Book Title: Alankarsarvasva
Author(s): Girijaprasad Dvivedi
Publisher: Pandurang Javaji

Previous | Next

Page 12
________________ 'उपमैका शैलूषी संप्राप्ता चित्रभूमिकाभेदान् / रञ्जयति काव्यरने नृत्यन्ती तद्विदां चेतः // ' . एवं सत्यपि ब्याकरणैकव्युत्पत्तिमात्रफलकेष्वनुपयुक्तेष्वपि तद्भेदाख्यानेषु महान् संरम्भः। अलंकारसर्वखकारस्तु अत्रानुपयुक्तान् भेदसन्ततीन् न विस्तारयामासेति विलोकयतां स्पष्टमेव / अत्रैतदप्यनुषङ्गायातम्-यथा कविकर्मणो घटकतया गुणरीत्यलङ्काराणां समस्तो व्यस्तो वान्तःपातस्तद्विदां लक्ष्यभूत एवं तद्विघटकतया दोषसन्निधिंर्न सह्यते / यद्यप्येकान्ततोऽत्र दोषमुक्ति. दुरुपपादैवाथापि काव्यत्वोपमर्दकदोषसंक्रमो यथा न भवेत्तथावश्यं सावहितेन यतितव्यमित्येव स्थूलत आचार्याणां व्यवस्थापनम्-इतरथोत्कर्षकाणां सन्निपातेऽपि काव्यत्वव्याघातः / परमयमपि क्वचिदुपकारपक्षे गणनार्हः। तत एव प्राञ्चः पठन्ति____'दोषश्च सकलोप्येष कदाचित्कविकौशलात् / व्युत्क्रम्य दोषगणनां गुणवीथिं विगाहते // ' कचित्तु पुनरेष न साधको, नापि बाधकः किंतूभयथा निष्क्रिय एव तिष्ठति यद्यपि दोषो निर्लक्षण एव, आनन्त्यात्तथापि तदनुगमो व्यवहारार्थमवश्यं वा. च्यतामहंतीति सोऽपि लक्ष्यते। अत एव चैते तत्र तत्र संभवाभिप्रायेणैव संख्यायन्ते / अलमियता प्रसङ्गागतविचारेण / सांप्रतमलङ्कारसर्वस्वतत्कर्तृविषय उपन्यस्यते अलङ्कारसर्वस्वाख्योऽयं प्राचीनेष्वलङ्कारसंदर्भेष्वन्यतमः सूत्रवृत्तिरूपःप्रौढो निबन्धः / इह सर्वेऽप्यलङ्काराः समासतो व्यासतश्च मीमांसिताः। सोऽयं संदर्भो वस्तुत आत्मनोऽलङ्कारसर्वस्वतामुच्चैःप्रमाणयन्नालङ्कारविचारणासु काव्यप्रकाशमप्यतिशेते। बहुत्र तत्पथप्रदर्शकोऽप्यभूदिति तत्तत्प्रसङ्गालोचनेन व्यक्तमवसीयते / अत्र हि पूर्ववर्तिनामालङ्कारिकाणां काव्यस्थानलङ्कारादीनुद्दिश्य किंविधो विमर्श इति संक्षिप्य प्रदर्शनार्थमादाघुपोद्धातप्रकरणं संदृब्धम् / तत्र 'इह हि भामहोगट प्रभृतयः...' इत्याधुत्थाप्य 'अलङ्कारा एव काव्ये प्रधानम्' इति प्राचां मतमाविष्कृतम् / ततश्च रुद्रट-वामन-कुन्तकानां मतमालोचितम् / पर्यन्ते च युक्त्यनुगतैः प्रमाणपरिचयैः काव्यपुरुषावतारस्य ध्वनिकारस्य 'व्यङ्गय एव काव्यजीवित मिति सिद्धान्तं संवादयन् स्वयमपि तदुक्तिषूपारुढगौरवस्तन्मतमेव सिद्धान्तितवान् / महिमभट्टस्तु पार्थक्येनालो

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 292