Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०३३२
३४५
मू. (३३२) असदहवेयणाए पायच्छित्ते पडिक्कमणए य ।
जोगायकहाजोगे पच्चक्खाणे य आयरिओ।। अश्रद्दधाने वेदनायां प्रायश्चित्ते प्रतिक्रमणे च ।
योगात्मकथायोगे प्रत्याख्याने च आचार्यः॥ मू. (३३३) कप्पाकप्पविहिन्दुवालसंगसुयसारही सव्वं ।
छत्तीसगुणोवेया पच्छित्तवियारया धीरा ।। कल्प्याकल्प्यविधिज्ञा द्वादशाङ्गश्रुतसारथिनः सर्वथा ।
षटत्रिंशद्गुणोपपेताः प्रायश्चित्तविशारदा धीराः ।। मू. (३३४) एए ते निजवया परिकहिया अट्ठ उत्तमट्टम्मि।
जेसिं गुणसंखाणं न समत्था पायया वुत्तुं॥ छा. एते तुभ्यं निर्यामकाः परिकथिता अष्ट उत्तमार्थे ।
येषां गुणसंख्यानं न समर्था प्राकृता वक्तुम् ।। पू. (३३५) एरिसयाण सगासे सूरीणं पवयणप्पवाईणं ।
पडिवञ्जिज महत्थं समणो अब्भुञ्जयं मरणं ॥ छा. एतादृशानां सकाशे सूरीणां प्रवचनप्रवादिनाम् ।
प्रतिपद्येत महार्थं श्रमणोऽभ्युद्यतं मरणम् ।। मू. (३३६)
आयरियउवज्झाए सीसे साहम्मिए कुलगणे य ।
जे मे किया कसाया सब्बे तिविहेण खामेमि ।। छा. आचार्यान् उपाध्यायान् शिष्यान् साधर्मिकान् कुलगणौ च ।
ये मया कृताः कषायिताः सर्वान् त्रिविधेन क्षमयामि ।। मू. (३३७) सञ्चस्स समणसंघस्स भावओ अंजलिं करे सीसे ।
सव्वं खमावइत्ता खमामि सव्वस्स अहयंपि ।। छा. सर्वस्मै श्रमणसंघाय भावतोऽअलिं कृत्वा शीर्षे ।
सर्वं क्षमयित्वा क्षम्यामि सर्वस्याहमपि ।। मू. (३३८) गरहित्ता अप्पाणं अनुणकारं पडिक्कमित्ताण।
नाणम्मि दंसणम्मि अचरित्तजोगाइयारे य॥ गर्हयित्वाऽऽत्मानं अपनःकारं प्रतिक्रम्य ।
ज्ञाने च दर्शने च चारित्रयोगातिचारे च ॥ मू. (३३९) तो सीलगुणसमग्गो अणुवहयक्खो बलं च धामंच।
विहरिज तवसमग्गो अनियाणो आगमसहाओ। छा. ततः शीलगुणसमग्रः अनुपहताक्षो बलं च स्थाम च ।
विहरेत् तपःसमग्रोऽनिदान आगमसहायः ।। मू. (३४०) तवसोसियंगमंगो संधिसिराजालपागडसरीरो।
किच्छाहियपरिहत्थो परिहरइ कलेवरं जाहे ।।
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103