Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 11
________________ मू०२४ ३०९ मू. (२४) मू. (२५) छा. मू. (२६) मू. (२७) मू. (२८) एवं पंडियमरणं जे धीरा उचगया उवाएणं। तस्स उवाए उइमा परिकम्मविही उ जुंजीया ।। एतत् पंडितमरणं ये धीरा उपगता उपायेन । तस्योपाये इमं तु परिकर्मविधिं तु योजयेत् ।। जे कंस संखताडणमारुअजिअगगणपंकयतरूणं। सरिकप्या सुयकप्पियआहारविहारचिट्ठागा।। ये क्लेशशंख ताडन मारुत जीव गगन पंकज तरु एभिः । सीगाचाराः श्रुतकल्पिताहारविहारचेष्टाकाः ।। नियंतिदंडविरया तिगुत्तिगुत्ता तिसल्लनिसल्ला। तिविहेण अप्पमत्ता जगजीवदयावरा समणा ।। नित्यं त्रिदण्डविरताः त्रिगुप्तिगुप्तास्त्रिशल्यनिरशल्याः। त्रिविधेनाप्रमत्ता जगजीवदयापराः श्रमणाः ।। पंचमहब्बयसुत्थिय संपुण्णचरित सीलसंजुत्ता। तह तह मया महेसी हवंति आराहगा समणा ।। पंचमहाव्रतसुस्थिताः संपूर्णचारित्राःशीलसंयुक्ताः । तथा तथा मृता महर्षयो भवन्त्याराधकाः श्रमणाः ।। इक्कं अप्पाणं जाणिऊण काऊण अत्तहिययं च। तो नाणदंसणचरित्ततवसुट्टिया मुनी हुंति ।। एकमात्मानं ज्ञात्वा कृत्वा चात्महितदं च । ततो ज्ञानदर्शनचारित्रतपःसुस्थिता मुनयो भवन्ति । परिणामजोगसुद्धा दोमु य दो दो निरासयं पत्ता। इहलोए परलोए जीवियमरणासए वेव।। शुद्धपरिणामयोगाः द्वयोश्च (कामभोगयोः) द्वे स्पर्शनरसने द्वे चक्षुश्रोत्रे दान्ते निराश्रयं च ध्राणं कृतं । इहलोके च परलोके च जीविते मरणे च आशंसाः॥ संसारबंधणाणि य रागद्दोसनियलाणि छित्तूणं । सम्मइंसणसुनिसियसुतिक्खधिइमंडलग्गेणं ।। संसारबन्धनानि च रागद्वेषनिगडान् छित्वा सम्यग्दर्शनसुनिशितसुतीक्ष्णधृतिमंडलाग्रेण ।। दुप्पणिहिए य पिहिऊण तित्रि तिहिं चेव गारवविमुक्का। ___कायं मणं च वायं मनवयसा कायसा चेव ।। दुष्प्रणिधींश्च पिधाय त्रीन् त्रिभ्य एव गौरवेभ्यो विमुक्ताः । कायं मनो वाचंच मनोवचनकायगुप्तिभिरेव निरुन्ध्यात्॥ तवपरसुणा य छित्तूण तिण्णि उजुखंतिविहियनिसिएणं। दुग्गइमग्गा नरिएण मणययसाकायए दंडे ।। For Private & Personal Use Only मू. (२९) मू. (३०) (३१) छा. मू. (३२) Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103