SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४६ बौरत्यभी १५ तिहुयणगुरुणामं ] पंचेंदिषिणो जे तिहूअणसद्देण तेऽत्य गेज्झति । तेसि सद्धम्मनिओयणेण तं 'तिहयणगुरु 'ति ||३०|| दारं १५ | [१६ लक्षणाम ] पत्र - सुमेयर जिएस गुरुदुह विलुप्पमाणेसु । सध्येसु वि हियकारी तेसु तुमं तेण 'सब्वो' सि ||३१|| दारं १६ | | १७ तिहूयणवरिणामं ] बल - विरिय-सत्त- सोहरा-रूव विज्ञाण-नाणपवरो सि । उत्तमपयकयवासो, तेण तुमं 'तिहृयणबरिट्ठो' ||३२|| दारं १७ ॥ [१८ भयवं [त]णामं ] परिपुनरूवणरथम्म ३ ति४ उज्जम ५ जसाण६भयसना । ते अस्थि अवियला तुम्ह नाह !, तेणासि 'भयवंती' ।। ३३ ।। इह-परलोयाईयं भयं ति बावत्रयंति सत्तविहं । परिवन्तो जिणेस ! तं तेण 'भयवंतो ' ॥ ३४॥ दारं १८ ॥ 'भगसंज्ञा' भगशब्देनोप ते १. प्रतिगृर्गरूप- धन - धर्म -कान्ति उद्यम-मशस लक्षणम् ।। । सर्वास्वपि प्रतिषु धम्मपाठस्थाने धन इति इत्येव पाठः सङ्ग इति स एवात्र विहितः तथाहि - ऐश्वर्यम्य समयम्य १ रूपस्य २ ५ प्रयत्नस्य ६पणां भग इतीङ्गना ||" द्विस्वरकाण्डे भगशब्दस्यार्था एवं व्यावणिताः माहात्म्य यशो - वैराग्य-मुक्तिषु । रूप- वीर्य प्रयनेच्छा श्रोधमैश्वर्य-योनिषु।। " इति ॥ ३. "लोगाई हं० ॥ ४. 'तेन' भयेन १३ पाठो वर्तते, किश्वान घम्म अन्यत्रापि इत्यमेव दृष्यते । शम ३ प्रियः ४ धर्मस्याथ श्री हेमचन्द्रीयाने कार्थ कोशे सन्ति गोरकं ज्ञान ५. सर्वास्वपि प्रतिषु अथ लिपिनान्तिजनितः परिचत्तो इति पाठो दृश्यते, fear परिवन्त इत्येव पाठः साधुः ॥
SR No.090540
Book TitleAgam 33 Prakirnak 10 Viratthao Sutra
Original Sutra AuthorN/A
AuthorPunyavijay, Sagarmal Jain
PublisherAgam Ahimsa Samta Evam Prakrit Samsthan
Publication Year
Total Pages53
LanguageHindi
ClassificationBook_Devnagari, Agam, & Canon
File Size789 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy