SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ THE TEXTS भवद्वयीशर्मदधर्म (- - - ~ - - - -) हितयीमदीदृशः । तवोपकर्तुः सुधृतीनतीः स्तुती रतो न कस्कोविदधीत तत्त्वधीः ॥१५॥ धन्यास्त एव स्तवनैर्नवैर्नवै भवन्तमा (- - - - - - - ~ - - -) नल्पविकल्पकल्पना निरस्य वश्यात्मतया सुमेधसा ॥१६॥ न रुष्यसि त्वं न च तुष्यसि स्वत स्तदप्यनिष्टेष्टरमासमर्पणैः । (- - - -) देहभृतां तवेश त ल्लोकोत्तरं प्राभवमत्र चित्रकृत् ॥१०॥ फलन्ति वाचां मनसां च गोचरै वि॒वं फलैर्दैवतपादपादपाः । भवांश्च विश्वेशितरप्यगोचरै र्जगत्यतस्ते समतादरिद्रता ॥१८॥ तव क्रमौ वन्दितुमुत्सुकायितः । कृती स्वभावान्न हि नीचकैःशिराः । गरीयसा किं तु तदा समर्जित स्वधर्मसम्भारभरेण मन्महे ॥१९॥ उच्चैः क्रमादुन्नततां तव क्रमौ स्वस्मिन्नुदारप्रकृती दरीघृतः । स्वभाक्तिकानामपि तां चरीकृतः स.देव दीयेत दयालुनापि यत् ॥२०॥ 103 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy