Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 11
________________ आगम (०२) प्रत सूत्रांक [] दीप अनुक्रम [] श्रीमूत्रकृनाचूर्णि : ॥६॥ P “सूत्रकृत” अंगसूत्र -२ (निर्युक्तिः+चूर्णि:) श्रुतस्कंध [१], अध्ययन [ १ ], उद्देशक [१], निर्युक्ति: [१-३५], मूलं [-] मुनि दीपरत्नसागरेण संकलिता.....आगमसूत्र -[०२], अंग सूत्र -[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: - | तम्हा सुतं णिक्खिविस्सामि कडं णिक्खिविस्यामि सुतं णिक्खिविस्सामि खंधं णिक्खिविस्साभि अज्झयणं णिक्खिविस्सामि उद्दे णिक्खिविस्सामि, 'मुत्तकडे अंगाणं वितियं तस्स य इमाणि णामाणि । सुत्तकडं सूतकडं सूयकर्ड चेव | गोण्णाई ||२|| सुअपुरुसस्य वारसंगाणि मूलत्थाणीयाणि, सेससुतक्खंधा उवंगाणि कलाच्यंगुष्ठादिवत् तेसिं चारसहं अंगाणं एतं वितियं अंगं, णामाणि एगट्टियाणि इंद्रशकपुरन्दरवत्, तंजहा सुतकडंति वा सुतकडंति वा सूयकडंति वा, णामं पुण दुविधंगोणं इयरं च गुणेभ्यो जायं गौणं, जधा तवतीति तत्रणो जलतीति जलणो एवमादि, तत्थेताणि एगड्डियणामाणि गोण्णाति, तत्थ सुतकडे 'पूङ् प्राणिप्रभवे' सो पसवो दुविधो-दब्बे भावे य, द्रव्यप्रमवो स्त्रीगर्भप्रसववत् भावप्रसवो गणधरेभ्य इदं प्रसूतं, अथवा 'अत्थं भासति अरहा' ततः सूत्रं प्रसवति, 'सुत्तकड'ति यथा गृहं वास्तुसूत्रवत् तदनुसारेण कुटुं क्रियते कटुं या सुत्तानुसारेण करवचिजति, भावसूत्रेण तु सूत्राणुसारेण निर्वाणपथं गम्यते । सूनकडं णामादि चतुर्विधं, बइरित्ता दव्यसूयणा जहा लोयसूयगा लगवसूवगा लोहस्यगादि वा दव्वसूयगा, भावे इमं चैव वयोवसमिए भावे ससमयपरसमयसूयणामे, अहवा सुतं णामादि चतुर्विधं दच्चसुते इमाणि 'जइ अद्धा गाथा' ॥ ३॥ दग्धं तु बोंडगादी भावे सुत्तमह सूयगं गाणं ।' दव्वसुतं अंडजं बोंडजं कीडजं चागजं बालजं । से किं तं अंडजं १, हंसगन्भादि, बोंडजं कप्पासादी, कीडजं को सियादि, बाग सणअयसिमाती, बालजं उडियादि, भावे इमं चैव भवति, सूयगं णाम णाणं, गाणं णाणेण चेत्र नड़, अथवा इमेण जाणं णाणाणि य अण्णाणाणि य सहजंति, तं पुण जधा 'बुज्झिञ्जति तिउटिज' तं सूत्रं चतुर्विधं 'सण्णासंग वित्ते जातिनिबंधे यकत्वादि ||४|| ' तत्थ मण्णासुतं तिविधं ससमए परसमए उभवेत्ति, सममए ताव विगती, पढमि (मालि) या, जे छेदे सूत्र-कृत् पदयोः निक्षेपाः, [10] एकार्थानि सूत्रं ॥ ६ ॥

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 472