Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 21
________________ * इति रत्नाकरशोकस्थितःप्राचां शब्दालङ्कारसंकरो दूषितः / स च मम्मटेन दशमोल्लासे समर्थितः / अपि च रुय्यकेण यद्व्यतिरेकालङ्कारे-उपमानादुपमेयस्याधिक्यमित्यपरो लक्षणप्रकारो लक्षितः, सोऽपि 'क्षीणः क्षीणोऽपि शशी' इति तदीयोदाहरणमुपदर्य निराकृतः / अन्यच्च 'स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम्' इत्यादिकारिकाव्याख्यानेऽलङ्कारानुद्दिश्य 'कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य, कश्चिदर्थस्य, कश्चिच्चोभयस्येति चेत्'-इति पूर्वपक्षीकृत्य समाधेरुपक्रमे आनुषङ्गिकतया-'योऽलङ्कारो यदाश्रितः स तदलङ्कार'-इत्यादिना रुय्यक एव प्रत्युक्तः / एतेन नवमोल्लासे श्लेषभेदाख्यानावसरे–'ननु स्वरितादिगुणभेदात्' इत्यारभ्य 'कथमयं शब्दालङ्कारः' इत्यन्तः पूर्वपक्षग्रन्थोऽपि रुय्यकमतनिरासपरः संगच्छते / इत्थमन्यैरुपदर्शितः कालक्रमश्चेदास्थीयेत तर्हि कथमिव पूर्ववर्तिना परवर्तिनो मतमालोच्येत? कथं च तत् श्रद्धेयं स्यात् ? अपरं च, प्रकाशटीकाकृद्भिस्तत्र तत्र प्रघट्टकेषु मूलग्रन्थयोजनायां नामग्राहं सर्वस्वकृतोक्तिर्विवृता / यत्तु जयरथेन विमर्शिन्यां-'अन्ये, केचित्' इत्यादिमूलप्रतीकमुपादाय बहुत्र 'काव्यप्रकाशकारः' 'काव्यप्रकाशकारादयः' इत्येवं विवृतं तत्तस्य समयानभिज्ञतया प्रामादिकमित्यवधेयम् / परमत्र दाक्षिणात्यस्य समुद्रबन्धस्यैवंविधो भ्रमावर्तपातः कथमिवोपेक्षणीयः प्रेक्षावताम् / इयता चालङ्कारसर्वस्वस्य मङ्खकर्तृकत्वं च संगमयन् कथमिवासौ नोपालभ्यः। कथं च तदुक्तिषु प्रत्ययोत्पत्तौ कश्चिदप्यात्मनि बहुमानः स्यादिति सुदूरेक्षिकया पर्यालोच्यम् / राजानक-जयरथः।। - अयं राजराजनृपमन्त्रिप्रवरस्य शृङ्गारकवेः सूनुः हरचरितचिन्तामणेः कर्ता ख्रिस्तवर्षस्य द्वादशशतकोत्तरार्धे कश्मीरेषु बभूव। अयमेवालङ्कारसर्वस्वस्थ विमर्शिनीनाम व्याख्याकारः / इयं विमर्शिनी ग्रन्थगौरवानुरूपं विवेचयन्ती प्रमेयशय्योपकल्पनासु विदग्धा सर्वाङ्गसुभगेति च न मनागपि संशयः / व्युत्पित्सूनां प्रतिभावैशद्यार्थं पुनरतितरामुपकीं / यत्र पुनः सर्वस्वे क्वाप्यलङ्कारभेदप्रपञ्चः संक्षेपितस्तत्रेयमुदाहरणान्तरैर्विषयजातं प्राञ्जलीकरोति। परं मूलोद्दिष्टासूदाहृतिषु प्रायेण मौनं भजन्ती प्रौढेतरानध्यापकान् विशेषतोऽध्येतूंश्च क्लिनात्येव / यद्यप्यलङ्कारोदाहृतिषु योग्यतां वहन्त्यः काश्चन लक्ष्यव्यक्तयो नियताः, प्राचीनेषु नवीनेषु च साहितीसन्दर्भेषूदाह्रियमाणाः, कचन पाठान्त

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 ... 292