Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 6
________________ तवान् / इदञ्च लक्षणपरीक्षापरं ब्रह्मणो निदेशेन त्रेतायुगे भरतो निरमादिति प्रथमाध्यायारम्भे सार्ववर्णिकस्य नाट्यवेदस्येतिवृत्तं निरूपयतस्तदुक्त्यैव निश्चीयते / अस्मिन्नेव युगे एतदवतारे विदं बीजम्-सत्त्वप्रधाने कृतयुगे स्वखधर्मारूढो मनुष्यवर्गः सुखदुःखे समानधिया व्यवहरति / तत्र युगख. भावाभिभूतस्य तस्य सुखदुःखयोहेयोपादेयतां प्रति प्रवृत्तिरेव नोदेतीति न तत्रोन्मुखीभावावसरः / ततो रजोबहुले त्रेतायुगे तु राजसप्रवाहपतितो मानवनिवहश्चलस्वभावापन्न एकान्ततः सुखलिप्सोन्मुखो दुःखहानेच्छुकश्च भवति / परमसौ राज्ञा नियन्त्रितव्यवहारः शास्त्रीयेषु क्रियाकलापेषु नान्यथात्मानं विसृजति / एवं च तादृशः कश्चन मार्गों बोधनीयो यत्रैते निष्प्रेरिता अपि प्रवर्तेरनिति महेन्द्रप्रमुखैरभ्यर्थितः पितामहस्तदुपायस्वरूपं नाट्यमवतारयामास / यथैते क्रीडनीयकलुब्धा दुःखासहिष्णवो. मा भूवन्निति धिया तैर्नाव्यमभ्यर्थितमित्युत्पत्तिसंक्षेपः / तदित्थमस्य त्रेतायुगीयत्वं सोपपत्तिकमपीति गमकान्तरान्वेषणपरैः पर्यालोच्यम् / ये तु वेदवनाव्यस्यानादित्वं मन्वते तेषां मतेऽत्रोपनिबद्धा उत्पच्यादिशब्दाः स्मरणादावुपचारकल्पनया कामं संगच्छन्ते / परमेषां दीर्घदीर्घतरानुधावने कोऽयमभिनिवेश इति न वयं विवेक्तुं प्रभवामः / एवमेव कतिपये प्रश्नोत्तरपरेष्वारम्भश्लोकेषु सङ्गतिवैधुर्यमुद्भाय विसंवादं प्रतिक्षिपन्तो नाट्यवेदो नाट्यशास्त्रमिति परस्परं परस्परस्य पर्यायाविति मन्यन्ते। त एते विरोधाभासभीरवोऽभिनवभारत्यां महामाहेश्वरैराचार्याभिनवगुप्तपादैः सम्यक् प्र 1 Gaekwar's oriental Series' ग्रन्थावली प्रकाशिता। 2 अस्य महतो विद्यावंशप्रवर्तकस्य कश्मीरजन्मनो महात्मनः स्थितिकालस्तु 'इति नवतितमेऽस्मिन् वत्सरेऽन्त्ये युगांशे तिथि शशिजलधि(४११५)स्थे मार्गशीर्षावसाने / ' इति बृहत्प्रत्यभिज्ञाविमर्शिनीतो ज्ञायते / अयं लौकिकाब्दस्सतो गणनया ख्रिस्ताब्दीयदशमशतकोत्तरार्धे वर्तमान आसीत् / अस्य च मातापितरौ विमला-नरसिंहगुप्ताविति तदीयग्रन्थराशिभ्यः स्फुटमेव / तथाचाभिनवभारत्यां दशमाध्यायान्ते-'इत्थं दशममध्यायं व्याचष्टे च समाप्तिः। शिवस्मृतिकृतार्थोऽपि परार्थ दुःखलात्मजः // इति पितुर्नामनिर्देशो लेखकप्रमादपतितः। यतः षष्ठाध्याये 'तत्र हास्यामासो यथाऽसपितृज्यस्य वामनगुप्तस्य' इति निर्देशेनाप्यस्य वंशे गुप्तान्तमेव नामकरणं प्रथितमवसीयते /

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 292