Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Artibai Mahasati, Subodhikabai Mahasati
Publisher: Guru Pran Prakashan Mumbai
View full book text ________________
शत-9: देश-६
| ३८५
शत-७ : 6श5-6
અસંવૃત્ત
અસંવૃત અણગારનું વિદુર્વણા સામર્થ્ય :| १ असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले अपरियाइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? गोयमा ! णो इणढे समढे । शार्थ :- असंवुडे अणगारे = असंवृत भए। २॥२, प्रमत्त संयत, पाक्षिी श्रम। एगवणं = १, २॥ एगरूवं = में माति, ३५. ભાવાર્થ - પ્રશ્ન- હે ભગવન્! શું અસંવૃત અણગાર બહારના પુદ્ગલોને ગ્રહણ કર્યા વિના એક વર્ણવાળા, એક સમાન રૂપની વિદુર્વણા કરવામાં સમર્થ છે?
612-3 गौतम ! ते शश्य नथी. | २ असंवुडे णं भंते ! अणगारे बाहिरए पोग्गले परियाइत्ता पभू एगवण्णं एगरूवं विउव्वित्तए ? हंता, पभू । ભાવાર્થ - પ્રશ્ન- હે ભગવન્! શું અસંવૃત અણગાર બહારના પુદ્ગલોને ગ્રહણ કરીને એક વર્ણવાળા એક સમાન રૂપની વિફર્વણા કરવામાં સમર્થ છે?
उत्तर-, गौतम! ते प्रभाए४२वामां समर्थ छ. | ३ से भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए पोग्गले परियाइत्ता विउव्वइ, अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ?
गोयमा ! इहगए पोग्गले परियाइत्ता विउव्वइ, णो तत्थगए पोग्गले परियाइत्ता विउव्वइ, णो अण्णत्थगए पोग्गले परियाइत्ता विउव्वइ ।
___ एवं एगवण्णं अणेगरूवं, अणेगवण्णं एग रूवं, अणेगवण्णं अणेगरूवंचउभंगो । एवं जहा छट्ठसए णवमे उद्देसए तहा इह वि भाणियव्वं, देवस्स ठाणे अणगारं त्ति आलावगो; तत्थगयस्स ठाणे इहगयं त्ति भाणियव्वं ।
Loading... Page Navigation 1 ... 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505