Book Title: Ancient Jaina Hymns
Author(s): Charlotte Krause
Publisher: Oriental Institute

Previous | Next

Page 136
________________ ANCIENT JAINA HYMNS एवं श्रीभरुकच्छवर्यनगरालकारचूडामणे नूतो मुग्धजनोचितेन मयका भक्तिस्तवेनामुना । संसाराम्बुनिधौ विभो निरवधौ मज्जन्तमत्राणकं देव श्रीमुनिसुव्रतोद्धर तपाकूपार मामानतम् ॥४०॥ (२) श्रीदेवकुलादिनाथ-स्तवनम् श्रीसारोदयगणि-कृतम् श्रीमन्तमादीश्वरमादरेण तं स्तुवे परात्मानमनन्तसंविदम् । यः साम्प्रतं देवकुलाश्रमे सतां हितार्पणैर्दर्शयति स्वमंशतः ॥१॥ न कीर्ती सम्प्रीतिन हि विदुरतायाः प्रकटनं न चातुच्छा वाञ्छा विषयजसुखे न व्यसनिता । प्रयुक्ते मां स्तोत्रे जगदधिपतेरेव भवतः परं सवाभीष्टप्रथननिपुणं नाथ सहजम् ॥२॥ विभो दायं दायं भवसुखमभीष्टं शिवसुखं प्रदत्से वात्सल्याज्जिन निजपदोपास्तिसजुषाम् । प्रसिद्धो नीरागस्तदपि विजयेथास्त्वमथवा न मादृक्षलक्षं विलसितमहो दैवतमिदम् ॥३॥ तथा यौगं योगं निरुपमतपोजापविधिभि स्त्वमभ्यासासीत्त्वयि स हि यथा कर्ममलहृत् । धराद्याः षट्कायाः षडपि ऋतवः पञ्चविषया. स्तवैतन्माहात्म्याजिन यदनुकूलत्वमगमन् ॥४॥ 100 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184