Book Title: Agam Sutra Satik 33 Maransamadhi PainngSutra 10
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 20
________________ ३१८ छा. तस्मात् सोत्तरमूलं अविकूलं अविद्रुतमनुद्विग्रः । निर्मोहितं अनिगूहितं सम्यक् आलोचयेत् सर्वं ।। जह बालो जंपतो कजमकज्जं च उज्जुयं भणइ । तं तह आलोएज्जा मायामयविप्पमुक्को य ॥ यथा बालो जल्पन् कार्यमकार्यं च ऋजुकं भणति । तत् तथा आलोचयेत् मायामदविप्रमुक्तश्च ॥ कयपावोऽवि मणूसो आलोइय निंदिउं गुरुसगासे । होइ अइगलहुओ ओहरियभरोव्व भारवहो ।। कृतपापोऽपि मनुष्य आलोच्य निन्दयित्वा गुरुसकाशे । उत्तारितभर इव भारवाहो भवत्यतिरेकलघुतरः ।। लज्जाइ गारवेण य जे नालोयंति गुरुसगासम्मि । धंतंपि सुयसमिद्धा न हु ते आराहगा हुंति ।। लज्जया गौरवेण च ये नालोचयंति गुरुसकाशे । बाढमपि श्रुतसमृद्धा नैव ते आराधका भवन्ति ॥ पू. (१०४) जह सुकुसलोऽवि विजो अन्नस्स कहेइ अत्तणो वाहिं । तं तह आलोयव्वं सुवि ववहारकुसलेणं ॥ यथा सुकुशलोऽपि वैद्यः अन्यस्मै कथयति आत्मनो व्याधिं । तत् तथाऽऽलोचयितव्यं सुष्ठवपि व्यवहारकुशलेन जं पुव्वं तं पुब्वं जहाणुपुब्बिं जहक्क मं सव्वं । आलोइज्ज सुविहिओ कमकालविहिं अभिदंतो ।। यत् पूर्वं तत् पूर्वं यथानुपूर्वि यथाक्रमं सर्वं । आलोचयेत् सुविहितः क्रमकालविधीन् अभिन्दानः || अत्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुयगसंठाणकरणेहिं ।। आत्मपरयोगाभ्यां चैवं प्रयोगः समुपस्थिते । अमुकैरमुकैश्च अमुकैः संस्थानकरणैः ॥ वण्णेहि य गंधेहि य सद्दफरिसरसरूवगंधेहिं । पडिसेवणा कया पज्जवेहिं कया जेहि य जहिं च । वर्णैश्च गन्धैश्च शब्दस्पर्शरसरूपगन्धैः (शब्दैश्च रसस्पर्शस्थानैः) प्रतिसेवना कृता या पर्यवैः कृता यैर्यत्र च ॥ मू. (१०८) जो जोगओ अपरिणामओ अ दंसणचरित्त अइयारो । छट्ठाण बाहिरो वा छट्टाणब्यंतरो वावि ॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । षट्स्थान्या बाह्यो वा षट्स्थान्या अभ्यन्तरो वापि ॥ For Private & Personal Use Only पू. (१०१) छा. पू. (१०२) छा. मू. (१०३) छा. छा. पू. (१०५) छा. पू. (१०६) छा. भू. (१०७) छा. छा. मरणसमाधि-प्रकिर्णकंसूत्रम् १०० Jain Education International www.jainelibrary.org


Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103