Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay

View full book text
Previous | Next

Page 23
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चेइए, तत्थ णं वाणारसीए नगरीए भद्दे नाम सत्थवाहे होत्या अडदे अपरिभूते, तस्स णं भहस्स सुभद्दा नाम भारिया सुकुमाला वंझा// अवियाउरी जाणुकोप्परमाता याविहोत्था, तते णं तीसे सुभद्दाए सत्थवाहीए अत्याकयाइ पुव्वरत्तावरत्तकाले कुडुंबजागरियं० इमेयारुवे जाव संकप्पे समुप्पज्जित्था एवं खलु अहं भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाई भुंजमाणी विहराभि, नो चेवणं अहं दारगंवा दारियं वा पयामि, तं धनाओणं ताओ अभ्भगाओ सुलद्धे जावणं तासिं अभ्मगाणं मणुयजम्मजीवितफले जासिं मन्ने नियकुच्छिसंभूयगाई थणदुद्धलुद्धगाइं महरसमुल्लावगाणि मंजुलमम्मणप्पजंपिताणि थणमूलकक्खदेसभागं अभिसरमाणाणि पण्हयंति, पुणो य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगनिवेसियाणे देंति समुल्लावए सुभहरे पुणो २ मम्मणमंजुलप्पभणिए, अहं णं अधण्णा अपुण्णा अक्यपुण्णा एत्तो एगमविन पत्ता ओहय० जाव झियाइ, तेणं कालेणं० सुव्वतातोणं अजातो ईरियासमितातो भासासमितातो एसणासमितातो आयाणभंडभत्तनिक्खेवणासभितातो उच्चारपासवणखेलजल्लसिंघाणपारिद्वावणियासमियातो मणगुत्ताओ वयगुत्ताओ कायगुत्ताओ गुतिंदियाओ गुत्तबंभयारिणीओ बहुस्सुयाओ बहुपरिवारातो पुव्वाणुपुब्दिचरमाणीओ गामाणुगामंदूइज्जमाणीओजेणेव वाणारसी नगरी तेणेव उवागयातो अहापडिरूवं उग्गहं उग्गिण्हित्ता संजमेणं तवसा० विहरति, तते णं तासिं सुव्वयाणं अजाणं एगे संघाडए वाणारसीनगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविटे, तते णंसुभद्दा सत्थवाही तातो अज्जातो एजमाणीओ पासति त्ता हट्ट० खियामेव आसणाओ अब्भुढेति त्ता सत्तट्ठ प्याई अणुगच्छइत्ता | श्रीपुफिया सूत्रा | | पू. सागरजी म. संशोधित For Private and Personal Use Only

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37