Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 864
________________ मूलसद्दो बीयं परिसिटुं-सद्दाणुक्कमो ३४७ सक्कयत्थो सुत्तंकाइ मूलसद्दो सक्कयत्थो सुत्तंकाइ विजाहरसेढीओ विद्याधरश्रेण्यः १५५१[९] विदिसीवाए विदिग्वातः ३४ [१] विजाहरा विद्याधराः १००, पृ. ३६ + विदेहा विदेहेषु १०२ गा. ११४ टि. २६ विदेहा वैदेहाः-जात्यायः १०३ विज्जुकुमारा विद्युत्कुमाराः १४० [१], गा. ११८ विद्धंसं विध्वंसम् ८८०,१८१७, विज्जुकुमाराणं विद्युत्कुमाराणाम् ५७८ १८२० विज्जुकुमारिंद. विद्युत्कुमारेन्द्र १८७ गा. •विधा विधा __१३९ विधाए विधाता-वानव्यन्तरेन्द्रः विज्जुदंता विद्युद्दन्ताः-अन्तर्वीप १९४ गा. १५२ मनुष्याः विपरिणामइत्ता विपरिणमय्य १८०१ विज्जुमुहा विद्युन्मुखाः-, ९५ विप्पजहणाहिं विप्रहाणैः २१७५ विज्जू विद्युत्-अग्निकायविशेषः विप्पजहति विप्रजहति २१७५ ३१ [१] विप्पजहित्ता विप्रहाय २१७५ ,, [कुमाराः] १७७ गा. . विप्पमुक्का विप्रमुक्ताः२११गा.१५८, १३७, १८७ गा. १४६ २१७० [२] गा. २३० गा. १४८ विष्पमुक्काणं विप्रमुक्तानाम् ११२२ विज्झडिमच्छा मत्स्यविशेषः पृ. २९टि.४ विप्पमुक्काणं ,, २११ गा. १६६ विजिझडियमच्छा विभिडियमच्छा मत्स्यविशेषःपृ. २९ टि.४ विडिम बालमृग १९६ विभंगणाण. विभङ्गज्ञान ४४०, ४४१ ०विणए विनये ११० गा. १२८ विभंगणाण- , १९२८ विनाशेषु विभंगणाणपरिणामे विभङ्गज्ञानपरिणामः ९३४ विणेऊण वीनयित्वा १ [गा. २] विभंगणाणसागार-विभङ्गज्ञानसाकारपश्यत्ता विण्णाण विज्ञान पासणया १९४१ विततपक्खी विततपक्षिणः ९० विभंगणाणसागारो- विभङ्गज्ञानसाकारोपयोगः वितिमिरतरागं वितिमिरतरकम् १२१५ वओगे १९०९, १९१३ विभंगणाणी विभङ्गज्ञानी ४८८,४९६, वितिमिरा वितिमिराः २१७६ १३५३ वितिमिराणि २१० विभंगणाणी विभङ्गज्ञानिनः २५८, वित्थाररुइ विस्ताररुचिः ११० गा. ९३८,९४१[१], १८९९ १२७ [२], १९५४ • वित्थाररुई विस्ताररुचिः ११० गा. विभंगणाणो. विभङ्गज्ञानोपयुक्ताः ११९ वउत्ता विस्थिण्णा विस्तीर्णौ २०५ [1] विभंगनाणसागार- विभङ्गज्ञानसाकारपश्यत्ता वित्थिपणे विस्तीर्णः १९७[१],२०३ पासणया १९३७ [१] विभंगनाणीण विभङ्गज्ञानिनाम् २५९ विदिसिं विदिशम् २१५९ [१], तणविशेषः ४७ गा. ३६ २१६१ । विभावणा विभावना १५९३गा,२१८ विणासेसु विभंगू Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934