Book Title: Ahimsa Vishvakosh Part 01
Author(s): Subhadramuni
Publisher: University Publication

View full book text
Previous | Next

Page 391
________________ 175 798 283 938 2017 उद्धरण का उद्धरण पृष्ठ प्रारम्भिक अंश संख्या संख्या ज्ञानाध्यानसुपुष्पाढ्याः ... 35 10 त एव युद्धे हन्यन्ते... 97 287 त एव रुरवो भूत्वा... 13640 तच्छ्रुत्वा तु वसुस्तेषाम्... 928 269 तडागारामकर्तारः... 799 224 तडागे यस्य गावस्तु... ततस्तस्मिन् मुहूर्तेऽथ... 927 267 ततस्ते समयं चक्रुः... 996 293 ततो दीनान् पशून् दृष्ट्वा... 928 ततो भवेत् स वृषलः... ततो भवेत्स शशको... 125 तत्र अहिंसा सर्वथा... 883 तत्र भागवतान् धर्मान्... तत्र वै मानुषाल्लोकात्... 733 तत्राप्यजातनिर्वेद... 120 तथा न क्रीडयेत् कैश्चित्..... 570 तथारिभिर्न व्यथते शिलीमुखैः 516 147 तथाऽहिंसा क्षमा सत्यं... तदा संधाय शक्रेण... तदेतदुत्तमं धर्मम्... 85 23 483 136 तद्वदन् धर्मतोऽर्थेषु... 511 तपोभिर्यज्ञदानैश्च... 314 94 तपो यज्ञादपि श्रेष्ठम्... 8m 232 तपोऽहिंसा च सत्यं च... - 180 तप्यतेऽथ पुनस्तेन... 117 32 तयोः समभवल्लोभो... 161 50 तवाहंवादिनं क्लीबं... 1013 तरमात् तद् वर्जितं... 486 137 तस्मात् प्रमाणतः कार्यः... 45 12 तस्मात् प्राणभृतः सर्वान्... 834236 तरमादन्नात् परं दानं... 786 220 तस्मादन्नात् प्रजाः सर्वाः... तस्माद् बुद्धेर्हि रक्षार्थं... 486 137 उद्धरण का उद्धरण पृष्ठ प्रारम्भिक अंश संख्या संख्या तस्माद् विद्धि महाराज... 426 120 तस्मात्सर्वप्रयत्रेन... 39 11 492 139 948 219 तस्मात् सर्वेषु भूतेषु.... 619 तस्मात् सान्त्वं सदा वाच्यं... 148 तस्मात्सत्यं वदेत्प्राज्ञः... 562 158 तस्मान हिंसायज्ञं च... 272 तस्मान्न हिंसा यज्ञे स्याद्... 929 272 तस्मान्नित्यं दया कार्या... 275 तस्याधर्मप्रवृत्तस्य... 737 206 तादृशं पश्यते बालो... 507 144 तासां क्रमेण सर्वासां... 857 तितिक्षया करुणया... 252 तिष्ठन् गृहे चैव मुनिः... 658 तीक्ष्णवाक्यान्मित्रमपि... 535 152 तृणमपि विना कार्य... 172 तृष्णां छिन्धि भज क्षमा... तेजः क्षमा धृतिःशौचम्... ते तपन्त्यन्धतामिले... ते तु खिन्ना विवादेन... तेतु तद्ब्रह्मणः स्थानं... 923 तेन दत्तानि दानानि... 737 ते मे मतमविज्ञाय... 914 तेषा भार्यास्ति पुत्रो वा... 160 तेषां लिङ्गानि वक्ष्यामि... तेषां विवादः सुमहान् 7o तेषां संवदतामेवम्... 266 तैरियं धार्यते भूमिः... 104 त्यक्तस्वधर्माचरणाः... त्यागो ध्यानमथार्यत्वं... त्रातारं नाधिगच्छन्ति... त्रिकारणं तु निर्दिष्ट... 118 त्रिसन्ध्यं ताडयेत्तं च... 929 145 263 819 786 637 181 अहिंसा-विश्वकोश/361]

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406