Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू० ४००
पू. (४००)
ST.
मू. (४०१ )
छा.
मू. (४०२)
छा.
पू. (४०३)
छा.
मू. (४०४)
छा.
पू. (४०५)
छा.
मू. (४०६)
छा.
भू. (४०७)
छा.
मू. (४०८)
पीयं क्षण अच्छीरं सागरसलिलाओ बहुयरं हुज्जा । संसारम्मि अनंते माईणं अन्नमन्नाणं ॥ पीतं स्तनक्षीरं सागरसलिलाद्बहुतरं भवेत् । संसारेऽनन्ते मातृणामन्यान्यासाम् ॥ नयणोदगंपि तासिं सागरसलिलाओ बहुयरं हुजा । गलियं रुयमाणीणं माईणं अण्णमण्णाणं ॥ नयनोदकमपि तासां सागरसलिलाद्बहुतरं भवेत् ।
गलितं रुदन्तीनां मातृणामन्यान्यासाम् ॥ नत्थि भयं मरणसमं जम्मणसरिसं न विज्जए दुक्खं । तम्हा जरमरण करं छिंद ममत्तं सरीराओ ।। नास्ति भयं मरणसमं जन्मसदृशं न विद्यते दुःखम् । तस्माज्जरामरणकरं छिन्द्धि ममत्वं शरीरात् ॥ अन्नं इमं सरीरं अन्नो जीवुत्ति निच्छियमईओ । दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ ।। अन्यदिदं शरीरं अन्यो जीव इति निश्चितमतिकः । दुःखपरिक्लेशकरं छिन्द्धि ममत्वं शरीरात् ॥ जावइयं किंचि दुहं सारीरं माणसं च संसारे । पतो अनंतखुत्तो कायस्स ममत्तदोसेणं ।। यावत्किञ्चिद्दुखं शारीरं मानसं च संसारे । प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ॥ तम्हा सरीरमाई अभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय ! जइ इच्छसि मुविउ दुहाणं ।। तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरवशेषं (आश्रित्य ) । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्तुम् सव्वे उवसग्ग परीसहे य तिविहेण निचिणाहि लहु । एएषु निजिएसुं होहिसि आराहओ मरणे ॥ सर्वानुपसर्गान् परीषहांश्च निर्जय त्रिविधेन लघु ।
एतेषु निर्जितेषु भविष्यस्याराधको मरणे ।। माहु य सरीरसंताविओ अ तं झाहि अट्टरुद्दाई । सुवि रूवियतिंगेवि अट्टरुद्दाणि रूवंति ।। माच शरीरसंतापितश्च त्वमार्त्तरौद्रे ध्याय । सुष्ट्ववपि निरूपिलिङ्गन् आर्त्तरौद्रे रोदयतः ।। मित्तसुयबंधवाइसु इट्ठानिडेसु इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायव्वो ।
14 23
Jain Education International
For Private & Personal Use Only
३५३
www.jainelibrary.org
Loading... Page Navigation 1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103