Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 18
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyarmandir मधुणा यथएणय तंदुलेहि य अन्गि हुणइ, चरुं साधेति त्ता बलिं वइस्सदेवं करेति त्ता अतिहिपूयं करेति त्ता तओ पच्छ। अप्पणा|| आहारं आहारेति, तते णं सोमिले माहणरिसी दोच्चं छठक्खमणं० दोच्चंसि छठुक्खमणपारणगंसितंचेव सव्वं भाणियव्वं जाव आहार आहारेति, नवरं इमं नाणत्तं दाहिणाए दिसाए जमे महाराया प्रत्थाणे पत्थियं अभिरक्ख सोमिलं माहणरिसिं जाणिय तत्थ कंदाणि य जाव अणुजाणउत्तिकट्ट दाहिणं दिसिं पसरति, एवं पच्चत्थिमेणं वणे महाराया जाव पच्चत्थिमं दिसिं पसरति, उत्तरेणं वेसमणे महाराया जाव उत्तरं दिसिं पसरति, पुवदिसागमेणं चत्तारिवि दिसाओ भाणियव्वाओ जाव आहारं आहारेति, तते णं तस्स सोमिलभाहणरिसिस्स अण्णया कयायि पुव्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स अयमेयारुवे अज्झथिए जाव समुप्पजित्था एवं खलु अहं वाणारसीए नगरीए सोमिले नाम माहणरिसी अच्चंतमाहणकुलप्पसूए, तते णं मए क्याई चिण्णाई जाव जूवा निक्खित्ता, तते णंमए वाणारसीए जाव पुष्फारामा यजाव रोविता, ततेणं मम सुबहुलोह जाव घडावित्ता जाव जेद्वपुत्तं ठावित्ता जाव जेट्टपुत्तं आपच्छित्ता सुबहलोह जाव गहाय मुंडे० पव्वएऽविय णं समाणे छटुंछट्टेणं जाव विहरति, सेयं खलु ममं इयाणिं कलं जाव जलते बहवे तावसे दिट्टाभट्टे य पुव्वसंगतिए-य परियायसंगतिए आपुच्छित्ता आसमसंसियाणिय बहूई सत्तसयाई अणुमाणइत्ता वागलवथनियत्थस्स कढिणसंकाइयगहितसभंडोवकरणस्स कट्ठमुद्दाए मुहं बंधित्ता उत्तरदिसाए उत्तराभिमुहस्समहपत्थाणं पत्थावित्तए, एवं संपेहेति त्ता कल्लं जाव जलते बहवे तावसे य दिद्वाभढे य पुव्वसंगतिते यतं चेव जाव कट्ठमुद्दाए मुहं बंधति त्ता अयमेतारुवं श्रीपुष्मिया सूत्र ] | पू. सागरजी म. संशोधित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37