Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 3
________________ पठाकर पृष्ठांक: २२० । ०५५ २४३ मूलाका: ८०६ सूत्रकृताङ्ग सूत्रस्य विषयानुक्रम नियुक्ति गाथा: २०५ मूलांक:: विषयः | मूलांक:: विषय: मूलांक:: विषय: श्रुतस्कंध-१ ** | अध्ययनं ३ उपसर्ग: | १०२ | अध्ययनं ९धर्म ** | अध्ययनं १समयं १६५ | उद्देशक:-१- प्रतिकुल उपसर्गः | ४३७ -धर्म स्वरूप, हिंसादिपंचकस्य००१ | उद्देशक:-१- पञ्चमहाभूतः, १८२ | उद्देशक:-२- अनुकूल उपसर्ग: त्यागस्य उपदेश:, अनाचार-आत्माद्वैत. देहात्म, अकारक, २०४ | उद्देशक:-३- परवादी वचनात् त्यागः, प्रव्रज्याविधानं -आत्माषष्ठ एवं अफालवाद: आत्मिकदुखं *- | अध्ययनं १० समाधि: ०२८ उद्देशक:-२- नियति, अज्ञान, २२५ उद्देशक:-४- यथावस्थित अर्थ ४७३ |-प्राणातिपात आदि विरमणम्, -ज्ञान एवं क्रिया-वाद: प्ररूपणं -आधाकाहार-खी संगति: एवं ०६० | उद्देशक:-३- जगत्कर्तृत्व, | अध्ययनं ४ खीपरिज्ञा | १३० निदानादेः निषेधः, -त्रैराशिक एवं अनुष्ठानवाद: २४७ | उद्देशक:-१.२खी परिषह: -एकत्व आदि भावनास्वरूपं ०७६ | उद्देशक:-४- लोकवादः * | अध्ययनं ५ नरकविभक्तिः *-*- | अध्ययनं ११ मार्ग: -असर्वज्ञवाद:, अहिंसा, चर्यादि। ३०० | उद्देशक:-१- नरकवेदना ४९७ | -मोक्षमार्ग:, विरतिउपदेश:, अध्ययनं २ वैतालियं ३२७ | उद्देशक:-२-चतुर्गतिभ्रमणं -भावसमाधिः ०८९ | उद्देशक:-१- मनुष्यभवस्य ** | अध्ययनं ६ वीरस्तुतिः १७९ *-*- | अध्ययनं १२ समवसरणं दुर्लभत्वं, -मोहादि-निवृति:. ३५२ -महावीरप्रभोः गुणवर्णनं १८१ ५३५ । -अज्ञानादि-वाद,भवभ्रमण हेतु: -प्रथमं महाव्रतं आदिः | अध्ययनं ७ कुशील परिभाषा -अनासक्ति उपदेश: १११ । | उद्देशक:-२-परिसह-कषाय-जय । ०७९ ३८१ -हिंसा एवं तत् कर्मफलं, ** | अध्ययनं १३ यथातथ्य -परिग्रह-परिचयादी-निषेध: -बोधि दुर्लभत्वं, ५५७ | -मोक्ष एवं बंधस्वरूपं, -समितिवर्णनम् -स्वसमय-परसमय वर्णनं, -मद त्याग उपदेश: १४३ उद्देशक:-३- मुक्तिहेतुः,महाव्रत- ०९२ -आहार विधि-निषेध: *-*- | अध्ययन १४ ग्रन्थः माहात्म्य, कर्म फल-संवर एवं अध्ययनं ८ वीर्य ५८० ।-अपरिग्रह-ब्रह्मचर्य उपदेश:, निर्जरादिः |-वीर्यस्य भेदवर्णनं, बाल एवं -प्रश्नोत्तरविधिः, भाषाविवेकः, पंडित वीर्यम् -सूत्रोच्चारणं व अर्थप्रतिपादनं मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[२], अंग सूत्र-[२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: । २५६ २७५ २८७ [2]

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 472