SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS सुखापेक्षः श्रीमन् वृषम निखिलो दुःखविमुखो विमोक्षो दुःखेभ्यः प्रभवति सुधर्मानुपरमात् । सुसामग्रीयोगात्स च भवति तस्मादपि स त च्छूितानामन्योन्याश्रयमनयमेनं व्यपनय ॥१०॥ पवित्रत्वद्गोत्रस्मरणविधिभिः संसृतिभवै धनापायैः कामैः प्रसृमरतराण्यान्तरतनौ । अवश्य नश्यन्ति प्रथमजिनपैनांसि भविनां विषावेगा वेगादिव पटुतर्जाद्गुलिजपैः ॥११॥ जगच्चक्षुः साक्षात्त्वमसि कमलोल्लासजनना दलक्ष्योऽप्यध्यक्षो भवभवतिरस्कारचतुरः । यतस्तेऽध्यक्षत्वे' प्रशमगुणभाजामसुखदा न हि प्रोजयन्तेऽभ्युदितुमवनौ तामसगणाः ॥१२॥ तवानुकम्प्येषु भवन्ति सवदा समृद्धयः सर्वहितार्थसिद्धिदाः । यतोऽनुकूले जलदेऽखिलं भवे दिलातलं मञ्जुलशाद्वलं न किम् ॥१३॥ शनैः शनैनीरददृष्टिभिः क्षितौ प्रजायते शाखिगणः फलेग्रहिः । प्रसन्नतायाः पदपङ्कजस्य ते फलोदय(स्तत् )क्षणमे(व) न() ध्रुवः ॥१४॥ (1) Thus corrected on margin for original "19124" and its first correction "दृश्यत्वे" entered above the line. 102 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy