Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
३५४
छा.
मरणसमाधि-प्रकिर्णकंसूत्रम् ४०८ मित्रसुतबान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु ।
रागो वा द्वेषो वा ईषदपि मनसा न कर्त्तव्यः । मू. (४०९) रोगायकेसु पुणो विउलासु य वेयणासुइनासु ।
सम्मं अहियासंतो इणमो हियणए चिंतिजा ।। छा.
रोगातङ्केषु पुनर्विपुलासु च वेदनासूदीर्णासु ।
सम्यगध्यसयन् इदं हृदयेन चिन्तयेत् ।। मू. (१०) बहुपलियसागराइं सहाणि मे नरयतिरियजाईसुं।
किं पुण सुहावसाणं इणमो सारं नरदुहति ।। छा. बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजातिषु
सोढानि किं पुनः सुखावसानमिदं सारं नरदुःखमिति ।। मू. (११) सोलस रोगायंका सहिया जह चक्किणा चउत्थेणं।
वाससहस्सा सत्त उ सामण्णधरं उवगएणं॥ षोडश रोगातङ्काः षोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ॥
तह उत्तमट्टकाले देहे निरवक्खयं उवगएणं।
तिलच्छित्तलावगा इव आयंका विसहियव्वाओ ।। छा.
तथोत्तमार्थकाले देहे निरपेक्षतामुपगतेन ।
तिलक्षेत्रलावका इव आता विसोढव्याः ॥ मू. (४१३) पारियव्वायगभत्तो राया पट्टीइ सेट्ठिणो मूढो ।
अचुण्हं परमन्नं दासी य सुकोवियमणुस्सा ।। छा. परिव्राडभक्तो राजा पृष्ठौ श्रेष्ठिनो मूढः।
अत्युष्णं परमान्नमदात् सुकोपितमनुष्यात्॥ साय सलिलुल्ललोहियमंसवसापेसिथिग्गलं धित्तुं।
उप्पइया पट्ठीओ पाईजह रखसवहुब्ब ।। सा च पात्री सलिलार्द्ररुधिरमांसवसापेशीथिग्गलं
गृहीत्वा पृष्ठेरुत्पतिता यथा राक्षसवधूः॥ मू. (१५)
तेण य निव्वेएणं निग्गंतूणं तु सुविहियसगासे।
आरुहियचरित्तभो सीहोरसियं समारूढो । तेन च निदेन निर्गत्य तु सुविहितसकाशे।
आरूढचारित्रभरः सिंहोरस्यं समारूढः ।। मू. (१६) तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो।
वोसिरइ थिरपइन्नो सव्वाहारं महतणू य ।। छा. तस्मिंश्च महीधररशिखरे शिलातले निर्मले महाभागः ।
व्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनु च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103