Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 59
________________ मू० ४३४ कमलामेलाहरणे सागरचंदो सुईहिं नभसेणं । आगंतूण सुरता संपइ संपाइणो वारे ॥ कमलामेलोदाहरणे सागरचन्द्रः सचिभि (मृतः ) नभः सेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति ॥ जा तस्स खमा तइया जो भावो जा य दुक्करा पडिमा । तं अणगार ! गुणागर तुमपि हियएण चिंतेहि ।। या तस्य क्षमा तदा यो भावी य च दुष्करा प्रतिमा । तद् अनगार ! गुणाकर ! त्वमपि हृदयेन चिन्तय ॥ सोऊण निसासमए नलिनिविमाणस्स वण्णणं धीरो । संभरियदेवलोओ उज्जेणि अवंतिसुकुमालो ।। श्रुत्वा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥ मू. (४३७) धित्तूण समणदिक्खं नियमुज्झियसव्वदिव्व आहारो । बाहिं वंसकुडंगे पायवगमणं निवण्णो उ ।। गृहीत्वा श्रमणदीक्षां नियमोज्झित सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ।। पू. (४३४) छा. पू. (४३५) छा. मू. (४३६) छा. छा. मू. (४३८) छा. पू. (४३९) BT. पू. (४४०) छा. पू. (४४१) छा. पू. (४४२) बोनिसडुंगो तहिं सो भुल्लुंकियाइ खइओ उ । मंदरगिरिनिक्कंपं तं दुक्करकारयं वंदे ॥ निसहव्युत्सृष्टाङ्गस्तत्र सः श्रृगाल्या खादितस्तु । मन्दरगिरिनिष्कम्पं तं दुष्करकारकं वन्दे ॥ मरणमि जस्स मुक्कं सुकुसुमगंधोदयं च देवेहिं । अजवि गंधवई सा तं च कुडंगीसरट्ठाणं ।। मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमि) तच्च कुडङ्गेश्वरस्थानम् ॥ जह तेन तत्थ मुणिणा सम्मं सुमणेण इंगिणी तिन्ना । तह तूरह उत्तमट्टं तं च मने सन्निवेसेह || यथा तेन तत्र मुनिना सम्यक् सुमनसा इङ्गिनी तीर्णा । तथा त्वरस्व उत्तमार्थे तच्च मनसि संनिवेशय ॥ जो निच्छएण गिण्हइ देहचाएवि न अट्ठियं कुणइ । सो साहेइ सकजं जह चंदवडिंसओ राया ।। यो निश्चयेन गृह्णाति देहत्यागेऽपि नास्थिति करोति । स साधयति स्वकार्यं यथा चन्द्रावतंसको राजा ॥ दीवाभिग्गहधारी दूसहघणविणयनिच्चलनगिंदो । जह सो तिन्नपइण्णो तह तूरह तुमं पइन्नंमि ।। For Private & Personal Use Only Jain Education International ३५७ www.jainelibrary.org


Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103