Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|भोगभोगाईजाव विहरामि नो चेव णं अहं दारगंवा जाव विहरामी सेयं खलु ममं कालं जाव जलते भदं सत्थवाहं आपुच्छित्ता सुव्व्याणं अजाणं अंतिए अज्जा भवित्ता अगाराओ जाव पव्वइत्तए, एवं संपेहेति त्ता कल्ले जेणेव भहे सत्थवाहे तेणेव उवागता करतल० एवं व्यासी एवं खलु अहं देवाणुप्पिया ! तुब्भेहिं सद्धिं बहूई वासाई विउलाई भोग जाव विहरामि, नो चेवणं दारगंवा दारियं वा पयामि, तंइच्छामिणं देवाणुप्पिया ! तुब्भेहिं अणुण्णाया समाणी सुव्व्याणं जाव पव्वइत्तए, तते णं से भहे सत्यवाहे सुभदं सत्थवाहिं एवं वदासी माणं तुम देवाणुप्पिया! इदाणिं मुंडाजाव पव्वयाहि भुंजाहि ताव देवाणुप्पिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छ। भुत्तभोई सुव्व्याणं अजाणं जाव पव्वयाहि, तते णं सुभद्दा समणोवासिया भद्दस्स एयमटुं नो आढाति नो परिजाणति दुच्चंपि तच्चपिसुभद्दा समणो० भदं एवं वदासी इच्छामिणं देवाणुप्पिया! तुब्भेहिं अब्भणुण्णाया समाणी जाव पव्वइत्तए, तते णंसे|| भद्दे स० जाहे नो संचाएति बहूहिं आधवणाहि य एवं पनवणाहिं सण्णवणाहिं विण्णवणाहिय आघवित्तए वा जाव विण्णवित्तए वा/ ताहे अकामते चेव सुभदाए निक्खभणं अणुमण्णित्था, त्ते णं से भद्दे विउलं असणं० उवक्खडावेति, मित्तनातिक ततो पच्छा भोयणवेलाए जाव मित्तनाति० सकारेति सम्माणेति, सुभदं सत्थवाहिं हायं जाव पायच्छितं सव्वालंकारविभूसियं पुरिससहस्सवाहिणिं सीयं दुरुहेति, ततो सा सुभद्दा मित्तनाइ जाव सद्धिं संपरिवुडा सब्बिड्डीए जाव रवेणं वाणारसीनगरीए मझूमझेणं जेणेव सुव्व्याणं अजाणं उवस्सए तेणेव उवा०त्ता पुरिससहस्सवाहिणिं सीयंठवेति,सुभदासीयातो पच्चोरुहति,त्ते णं भद्दे सत्थवाहे सुभदं सत्यवाहिं | श्रीपुफिया सूत्रा
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37