Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
मू०५५३
३७१
मू. (५५३) समुइन्नेसु असुविहिय ! उवसग्गमहब्भएसु विविहेसुं।
हियएण चिंतणिजं रयणनिही एस उवसग्गो।। समुदीर्णेषु च सुविहित ! उपसर्गमहाभयेषु विविधेषु ।
हृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ।। म. (५५४) किंजायं जइ मरणं अहं च एगाणिओ इहं पाणी।
वसिओऽहं तिरियत्ते बहुसो एगागिओरन्ने ।। किं जातं यदि मरणं अहं चैकाकीह प्राणी।
उषितोऽहं तिर्यक्त्वे बहुश एकाक्यरण्ये ॥ मू. (५५५) वसिऊणऽवि जणमझे वञ्चइ एगागिओ इमो जीवो।
मुत्तूण सरीरघरं मछुमुहाकडिओ संतो।। उषित्वाऽपि जनमध्ये व्रजत्येकाक्ययं जीवः ।
मुक्त्वा शरीरगृहं मृत्युमुखाकर्षितः सन् ।। मू. (५५६) जह बीहंति अ जीवि विविहाण विहासियाण एगागी।
तह संसारगएहिं जीवेहिं विहेसिया अन्ने ।। छा. यथा बिभ्यति च जीवा विविधेभ्यो विभीषिकाभ्य एकाकिनः ।
तथा संसारगतैवैिर्बिभीषिका अन्याः ।। मू. (५५७) सावयभयाभिभूओ बहूसु अडवीसु निरभिरामास।
सुरहिहरिणमहिससूयरकरवोडियरुक्खछायासु।। छा. श्वापदभयाभिभूतो बहुष्वटवीषु निरभिरामासु ।
रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। मू. (५५८) गयगवयखग्गगंडयवग्घतरच्छच्छभल्लचरियासु।
भल्लुकिकंकदीवियसंचरसभावकिण्णासुं। गजगवयखङ्गिगण्डकव्याघ्रतरक्षाच्छबल्लचरितासु।
श्रृगालककद्वीपिकसद्भावसंचारकीर्णाम् ।। मू. (५५९) मत्तगइंदनिवाडियभिल्लपुलिंदावकुंडियवणासुं।
वसिओऽहं तिरियत्ते भीसणसंसारचारम्मि। छा. मत्तगजेन्द्रनिपातितबिल्लपुलिन्द्रावकुण्टितवनासु (अटवीषु)।
उषितोऽहं तिर्यक्त्वे भीषणे संसारचारके ॥ भू. (५६०) कत्थ य मुद्धमिगत्ते बहुसो अडवीसु पयइविसमासु ।
वग्धमुहावडिएणं रसियं अइभीयहियएणं ।। क्वचित् मुग्घमृगत्वे बहुशोऽटवीषु प्रकृतिविषमासु ।
व्याघ्रमुखापतितेन रसितमतिभीतहृदयेन ॥ मू. (५६१) कत्थइ अइदुप्पिक्खो भीसणविगरालघोरवयणोऽहं ।
आसि महंविय वग्धो रुरुमहिसवराहविद्दवओ ।।
छा.
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103