Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 18
________________ भट्टनायक। अपमानन्दवर्धनाचार्या (855-484 खि.) दुत्तरत्रैरस्मिन् लोचतकारादाचार्याभिनवगुप्तपादात् (993-1015 खि.) पूर्वस्मिन्नासीदिति तत्तत्रिबन्धनिर्देशतो ज्ञायते। सोऽयं प्राचामलङ्कारगोष्ठीषु लब्धप्रसरो हृदयदर्पणाख्यं ग्रन्थं निर्मितवान् / तच्च ध्वनिप्रतिभटभूतमिति प्रामाणिकाः / यतोऽस्य मतखण्डना ध्वन्यालोकलोचने 'एवं यद्भट्टनायकेन द्विवचनं दूषितं तद्गजनिमीलिकयैवे'त्यादिना क्रियमाणा जागर्येव / काव्यप्रकाशस्य चतुर्थोल्लासे मम्मटाचारपि रसस्वरूपं परामृशता सम्यगयमालोच्य प्रत्युक्तः। एवं व्यक्तिविवेककारोऽप्येनं संस्मरन्-. 'सहसा यशोऽभिसर्तुं समुद्यतादृष्टदर्पणा मम धीः / स्वालङ्कारविकल्पप्रकल्पने वेत्तिकथमिवावद्यम् // ' इत्यभिधत्तेस्म / एतेनास्यग्रन्थो ध्वनिविरोधपर एवासीदिति प्रतिभाति / केचित्तु भरतमुनेर्नाट्यशास्त्रस्य व्याख्यानं दर्पणमिति वदन्ति / तत्तु तथाविधपुस्तिकाबन्धलाभाभावे कथमिव विश्वसनीयं स्यात् / ध्वनिदूषणं तु तत्रापि संभवनिर्बाधमेव / किंचानेनैव महामनस्विना प्रथमं ध्वनिनिराकरणाय बीजवापः कृतः। तदुत्तरमेव महिमाचार्यैर्ध्वनिकारोक्तिषु पराक्रान्तमिति सुधीभिर्विभावनीयम् / आचार्यकुन्तकः। राजानकसंज्ञकब्राह्मणकुलोत्पन्नः काश्मीरेषु जनि लेभे / अस्य स्थितिसमयस्त्वीशवीयाब्दस्य दशमैकादशशतकयोस्तरालः / अयं स्त्रोपज्ञवृत्रिसहितं वको तिजीवितनामानमलङ्कारप्रबन्धं निबबन्ध / तत्र च लोकोत्तरप्रतिभेनानेन __ 'शब्दार्थों सहितौ वनकविव्यापारशालिनि / बन्धे व्यवस्थितौ काव्यं तद्विदाह्रादकारिणि // ' इत्यादिना काव्यजीवितालम्बना स्वतन्त्रा वक्रोक्तिः प्रतिष्ठापिता / एषाsपि महिमभट्टेन ध्वनिवदनुमानेऽन्तर्भाविता / अत्र बहूनां काव्य-नाटकालकारकर्तृणां श्लोका लभ्यन्ते / परं तेषां नामकृतिपरिचयो दुःसाध्य एव / नाम 1 अयं ग्रन्थः ढाकाविश्वविद्यालयाध्यापकैः डाक्तरश्रीसुशीलकुमारदेमहोदयैर्विशदयाङ्ग्लभाषाभूमिकया अन्यैश्चोपस्करैः संयोज्य संशोध्य च मुद्रापित इति तेभ्यः सबहुमानं साधुवादा उपहियन्ते।

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 ... 292