Book Title: Agam 21 Upang 10 Pushpika Sutra Shwetambar
Author(s): Purnachandrasagar
Publisher: Jainanand Pustakalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| वुत्ते समाणे तं देवं एवं व्यासी कहण्णं देवाणुपिया ! मम दुष्पव्वइतं ?, तते गं से देवे सोमिलं माहणं एवं वयासी एवं खलु |देवाणुपिया! तुमं पासस्स अरहओ पुरिसादाणीयस्स अंतियं पंच्चाणुव्वए सत्त सिक्खावए दुवालसविहे सावगधम्मे पडिवन्ने, तए णं तव अण्णदा कदाइ पुव्वरत्त० कुडुंब जाव पुव्वचिंतितं देवो उच्चारेति जाव जेणेव असोगवरपायवे तेणेव उवा० त्ता कढिणसंकाइयं जाव तुसिणीए संचिट्ठसि तते णं पुव्वरत्तावरत्तकाले तव अंतियं पाउब्भवामि हंभो सोमिला ! पव्वइया दुष्पव्वतियं ते तह चेव देवो नियवयणं भणति जाव पंचमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उंबरवरपायवे तेणेव उवागते कठिणसंकाइयं ठवेसि वेदि वड्डेसि उवलेवणं संमज्जणं करेसि त्ता कट्टमुद्दाए मुहं बंधसि ता तुसिणीए संचिट्ठसि तं एवं खलु देवांणुम्पिया ! तव दुष्पव्वयितं, तते णं से सोमिले तं देवं एवं वयासी कहण्णं देवाणुप्पिया ! मम सुप्यव्वइतं ?, तते णं से देवे सोमिलं एवं व्यासी जइ णं तुमं देवाणुप्पिया! इयाणिं पुव्वपडिवण्णाइं० पंचअणुवयाई सयमेव उवसंपज्जित्ताणं विहरसि तो णं तुज्झ इदाणिं सुपव्वइयं भविज्जा, तते णं से देवे सोमिलं वंदति नम॑सति ता जामेव दिसिं पाउम्भूते जाव पडिगते, तते णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुव्वपडिवन्नाइं पंच अणुवयाई सयमेव उवसंपज्जित्ताणं विहरति, तते गं से सोमिले बहूहिं चउत्थछट्टमजावमासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेभाणे बहूई वासाई समणोवासगपरियागं पाउणति ता अद्धमासियाए संलेहणाए अत्ताणं झूसेति ना तीसं भत्ताई अणसणाए छेदेति ना तस्स ठाणस्स अणालोइयपडिकंते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्कवडिंसए विभाणे उववातसभाए देवस्यणिज्जंसि
॥ श्रीपुफिया सूत्रं ॥
पू. सागरजी म. संशोधित
१०
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37