Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| जाव ओगाहणाए सुक्कमहग्गहत्ताए उववन्ने, तते गं से सुक्के महग्गहे अहुणोववत्रे समाणे जाव भासामणपजत्तीए०, एवं खलु गो० ! सुक्केणं महग्गहेणं सा दिव्वा जाव अभिसमन्नागया, एवं पलिओवमं ठिती, सुक्के णं भंते ! महग्गहे तातो देवलोगाओ आउक्खएणं० कहिं ग०?, गो० महाविदेहे वासे सिज्झिहिति०, एवं खलु जंबू समणेणं० निक्खेवओ ॥ २५ ॥ सुक्कज्झयणं १०-३ ॥
जइ णं भंते ! उक्खेवओ, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नामं नगरे, गुणसिलए चेइए, सेणिए राया, सामी समोसढे, परिसा निग्गया, तेणं कालेणं० बहुपुत्तिया देवी सोहम्मे कप्पे बहुपुत्तिए विमाणे सभाए सुहम्माए बहुपुत्तियंसि सीहासणंसि | चउहिं सामाणियसाहस्सीहिं चउहिं महत्तरियाहिं जहा सुरियाभे जाव भुंजमाणी विहरड़, इमं च णं केवलकप्पं जंबुद्दीवं दीवं विउलेणं ओहिणा आभोएमाणी २ पासति समणं भगवं महावीरं जहा सूरियाभो जाव णमंसित्ता सीहासणवरंसि पुरत्याभिमुहा सन्निसन्त्रा आभियोगा जहा सूरियाभस्स सूसरा घंटा, आभिओगियं देवं सद्दावेइ, जाणविमाणं वण्णओ जाव उत्तरिल्लेणं निज्जाणमग्गेणं जोयणसयसाहस्सिएहिं विग्गहेहिं आगता जहा सूरियाभे, धम्मकहा समत्ता, तते णं सा बहुपुत्तिया देवी दाहिणं भुयं पसारेइ देवकुमाराणं अट्ठसयं ● देवकुमारियाण य वामाओ. भुयाओ अट्ठसयं तयाणंतरं च णं बहवे दारगा य दारियाओ य डिंभएय डिंभियाओ य विउव्वज्ञ, नट्ठविहिं जहा सूरियाभो उवदंसि पांडगते, भंते! त्ति भयवं गोयमे समणं भगवं महावीरं वंदइ नम॑सति० कूडागारसाला, बहुपुत्तियाए णं भंते! देवीए सा दिव्वा देविड्डी पुच्छा जाव अभिसमण्णागता?, एवं खलु गो० ! तेणं कालेणं० वाणारसी नामं नगरी, अंबसालवणे
॥ श्रीपुफिया सूत्रं ॥
११
पू. सागरजी म. संशोधित
For Private and Personal Use Only

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37