Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 10
________________ ३०८ छा. सू. (१६) छा. मू. (१७) BT. मू. (१८) छा. मू. (१९) छा. मू. (२०) छा. मू. (२१) छा. मू. (२२) छा. पू. (२३) छा. मरणसमाधि- प्रकिर्णकंसूत्रम् १५ भणति च त्रिविधा भणिता सुविहित ! आराधना जिनेन्द्रैः । सम्यक्त्वे च प्रथमा ज्ञानचारित्रयोर्द्वे अन्ये ॥ सद्दहगा पत्तियगा रोयगा जे य वीरवयणस्स । सम्मत्तमनुसरता दंसण आराहगा हुति ।। श्रद्दधानाः प्रत्यायका रोचका ये च वीरवचनस्य । सम्यक्त्वमनुसरन्तो दर्शने आराधका भवन्ति ॥ संसारसमावण्णे य छव्विहे मुक्खमस्सिए चेव । एए दुविहे जीवे आणाए सद्दहे निस्रं ॥ संसारसमापन्नांश्च षड्विधान् मोक्षमाश्रितांश्चैव । एतान् द्विविधान् जीवान् आज्ञया श्रद्दधाति नित्यम् || धम्माधम्मागासं च पुग्गलो जीवमत्थिकायं च । आणाइ सद्दहंता सम्मत्ताराहगा भणिया ।। धर्माधर्माकाशान् च पुद्गलान् जीवास्तिकायं च । आज्ञया श्रद्दधानाः सम्यक्त्वाराधका भणिताः ॥ अरहंतसिद्धचेइयगुरूसु सुयधम्मसाहुवग्गे य। आयरियउवज्झाए पव्वयणे सव्वसंघे य ॥ अर्हत्सिद्धचैत्यगुरुषु श्रुतधर्मे साधुवर्गे च । आचार्ये उपाध्याये प्रवचने सर्वसंघे च ॥ एएसु भत्तिजुत्ता पूयंता अहरहं अनन्नमणा । सम्मत्तमनुसरिता परित्तसंसारिया हुति ॥ एतेषु भक्तियुक्ताः (तान्) पूजयन्तः अहरहः अनन्यमनसः । सम्यक्त्वमनुसरन्तः परित्तसंसारिका भवन्ति ॥ सुविहिय! इमं पइण्णं असद्दहंतेहिं नेगजीवेहिं । बालमरणाणि तीए मयाई काले अनंताई ॥ सुविहित ! इमां प्रतिज्ञां (इदं प्रकीर्णके) अश्रद्दधानैरनेकजीवैः । बालमरणानि अतीते मृतानि कालेऽनन्तानि ॥ Jain Education International एवं पंडियमरणं मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता चरित्तमाराहियं जेहिं ॥ एकं पंडितमरणं मृत्वा पुनर्बहूनि मरणानि । न प्रियंते अप्रमत्ताः चारित्रमाराद्धं यैः ॥ दुविहम्मि अहखाए सुसंवुडा पुव्वसंगओमुक्का । जे उ चयंति सरीरं पंडियमरणं मयं तेहिं ।। द्विविधे यथाख्याते सुसंवृताः पूर्वसंगोन्मुक्ताः । ये तु त्यजन्ति शरीरं पंडितमरणं मृतं तैः ॥ For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103