Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 8
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [१], अध्ययन [१], उद्देशक [१], नियुक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रक ताङ्गचूर्णिः ॥३॥ शास्त्रस्य मा गलो भूदिति मङ्गलं, गलो-विनं, मा गालो वा भूदिति मङ्गलं, गलनं गालो, नाश इत्यर्थः, सम्यग्दर्शनादिमार्ग- तीर्थसिद्धिः लयनाद्वा मङ्गलमित्यादि नैरुक्ता भाषेत इति । तं च नामादि चतुर्विधमपि जहा आवस्सए तथा परूवेयव्वं जाव जाणगपरीर-|| भविय शरीरबहरितं दवमंगलं दध्यक्षतसुवर्णसिद्धार्थकादि, भावमंगलंपि तहेब, अथवा भावमंगलं णिज्जुत्तिकारेणं चेव चुत्वं 'तित्थगरे य जिणवरे सुत्तकरे गणधरे व णमिऊणं । सुत्तकडस्स भगवतो णिज्जुति कित्तइस्सामि ॥१॥ इह तीर्थकरणातीर्थकरा वक्ष्यन्ते, तत्र तृ प्लवनतरणयोरित्यस्य तीर्थमिति, तं च नामादि चतुर्विध, तत्थ दव्यतित्थं मागहादि, | अद्दया सरिआदीणं जो अवगासो समो णिरपायो य, तिअति जं तेण, तहिं वा तरिअइत्ति तित्थं, एवं दवतित्थे पसिद्धे तरिता तरणं तरियव्वं च पसिद्धाणि चेव, तत्थ तारओ पुरिसो तरण बाहोड्डुवादितरियव्यं णदी समुद्दोवा, तं च देहादितरितब्बतारणतो | दाहोवसमणत्तो तहाछेदणओ बज्झमलपवाहणतो अणेगंतियं फलतो य, स्वयं च द्रव्यात्मकत्वात् द्रव्यतीर्थमुच्यते, अपिच| दाहोवसमं तण्हाएँ छेदणं मलपवाहणं चेव । तिसु अत्थेसु णियत्तं तम्हा तं दवतो तित्थं ॥१॥ भावतित्थं चाउब्वणो संघो, जओ सुते भणियं ?-"तित्थं भंते ! तित्थं तित्थकरे तित्थं?, गोतमा! अरहा ताव णियमा तित्थकरे, तित्थं पुण चाउचण्णाइण्णो संघो, तम्मि य पसिद्धे तरिता तरणं तरियव्यं च पसिद्धाणि चेब, तत्थ तरिता साधू तरणं सम्मदंसणणाणचरित्ताणि, तरितव्वं भवसमुद्दो, जतो णाणादिभावतो मिच्छत्तऽण्णाणविरतिभवभावेहितो तारयति तेण भावतित्थंति, अथवा कोहलोभकम्ममयदाहतण्हाछेदकम्ममलादवणयणमेगन्तिअमचंतियं च तेण कातित्ति अतो भावतित्थं, अपिच-कोईमि उ णिग्गहिते अतु-101 लोबममो भवे मणूसाणं । लोमम्मि उ णिग्गहिते तण्हायोच्छेदणं होति ।।१॥ अट्ठविहों कम्मरओ बहुएहिं भवेहिं संचितो ॥ ३ मंगल' एवं तीर्थ संबंधि विवेचनं,

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 472