Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyarmandir
||दलयति अप्प खीरभोयणं भुंजावेति अप्पे० पुष्पाइं ओमुयइ अप्पे० पादेसु ठवेति अप्पे० जंघासु करेइ एवं ऊरुसु उच्छंगे कडीए पिढे| उरसि खंधे सीसे अकरतलपुडेणं गहाय हउलेमाणी २ आगायमाणी २ परिहायमाणी २ पुत्तपिवासंच धूयपिवासंच नत्तुयपि वास च नत्तुइपिवासं च पच्चणुब्भवमाणी विहरति, तते णं तातो सुव्वयातो अज्जाओ सुभई अज्ज एवं व्यासी अम्हे गं देवाणुप्पिए ! निगंथीओ ईरियासमियातो जाव गुत्तबंभचारिणीओ नो खलु अम्हं कप्पति जातकम्म करित्तए, तुमं च णं देवाणु० बहुजणस्स चेडगरूवे संमुच्छिया जाव अझोववण्णा अब्भंगणंजाव नत्तुइपिवासंच पच्चणुब्भवमाणी विहरसि, तंणं तुम देवाणुप्पिया ! एयस्स ठाणस्स आलोएहि जाव पच्छित्तं पडिवजाहि, तते णं सा सुभद्दा अजा सुव्व्याणं अजाणं एयभटुं नो आढाति नो परिजाणति, अणाढायमाणी अपरिजाणमाणी विहरति, तते णं तातो सभणीओ निग्गंथीओ सुभदं अजं हीति निंदति खिंसंति गरहंति अभिक्खणं २ एयमटुं निवारेंति, तए णं सुभद्दाए अज्जाए सभणीहिं निग्गंथीहिं हीलिजमाणीए जाव अभिक्खणं २ एयभटुं निवारिज्जमाणीए अयमेयारूवे अज्झथिए जाव समुप्पजित्था जया णं अहं अगारवासंवसामि तयाणं अहं अप्पवसा, जप्पभिईचणं अहं मुंडा भवित्ता आगाराओ अणगारियं पव्वइत्ता तप्पभिई चणं अहं परवसा, पुव्विं च णं ममं समणीओ निग्गंथीओ आढेंति परिजाणेति, इयाणिणो आढाइंति णो परिजाणंति तं सेयं खलु मे कल्लं जाव जलंते सुव्व्याणं अजाणं अंतियाओ पडिनिक्खमित्ता पाडिएक उवस्सयं उवसंपजिताणं विहरित्तए, एवं संपेहेति त्ता कलं जाव जलंते सुव्व्याणं अजाणं अंतियातो पडिनिक्खमेति त्ता पाडियक्वं उवस्सयं ॥श्रीपुफिया सूत्र
|पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37