Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 02
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

View full book text
Previous | Next

Page 875
________________ ३५८ मूलसहो सउजोया पण्णवणासुत्तपरिसिट्टाई सक्कयत्थो सुत्तंकाइ । मूलसद्दो सोद्योती २०६ [१] | सक्करा सोद्योतानि १७७, १७८ [१], १९६, २१० ,, पृ. ६९ टि. ४ सकरापुढवि. शतेषु १८८, १८९ [१], सक्कस्स १९. [१] सकषायी १३३१, १८९४ सक्कयत्यो सुत्तंकाइ शर्करा-पृथ्वीभेदः २४ गा. ८ शर्करा १२३८ शर्करापृथ्वी पृ. ५१टि. ५ शक्रस्य १९८ [२], १९९ सउजोवा ०सएसु सकसाई सक्का सक्कुलिकण्णा शक्यानि ५४ [१०] गा. १०३ शष्कुलिकर्णा:-अन्तर्वीपमनुष्याः १९७ [२] शक-म्लेच्छजातिविशेष - , सकसाईसकसाईणं सकाइए सकाइय. सकाइया शक्रः सक्के सग. सकाइयाणं सकषायिणः २५४, ३३४ सकषायी १३३१ सकषायिणाम् २५४ सकायिकः १२८५ सकायिक १२९१,१२९३ सकायिकाः २३२ तः २३५ [१], २३६ सकायिकानाम् २३२ तः २३५ [१], २३६ सक्रियाः १५७३ सकेसरम् ५४ [८] गा. ९५ शर्कराप्रभा ७७४ शर्कराप्रभायाः १६९,२१७ [५], १५२९ [३], २००० शर्कराप्रभायाम् १४८, सकिरिया सकेसरंसक्करप्पभा सक्करप्पभाए सकरप्पभापुढ- शर्कराप्रभापृथ्वीनरविणेरइए थिकः १४६०, १४६४ । सकरप्पभापुढ- शर्कराप्रभापृथ्वीनैरविगेरइयायिकाः १९८५ सकरप्पभापुढ- शर्कराप्रभापृथ्वीनैरविनेरइएहिंतो यिकेभ्यः २१७ [६] सकरप्पभापुढविने- शर्कराप्रभापृथ्वीनैररइया यिकाः ६०, २१६ [३], ५७०, ६४२ सक्काप्पभापुढविने- शर्कराप्रभापृथ्वीनैररइयाणं थिकाणाम् १६९,३३७ [१३], ६४१ । सगल शकल-खण्ड १७८ [२] सगल. सकल ५३ गा. ४५ सगाई स्वकानि १५५१ [८. ९], १९९८, २००६ +सचित्त- सचित्तः १७९३ गा.२१७ सचित्तजोणिया सचित्तयोनिकाः ७६३ सचित्तजोणीणं ___ सचित्तयोनीनाम् ७६३ सचित्ता सचित्ता ७५४ तः ७५६, ___ ७५८, ७६१ सचित्ताहारा सचित्ताहाराः १७९४ [१,३] सच्चभासगा सत्यभाषकाः ९०० सञ्चभासगाणं सत्यभाषकाणाम् ९०० सञ्चभासत्ताए सत्यभाषात्वेन ८९२, ८९३ सच्चमणजोगं सत्यमनोयोगम्२१७४[२] सच्चमणप्पओगगती सत्यमनःप्रयोगगतिः १०८६ तः १०८९ सत्यमनःप्रयोगगतयः १०८९ सच्चमणप्पओगी सत्यमनःप्रयोगिणः १०७७, १०७८, १०८३ सञ्चमणप्पओगे सत्यमनःप्रयोगः१०६८ तः १०७०, १०७४, १०७५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922 923 924 925 926 927 928 929 930 931 932 933 934