Book Title: Agam 33 Prakirnak 10 Viratthao Sutra
Author(s): Punyavijay, Sagarmal Jain
Publisher: Agam Ahimsa Samta Evam Prakrit Samsthan
View full book text
________________
४६
बौरत्यभी
१५ तिहुयणगुरुणामं ]
पंचेंदिषिणो जे तिहूअणसद्देण तेऽत्य गेज्झति । तेसि सद्धम्मनिओयणेण तं 'तिहयणगुरु 'ति ||३०|| दारं १५ |
[१६ लक्षणाम ] पत्र - सुमेयर जिएस गुरुदुह विलुप्पमाणेसु ।
सध्येसु वि हियकारी तेसु तुमं तेण 'सब्वो' सि ||३१|| दारं १६ |
| १७ तिहूयणवरिणामं ]
बल - विरिय-सत्त- सोहरा-रूव विज्ञाण-नाणपवरो सि । उत्तमपयकयवासो, तेण तुमं 'तिहृयणबरिट्ठो' ||३२|| दारं १७ ॥
[१८ भयवं [त]णामं ]
परिपुनरूवणरथम्म ३ ति४ उज्जम ५ जसाण६भयसना । ते अस्थि अवियला तुम्ह नाह !, तेणासि 'भयवंती' ।। ३३ ।।
इह-परलोयाईयं भयं ति बावत्रयंति सत्तविहं ।
परिवन्तो जिणेस ! तं तेण 'भयवंतो ' ॥ ३४॥ दारं १८ ॥
'भगसंज्ञा'
भगशब्देनोप
ते
१. प्रतिगृर्गरूप- धन - धर्म -कान्ति उद्यम-मशस
लक्षणम् ।।
।
सर्वास्वपि प्रतिषु धम्मपाठस्थाने धन इति इत्येव पाठः सङ्ग इति स एवात्र विहितः तथाहि - ऐश्वर्यम्य समयम्य १ रूपस्य २ ५ प्रयत्नस्य ६पणां भग इतीङ्गना ||" द्विस्वरकाण्डे भगशब्दस्यार्था एवं व्यावणिताः माहात्म्य यशो - वैराग्य-मुक्तिषु । रूप- वीर्य प्रयनेच्छा श्रोधमैश्वर्य-योनिषु।। " इति ॥
३. "लोगाई हं० ॥
४. 'तेन' भयेन १३
पाठो वर्तते, किश्वान घम्म अन्यत्रापि इत्यमेव दृष्यते । शम ३ प्रियः ४ धर्मस्याथ श्री हेमचन्द्रीयाने कार्थ कोशे सन्ति गोरकं ज्ञान
५. सर्वास्वपि प्रतिषु अथ लिपिनान्तिजनितः परिचत्तो इति पाठो दृश्यते, fear परिवन्त इत्येव पाठः साधुः ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53