Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Churni
Author(s): Sthaviracharya, Rupendrakumar Pagariya
Publisher: L D Indology Ahmedabad
View full book text ________________
भगवतीचूर्णिः वा तोगाहिंति । जुम्मपदेसिए समयदेसिए समयं देसिए एग मज्झे चत्तारिदिसिसु दो दो । एतस्स पक्खेत्तं च । एतस्सेव उवरिदुतितं पक्खित्तं । तहा मज्झिमस्सोवरिचत्तारि हेट्ठिमस्स य हेट्ठा चत्तारि । समंततो परिमंडलं घणं पत्तीस पदेसं खेत्तं च । तहेव तंस पुच्छा । उयतं संति पदेसं । एगतो दो एगतो एक्को जुगं छप्पदेसं । एगत्तो तिण्णितो 6एगो घणस्सो य पण्णत्तीसं, पंच, चत्तारि, तिण्णि, दो, एक्कं । कमेण हीणं तसं कातुं चतुष्पदेसं तारिसंगो य (........) ति पदेसं दुपदेसं एगं च पक्खिवित्ता घणं जातं समंततो पण्णरस पदेसं।
••••L...
.. युगघणं णियस्सयहरस्सोवरि एगो चतुष्पदेसं जातं । चतुरंसं उयं समंततो दिसिसु दो दो मज्झे एगो णवगं तु जुम्मं दिसेसु एक्कोक्को णव पदेसोवरि दो पतराणि वि ताणि घणं चतुरंसं सत्तावीसंग चतुप्पदेसस्स वि चतुप्पदेसघणं जुत्तं अट्ठपदेसं आयतं, तं पिहं सेणियायतं दुविहं । तत्थो य एगतो दीहा तिण्णि पदेसा जुम्मं, दुपदेसयत्तघणो णत्थि' पतरायतं तिपदेस वित्थारं पंच पदेस वाहं । उयं जुत्तं । छ । दुपदेस वित्थिण्णं तिपदेसं दीहं तस्सेव उवरिं दो तारिसाणि तिपदेसवित्थिण्णाणि । पंचपदेस दीहाणि पक्खिहाहाणि घणं जातं । पणत्तालीसपणत्तालीसपदेसं । तस्सेव छप्पदेसजुत्तस्स तारिसमेवोवरि पक्खित्तं । बारसपदेसितं घणायतं जुत्तं जातं । परिमंडलं पुच्छा । दिसीपदिसी एयं च
.
.
.
.
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122