SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ THE TEXTS प्रणिनन् विप्नौघान् प्रबलरिपुभूतादिदमनैः प्रयच्छन्नानन्दाभ्युदयमभितोऽभीष्टघटनैः । अपस्मारस्मेरस्मरगड्डविकारज्वरमुखा रुजोऽजर्यस्थैर्यात् प्रमथसि सपर्याप्रणयिनाम् ॥ ५ ॥ इमौ रागद्वेषौ प्रसभमनिवार्यों भववने प्रबाधेते व्याधाविव बहु मनो मे मृगमिव । कृपालुस्त्वं नाथस्त्रिजगदवनोपायजनक स्तदाभ्यां नो कस्मादवसि भवदेकाश्रितमिदम् ॥ ६ ॥ स्फुरन् रागश्चौरो भवजलनिधौ' द्वेषमकरो महामोहग्राहो जनिमृतिचलद्वीचिनिचयाः । भृशं सर्व दुःखप्रदमिदमभून्मे परमतो न च त्रातर्यस्मात्तव पदयुगल्याप्यत तरी ॥ ७॥ स्वयं निर्माप्यामी भृशमशुभमर्माण्यसुमतां तुदन्तो विद्वेष्याः सहचरणशीलाः प्रतिपदम् । यथा स्युस्ते चिन्त्या इह न हि बहिःस्थास्तदिव ते ततस्त्वं मदूरीभवनमुभयेषामपि कुरु ॥ ८॥ त्रिलोक्यन्तस्तावच्चिरपरिचितं राज्यमजित जनस्वान्तास्थान्यां ननु विदधता मोहमहिमा । न यावत्सर्वान्ता रिपुकुलतरोर्मूलविभुजो हठात्तामाक्रामत्यधिप तव निस्सीममहिमा ॥९॥ the original reading (1) Thus corrected on margin, substitating "भवांभोषौ रागप्रबलचरटो". 101 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy