Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
मू०९२
३१७
छा.
छा.
मू. (९४)
मू. (९५)
मू. (१६)
एएसु विहिविहण्णू छत्तीसाठाणएसुजे सूरी।
ते पवयणसुहकेऊछत्तीसगुणत्ति नायव्यो। एतेषु विधिविधानज्ञाः षट्त्रिंशति स्थानेषु ये सूरयः । ते प्रवचनशुभकेतवः षट्त्रिंशद्गणा इति ज्ञातव्याः ।
तेसिं मेरुमहोयहिमेयणिससिसूरसरिसकप्पाणं । पायमूले य विसोही करणिज्जा सुविहियजणेणं ।। तेषां मेरुमहोदधिमेदिनीशशिसूर्यसद्दकल्पानां । पादमूले च विशोधि करणीयः सुविहितजनेन । काइयवाइयमाणसियसेवणं दुष्पओगसंभूयं ।
जो अइयारो कोई तं आलोए अगूहितो ।। कायिकवाचिकमानसिकसेवनं दुष्प्रयोगसंभूतं । (तद्रूपो) योऽतिचारः कश्चित् तमालोचयेद् अगूहयन् ।।
अमुगंमि इउ काले अमुगत्ये अमुगगामभावेणं । जंजह निसेवियं खलु जेण य सव्वं तहाऽऽलोए । अतः अमुकस्मिन् काले अमुकार्थे अमुकग्रामभावेन । यद्यथा निषेवितं येन च सर्वं तथैवालोचयेत् ।। मिच्छादसणसलं मायासलं नियाणसलं च।
तं संखेवा दुविहं दब्चे भावे य बोद्धव्यं ।। मिथ्यादर्शनशल्यं मायाशल्यं निदानशल्यं च । तत् (शल्य) संक्षेपात् द्विविधं द्रव्ये भावे च बोद्धव्यं ।। वि(ति)विहंतु भावसल्लं दंसणनाणे चरित्तजोगे य।
सञ्चित्ताचित्तेऽविय मीसए याविदव्बंमि।। त्रिविधं तु भावशल्यं दर्शने ज्ञाने चारित्रयोगे।
सचित्ताचित्तयोरपि च मिश्रे चापि द्रव्ये ॥ सुहुमंपि भावसल्लं अनुद्धरित्ता उ जो कुणइ कालं। लज्जाय गारवेण य नहु सो आराहओ भणिओ।। सूक्ष्ममपि भावशल्यमनुद्ध त्य तु यः कुर्यात् कालं ।
लज्जया गौरवेण च नैव स आराधको भणितः।। तिविहंपि भावसल्लं समुद्धरित्ता उ जो कुणइ कालं।
पवनाई सम्मंस होइ आराहओ मरणे ॥ त्रिविधमपि भावशल्यं समध्धृत्य तु यः करोति कालं ।
प्रव्रज्यादौ सम्यक् स भवति आराधको मरणे॥ तम्हा सुत्तरमूलं अविकूलमविदुयं अणुब्विग्गो। निम्मोहियमणिगूढं सम्मं आलोअए सव्वं ॥
छा.
मू. (९८)
छा.
मू. (१००)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103