Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 874
________________ मूलसद्दो वेसाय ० • वेमायत्ताए मायाए + चेय वेय O वेयए • वेगा चेयण वेयणं यणा वेयणाओ arryi वेणासमुग्वाया वेयणिज • वेयणिज्जं येयणिजे वेrपरिणामे andre • वेयालिं • वेयालीओ वेरमणं Jain Education International सक्कत्थो सुकाइ ९०९, ९८९, १०७६, ११६२, १९२७, २०२१, २०२६, २०३१ विमात्र ९४८ गा. १९९ विमात्रतया १८१२, १८१९, १८२२, १८२३, १८२५ १७१, १७२, १७४ वेदनापदम् पृ. ४२७ पं. ११ वेणासमुग्वाणं वेदनासमुद्घातेन २१२५, २१२९ [१] वेदनासमुद्धाताः २१०२ विमात्रया ६९७, १८१५ तृणविशेषः ४७ गा. ३५ वेद ९३७, ९७१गा. २०१ वेदकः वेदकाः वेदना - समुद्घातः बी परिसिहं - सहाणुकमो मूलसद्दो वेरमणे वेदनाम् २०५७ [४], २०६४, २०६५, २०६७, २०८० वेदना २ गा. ७, २०६३, २०६६, २०६९, २०७७ वेदनाः १६७ तः १६९, 22 १७७३ [१] २५३ २०८५ गा. २२७ वेदनीय १७७२ वेदनीयम् १५८७ [१], १७६३, १७६४, १७७३ [१], १७८३ [१] १६९० [१],२१७० वेदपरिणामः वेदवेदकः तटम् तटतः [9] ९३७ २ गा. ६ १११२ १११२ विरमणम् १४२० [६] सक्कयत्थो सुतंकाइ विरमणम् १६३७, १६३८ [१], १६४० २४गा. ११ वेरुलिए वैडूर्थः door मणिदितो वैडूर्यमणिदृष्टान्तः १२५१ वेरुलियमणी वैडूर्यमणिः १२२२ १४८ वेलासु वेणुका: ५५ [३] गा. १०७ वेणुः ४६ गा. ३४ ૧૮૮ वेषाः वैषाणिका:- अन्तद्वीप ९५ मनुष्याः वृन्तबद्धानि५४ [८]गा. ८६ वृन्तम् ५४ [८] गा. ९१ म्लेच्छजाति विशेष ९८ वक्ष्ये २११ गा. १७५ व्युच्छेद १२३७ वनस्पतिविशेषः ४९गा. ३९ व्याकृता - भाषा प्रभेदः ८६६ गा. १९७ ११० गा. १२५, १९५ [१] ० बेलासु वेलुयाणि वेलू ० येसा साणिया वेंट बद्धा वेंट वोकाण वोच्छं वोच्छेय • वोडागे वोड व्व स सअंतरं सइखू सईदिए ० सदिय सइंदियrपज्जत्तए सदिया सइंदियाणं सजोता 33 For Private & Personal Use Only इव ३५७ स स्व पृ. ६८टि. ३ सान्तरम् ५५९ गा. १८२ वनस्पतिविशेषः ५४ [८] गा. ९२ सेन्द्रियः १२७१ १२७९ सेन्द्रिय सेन्द्रियापर्याप्तकः १२७७ सेन्द्रियाः २२७ तः २२९, २३० [१], २३१ सेन्द्रियाणाम् २२७ तः २२९, २३० [१], २३१ सोद्योता सोद्योतानि १८८, २०६ [१], पृ. ५६ टि. ९ २११ www.jainelibrary.org

Loading...

Page Navigation
1 ... 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934