Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 6
________________ आगम (०२) प्रत सूत्रांक दीप अनुक्रम [] “सूत्रकृत” - अंगसूत्र- २ (निर्युक्तिः+चूर्णि :) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र -[०२] अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: श्रीसूत्रकृताङ्गचूर्णिः । ॐ नमः सिद्धेभ्यः । णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्व साहूणं, मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलअवसाणाणि, मंगलपरिग्गहिआ सिस्सा अवग्गहेहावायधारणासमत्था सत्थाण पारगा भवंति, ताणि य सत्यागि लोगे विरायंति वित्थारं च गच्छति, तत्थादिमंगलेण, सिस्सा आरंभप्पभिति णिव्विसाया सत्थं पडिवजिऊणं अविग्घेण सत्यस्स पारं गच्छति, मज्झमंगलेण तदेव सत्यं परिजितं भवति, अवसाणमंगलेण सिस्सप सिस्ससंताणे पडिवाएन्ति, आहआचार्या ! मंगलंकरणाच्छाखं नं मङ्गलमापद्यते, अथवेह मङ्गलात्मकस्यापि शास्त्रस्यान्यन्मङ्गलमुच्यते अतस्तस्याप्यन्यत् तस्यान्यन्मङ्गलमादेयमित्यतोऽनवस्था, न चेदनवस्था प्रतिपद्यते ततो यथा मङ्गलमपि शास्त्रं अन्यमङ्गलशून्यत्वात् न मङ्गलं तथा मङ्गलमपि अन्य मङ्गलशून्यत्वादमङ्गलमिति मङ्गलाभावः, उच्यते, यस्य शास्त्रादर्थान्तरभूतं मङ्गलं तं प्रत्येषा कल्पना भवेत्, इह त्वस्माकं ••• उपोद्घात् निर्युक्तिः, आदि-मध्य-अंत्य मंगलस्य निर्देश: [5] मंगलचर्चा

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 472