Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वितिक्ते जाव बारसेहिं दिवसेहिं वितिक्कंतेहिं अयमेयारूवं नामधिज करेंति होउणं अहं इमीसे दारियाए नामधिज सोमा, तते णंसा सोमा उम्मुक्कबालभावा विण्णतपरिणयमेत्ता जोव्वणगमणुपत्ता रुवेण य जोव्वणेण य लावणेण य उक्किट्ठा उक्किदुसरीरा जाव भविस्सति, तते णं तं सोमंदारियं अम्मापियरो उम्मुक्कबालभावं विण्णयपरिणयमित्तं जोव्वणगमणुप्पतं पडिकुविएणं सुक्केणं नियगस्स भायणिजस्स टुकूडस्स भारियत्ताए दलयिस्सति, साणं तस्स भारिया भविस्सति इट्ठा कंता जाव भंडळंडगस माणा तिलकेलाइव सुसंगोविया चेलपेलाइव सुसंपरिगहिता रयणकरंडगतोविव सुसारक्खिया सुसंगोविता मा णं सीयं जा विविहा रोयातका फुसंतु, तते णं सा सोमा माहणी कूडेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी संवच्छरे २ जुयलगं पयायमाणी सोलसहिं संवच्छरेहिं बत्तीस दारगरूवे पयाहिति, तते णं सा सोमा माहणी तेहिं बहूहिं दारगेहि य दारियाहि य कुमारएहि य कुमारियाहि य डिभएहि य डिभियाहि यअप्पेगइएहिं उत्ताणसेज्जएहि य अप्पे० थणपाएहि यअप्पे० पीहगपाएहिं अप्पे० गणएहिं अपे० पक्कममाणेहिं अप्पे० पक्खालणएहिं| अमे० थणं मग्गमाणेहिं अप्पे० खीरं मम्गमाणेहिं अप्पे० खिल्लणयं मग्गमाणेहिं अप्पे० खजगंमग्गमाणेहिं अमे० कूरं मग्गमाणेहिं पाणियं मम्गमाणेहिं हसमाणेहिं रुसमाणेहिं अक्कोसमाणेहिं हणमाणेहिं विष्पल्लायमाणोहिं अणुगम्भमाणेहिं रोवमाणेहिं कंदमाणेहिं विलवमाणेहि कूवमाणेहिं उकुवमाणेहिं निदायमाणेहिं पयलायमाणेहि हदभाणेहिं वममाणेहिं छेरमाणेहिं मुत्तमाणेहिं मुत्तपुरीसवमियसुलित्तोवलित्ता मइलवसणपच्चडा( दुव्वला) जाव असुई विभच्छ। परमदुग्गंधा नो संचाएइ टुकूडेणं सद्धिं विउलाई भोगभोगाई | श्रीपुफिया सूत्र
|पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37