Book Title: Agam 33 Prakirnak 10 Viratthao Sutra
Author(s): Punyavijay, Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan

View full book text
Previous | Next

Page 36
________________ ३८ बीरस्थ [२] अरिहंतणामं ] वसग्ग- परीसह कसाय करणाणि पाणिणं अरिणो । सलाण-नाह । ते हृणसि जेण, तेणा "तो' सि ।। ६ ।। बंद- जण मंसण-पूराण सक्करण सिद्धिगमणस्मि । बरहो सि जेण वरपहू !, तेण तुम होसि 'अरिहितो' ॥ ७ ॥ अमर-नर- असुरवरपडुगणाण पूयाए जेण अरिहो सि । 'धीर [स] मणुम्मुक्कों, तेण तुमं देव ! 'अरिहंतो ॥ ८ ॥ दारं २ | [२] अरहंतणाम ] * रहु-गडिड सेससंगनिदरिसणमंतो- गिरिगृह्मणाणं । तं ते नत्थि दुयं पिह्न मिणिंद !, तेणारहंतो सि ॥ ९ ॥ रहमतो अतंपि मरणमवणीय जेण वरनाणा | " संपत्तनिय सरूवो जेण, तुमं तेण अरहंतो ||१०| 1 १. तथाऽरिहो' तंसि प्र० ॥ २. बाइ जेण अरिसिहं० ॥ ३. धीरमणमणुं प्र० ॥ ४. रद्द गड्डि प्र० ञया गायायाश्छाया - रघः गन्धी, शेपसंग्रह निदर्शनम्, अन्तर = गिरिगुहा अज्ञानम् । तत् ते नास्ति द्वयमपि हि जिनेन्द्र ! तेन अन्तर् असि ।। = = ५. रहः अप्रान्तः अन्तमपि मरणम् अपनीय मेन वरज्ञानात् । सम्प्राप्त निजस्वरूप येन त्वं तेन अरहोऽन्तः ॥ इति च्छाया ॥ ६. अन्नं पि सं० १ अग्गं पि श्र० ॥ ७. संपक्षनिय सं० ॥

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53