Book Title: Ahimsa Vishvakosh Part 01
Author(s): Subhadramuni
Publisher: University Publication

View full book text
Previous | Next

Page 384
________________ 793m 784 219 79 85 700 268 उद्धरण का उद्धरण पृष्ठ प्रारम्भिक अंश संख्या संख्या अद्रोहश्चाप्यलोभश्च... 93 अद्रोहेणैव भूतानाम्... 838 237 अद्रोहो नाभिमानश्च... 57 16 अद्वेष्टा सर्वभूतानां... 206 67 अधर्मो धर्मघाताय... 929 270 अधर्मो बलवानेष... 929 270 अधीयानः पण्डितंमन्य... 408 114 अधृष्यः सर्वभूतानां ... 466 131 467 131 अध्यापनं ब्रह्मयज्ञः... 857 242 अनभिध्या परस्वेषु ... 331 97 अनर्थाः क्षिप्रमायान्ति ... 393 111 अदत्तादाननिरतः ... 110 30 अनसूया क्षमा शान्तिः .... 687 194 अनसूया ह्यहिंसा च... 55 15 अनाथं विक्लवं दीनं... 666 189 अनाथान् पोषयेद् यस्तु... अनाथान् व्याधितान् वृद्धान्... अनायसं मुने शस्त्रं... 572 161 अनार्यता निष्ठुरता... 14141 अनाहूतेषु यद् दत्तं... 767 215 अनित्यो विजयो यस्माद्... __284 अनिन्दा परकृत्येषु... अनिष्टं सर्वभूतानां... 297 90 अनीर्षवो न चान्योन्यं... __ 71 अनुमन्ता विशसिता... 121 अनुमोदयिता पूर्वं ... 12 अनूच्यमानास्तु पुनः ... अनृतं तद्धि विज्ञेयं ... 142 अनृतां वा वदेद् वाचं ... 508 144 अनृते च समुत्कर्षो ... 398 112 अन्ततो दयितं घ्नन्ति ... अन्तरं लिप्समानानाम् ... अन्तरिक्षचरः श्रीमान् ... 927 266 उद्धरण का उद्धरण पृष्ठ प्रारम्भिक अंश संख्या संख्या अन्ताश्चाकाल एव स्युः... 934274 अन्नं प्राणा नराणां हि... 785 220 अन्नं विष्ठा जलं मूत्रं... 637 181 अन्नं हि जीवितं लोके... अन्नं हमृतमित्याह... 784 अन्नतः सर्वमेतद्धि... 784 219 अन्नदानात् परं दानं... 786 220 अन्नप्रणाशे भिद्यन्ते... अन्नादे भ्रूणहा मार्टि... अन्नाद्धि प्रसवं यान्ति... 784 219 अन्ने दत्ते नरेणेह... अन्ये वै यजुषां लोकाः... अपरः सर्वभूतानि... अपराधिषु सस्नेहाः ... अपरिज्ञानमेतत्ते ... 928 अपरे बन्धुवर्गे वा ... अपरोपतापि वचनं ... 147 43 अपशब्दाश्च नो वाच्याः ... 576 अपस्मारश्चातिवादश्च ... 816 अपि कीटः पतङ्गो वा ... 114 अपि संचयबुद्धिर्हि... 606 अपृच्छन् सहिताभ्येत्य... अपेयं वाप्यपेयञ्च... अप्रमत्तो गभीरात्मा... अप्रमादोऽविहिंसा च... 69 अप्रियं न वदेज्जातु... 844 अब्रुवन् कस्यचिन्निन्दाम्... 410 115 अभक्षणे सर्वसुखं... 124 अभक्ष्यभक्षणं हिंसा... अभक्ष्यमेतदिति वै... 419 118 अभयं मित्राद् अभयममित्राद्... .326 9 अभयं यस्य भूतेभ्यः ...... 820 अभयं वै ब्रह्म... अभयं सत्त्वसंशुद्धिः... 14944 617 291 am 147 43 115 440 500 30 976 287 983 909 विदिक/ब्राह्मण संस्कृति खण्ड/354

Loading...

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406