Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|पुरतो काउं जेणेव सुव्वया अज्जा तेणेव उवा० सुव्वयाओ अजाओ वंदति नमंसति त्ता एवं वदासी एवं खलु देवाणुप्पिया! सुभदा|| सत्थवाही मम भारिया इट्ठा कंता जाव माणं वातिता मिलिया सिंभिया सन्निवातिया विविहा रोयातका फुसंतु, एसणं देवाणुप्पिया! संसारभविग्गा भीया जम्मणमरणाणं देवाणुप्पियाणं आते । मुंडा भवित्ता जाव पव्वयति, तंएयंणं अहं देवाणुप्पियाणं सीसिणीभिक्खं दलयामि, पडिच्छंतु णं देवाणुप्पिया ! सीसिणीभिक्खं, अहासुहं देवाणुप्पिया ! मा पडिबंधं रेह, त्ते णं सा सुभद्दा सुव्व्याहिं अजाहिं एवं वुत्ता समाणी हट्ठा० सयमेव आभरणमल्लालंकारं ओमुयइ त्ता सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणेव सुव्वयातो अज्जाओ तेणेव उवा०त्ता सुव्व्याओ अज्जाओ तिक्खुत्तो आयाहिणपयाहिणं० वंदई नमसइ त्ता एवं वदासी आलित्ते णं भंते ! लोए० पलिते णं भंते! लोए० जहा देवाणंदा तहा पव्वइता जाव अज्जा जाया जाव गुत्तबंभयारिणी, तते णंसा सुभद्दा अज्जा अन्नदा कदायि बहुजणस्स चेडरूवे संमुच्छिता जाव अज्झोववण्णा अब्भंगणं च उव्वट्टणं च फासुयपाणंच अलत्तगं च कंकणाणिय अंजणं च वण्णगं च चुण्णगं च खेल्लगाणि यखजल्लगाणि य खीरं च पुष्फाणि य गवेसति त्ता बहुजणस्स दारए य दारियाओ य कुमारे य कुमारियाओ य डिभए य डिभियाओय अपेगतियाओ अब्भंगेति अपे० उव्वदृति एवं अपे० फासुयपाणएणंण्हावेति अप्पेगइयाणं पाए त्यति अप्पे० उड्डेति अप्पे० अच्छीणि अंजेति अप्पे० उसुए करेति अमे० तिलए करेति अप्पे० दिगिंदलए करेति अमे० पंतियाओ करेति अपे० छिज्जाइंक्रति अप्पेगइए वत्रएणं समालभइ अप्पे० चुन्नएणं समालभइ अप्पे० खेलणगाइंदलयति अप्पे० रखजुलगाई ॥श्रीपुफिया सूत्र
| पू. सागरजी म. संशोषित
For Private and Personal Use Only

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37