Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 02 Sthanakvasi
Author(s): Artibai Mahasati, Subodhikabai Mahasati
Publisher: Guru Pran Prakashan Mumbai

View full book text
Previous | Next

Page 477
________________ शत-9: 6देश-१० | ४१५ शत-७ : 6देश-१० અન્યમૂથિક કાલોદાયીની પંચાસ્તિકાય વિષયક તત્ત્વચર્ચા - | १ तेणं कालेणं तेणं समएणं रायगिहे णाम णयरे होत्था, वण्णओ । गुणसीलए चेइए जाव पुढविसिलापट्टए होत्था, वण्णओ । तस्स णं गुणसीलयस्स चेइयस्स अदूरसामंते बहवे अण्णउत्थिया परिवसंति, तं जहा- कालोदाई सेलोदाई सेवालोदाई उदए णामुदए णम्मुदए अण्णवालए सेलवालए संखवालए सुहत्थी गाहावई । ભાવાર્થ - તે કાલે તે સમયે રાજગૃહ નામનું નગર હતું. ત્યાં ગુણશીલ નામનું ઉદ્યાન હતું. થાવ ત્યાં એક પૃથ્વીશિલાપટ્ટક હતું. તે સર્વનું વર્ણન ઔપપાતિક સૂત્રાનુસાર જાણવું. તે ગુણશીલ ઉદ્યાનની ન અતિ દૂર, ન અતિ નજીક અનેક અન્યતીર્થિકો પોતાના આશ્રમમાં રહેતા डता. यथा- लोहायी, शैलोहायी, शैवालोहायी,665, नामोहर, नौह अन्नपान, शैलपाल, શંખપાલક, સુહસ્તી અને ગાથાપતિ આદિ. | २ तए णं तेसिं अण्णउत्थियाणं अण्णया कयाई एगयओ सहियाणं समुवागयाणं सण्णिविट्ठाणं सण्णिसण्णाणं अयमेयारूवे मिहोकहासमुल्लावे समुप्पज्जित्थाएवं खलु समणे णायपुत्ते पंच अत्थिकाए पण्णवेइ, तं जहा- धम्मत्थिकायं जाव पोग्गलत्थिकायं । तत्थ णं समणे णायपुत्ते चत्तारि अस्थिकाए अजीवकाए पण्णवेइ, तं जहा- धम्मत्थिकाय, अधम्मत्थिकाय, आगासत्थिकायं, पोग्गलत्थिकाय; एगं च णं समणे णायपुत्ते जीवत्थिकायं अरूविकायं जीवकायं पण्णवेइ । तत्थ णं समणे णायपुत्ते चत्तारि अत्थिकाए अरूविकाए पण्णवेइ तं जहा- धम्मत्थिकायं अधम्मत्थि- कायं आगासत्थिकायं जीवत्थिकायं; एगं च णं समणे णायपुत्ते पोग्गलत्थिकायं रूविकायं अजीवकायं पण्णवेइ; से कहमेयं मण्णे एवं । ભાવાર્થ - તત્પશ્ચાત્ કોઈ સમયે, તે સર્વ અન્યતીર્થિકો એક સ્થાન પર એકત્રિત થયા. એકત્રિત થઈને

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505