Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir | असोगवरपायवे जाव पडिगते, तते णं से सोमिले कल्लं जाव जलते वागलवत्थनियत्थे कढिणसंकाइयं गेण्हति ता कट्ठमुद्दाए मुहं बंधति ता उत्तरद्दिसाए उत्तराभिमुहे संपत्थिते, तते णं से सोमिले ततियदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवा० त्ता असोगवरपायवस्स अहे कढिणसंकाइयं ठवेति वेतिं वड्डेति जाव गंगं महानई पच्चुत्तरति ता जेणेव असोगवरपायवे तेणेव उवा० त्ता वेतिं रएति त्ता कट्टमुद्दाए मुहं बंधति ता तुसिणीए संचिट्ठति, तते णं तस्स सोमिलस्स पुव्वरत्नावरत्तकाले एगे देवे अंतियं पाउ० तं चेव भणति जाव पडिगते, तते गं से सोमिले जाव जलते वागलवत्थनियत्थे कढिणसंकाइयं जाव कट्ठमुद्दाए मुहं बंधति ता उत्तराए दिसाए संपत्थिए, तते णं ते सोमिले चउत्थदिवसे पुव्वारण्हकालसमयंसि जेणेव वडपायवे तेणेव उवागते वडपायवस्स अहे कढण० संठवेति त्ता वेई वड्डेति उवलेवणसंमज्जणं करेति जाव कट्ठमुद्दाए मुहं बंधति० तुसिणीए संचिट्ठति, तते णं तस्स सोमिलस्स पुव्वरत्तावरत्तकाले एगे देवे अंतियं पाउ० तं चेव भणति जाव पडिगते, तते गं से सोमिले जाव जलंते वागलवत्थनियत्थे किविणंसंकाइयं जाव कट्ठमुद्दाए मुहं बंधति त्ता उत्तराए उत्तराभिमुहे संपत्थिते, तते णं से सोमिले पंचमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उंबरपायवे० उंबरपायवस्स अहे कठिणसंकाइयं ठवेति वेई वड्ढेति जाव कट्ठ मुद्दाए मुहं बंधति जाव तुसिणीए संचिद्वति, तते णं तस्स सोमिलमाहणस्स पुव्वत्तावरत्तकाले एगे देवे जाव एवं व्यासी हंभो सोमिला ! पव्वइया दुष्पवइयं ते पढमं व भणति तहेव तुसिणीए संचिद्वति. देवो दोच्चंपि तच्चपि वदति सोमिला ! पव्वइया दुष्पव्वइयं ते, तए णं से सोमिले तेणं देवेणं दोच्चंपि तच्चपि एवं पू. सागरजी म. संशोधित ॥ श्रीपुफिया सूत्रं ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37