Book Title: Ahimsa Vishvakosh Part 01
Author(s): Subhadramuni
Publisher: University Publication

View full book text
Previous | Next

Page 385
________________ उद्धरण का प्रारम्भिक अंश उद्धरण पृष्ठ संख्या संख्या अभयं सर्वभूतेभ्यो ... 303 91 740 207 833 235 ___255 902 256 899 904 257 200 1019 764 257 ___92 745 613 73 742 520 208 ____148 17959 उद्धरण का उद्धरण पृष्ठ प्रारम्भिक अंश संख्या संख्या अव ब्रह्मद्विषो जहि... 364 105 अवृत्तिव्याधिशोकार्तान.... 990 291 अवैरा ये त्वनायासा... 332 98 अव्याहृतं व्याहृताच्छ्रेय आहुः... 560 158 अष्टगव्यं धर्महलं... 636 अशस्त्रं पुरुषं हत्वा... अशाश्वतानि गात्राणि... अश्वमेधसहस्राणां... 794 असतः श्रीमदान्धस्य... असतां शीलमेतद् वै... 402 113 असतालापं पारुष्यं... 159 असत्यमहितं पश्चात्... असन्नस्त्वासत इन्द्र वक्ता... 540 153 असाधुश्चैव पुरुषो... 946 असूयैकपदं मृत्युः... 406 अस्ति देवा अंहोरुर्वस्ति... 135 39 अस्तेयं ब्रह्मचर्यं च... 882 251 अस्मिन् धर्मे स्थितो राजन्... अहन्यहनि दातव्यम्... 758 212 अहमस्मि प्रथमजा ऋतस्य... अहिंसकः शुभाचारो... 843 अहिंसकः समः सत्यः... 53 15 अहिंसकस्ततः सम्यक्... 565 559 151 761 213 ___192 25980 42 11 487 138 376 108 138 अभयमिव ह्यन्विच्छ... अभयस्य प्रदानाद्धि... अभयस्य प्रदानेन... अभ्यावहति कल्याणं... अभ्युत्थानमधर्मस्य ... अमानिनः सर्वसहाः... अमित्रमपि चेद् दीनं... अमित्राश्च न सन्त्येषां... अमृतःस नित्यं वसति... अमेध्ये वा पतेन्मत्तः... अन्यो अन्यस्मै वल्गु... अयुक्तं बहु भाषन्ते... अयुद्धेनैव विजयं... अरुन्तुदं परुषं तीक्ष्णवाचं... अर्थमूलोऽपि हिंसां च... अर्थानामुचिते पात्रे... अर्थैरापादितैर्गुया... अर्धं पापस्य हरति... अलंकारो हि नारीणां... अलुब्धाः शुचयो वैद्याः... अवज्ञातः सुखं शेते... अवधेन वधः प्रोक्तः... अवध्यां स्त्रियमित्याहुः... अवध्या ब्राह्मणा गावो... अवध्याः शत्रुयोषितः... अवध्याश्च स्त्रियः प्राहुः... अवध्यो ब्राह्मणो बालः... 755 528 720 228 489 965 284 ___150 ___280 212 34 795 223 685 194 761 213 301 91 389 110 26582 7183 263 81 27383 26281 | 177 59 अहिंसकस्तथा जन्तुः... अहिंसकस्तु यत्नेन... अहिंसकानि भूतानि... अहिंसकाः प्रपद्यन्ते.. अहिंसया च शक्त्या वा... अहिंसयेन्द्रियासङ्गैः... अहिंसयैव भूतानां... अहिंसां च तथा विद्धि.. अहिंसां तु वदाम्यहम्... अहिंसादिकृतं कर्म... 249 154 18 877 544 925 172 100 264 54 28 अहिंसा-विश्वकोश/355]

Loading...

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406