Book Title: Vruttabodh
Author(s): Shwetambar Sadhumargi Jain Hitkarini Samstha
Publisher: Shwetambar Sadhumargi Jain Hitkarini Samstha
Catalog link: https://jainqq.org/explore/020917/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrI sthAnakavAsI jaina granthamAlA puSpa 01 ya zrI zrI 1008 zrI zrIlAlajI mahArAja kI smRti-svarUpa) cohodros hdchhooo 999695959 ASA55595 bhIvItarAgAya namaH kavRtta-bAdhA (saMskRta bhASA kA eka utkRSTa chandograntha ) prakAzaka--- zrI zvetAmbara sAdhumArgI jaina hitakAriNI saMsthA, bIkAnera (rAjapUtAnA) bIra saMvat 24541 prathamAvRti nyochAvara 58 vikrama sa0 19841000 / HERS519505555HESHESS phphphphphphphphphpha For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sadA me bhAratIya hita meM zAnta, karuNa tathA baiM rasa kI pradhAnatA rahI: pantu ra ke kucha dina pahale ise sAhitya-kSetra meM zRGgAra kA sAra bhAtI tUphAna AyA thA, jise meM bar3e bar3e paNDita aura sauriyAcArya paDakara bhraSTa gaye- ve zrApa to gaye hI, sAtha holI somA sadaH ke lie bhraSTa karane kA mArga khola gye| kAvya, nATaka, chandaHzAstra, kahAM taka kaheM, vaidyaka-zAstra taka meM, vahI patita zRGgAra kiMvA kArAbhAsa kA viSa mizrita kara diyA gayA, jisase hamArA samAja galitAGga ho gayA hai| __ saMskRta ke chando-granthoM meM bhI yahI bAta hai| 'zrutabodha prAdi ke 'ghana-pIna-payodhara-bhAra-nate' vAle zloka kaunasA laukika guru apane ziSya ko, pitA apane putra aura putrI ko yAmA apanI beTI ko niHsaGkoca hokara par3hA sakatI hai? phira yaha prArambhika viSaya hai-kAvya-prAsAda para car3hane ke lie prathama soDhI hai| bAlaka-bAlikAoM ko nata-pIna-payodhara' kA artha koI kaise samajhA sakatA hai? aura vinA samajhAe ziSya manda-buddhi hogaa| kyA hamAre samAja aura sAhitya ke lie yaha abhISTa hai? - hindI meM isa viSaya ke abhAva kI pUrti prakhyAta kIrti bAbU bhI jagannAthadAsa 'bhAnu' kavi ne 'chanda-prabhAkara' kI racanA karake kiradI hai| parantu, saMskRta bhASA ke kSetra meM abhI taka idhara kisa nidhyAna hI nahIM diyA hai| isI prabhAva kI pUrti ke lie yaha pustaka likho gaI hai| prAzA hai, isa se hamAre sAhitya aura samAja kA kalyANa hogaa| pustaka likhane meM saralatA para vizeSa dhyAna rakhA gayA hai aura una bhAvoM ke lAne kA prayAsa kiyA gayA hai, jo ati Avazyaka hai| vizeSataH pAThazAlAoM aura vidyAlaya-mahAvidyAgayoM ke pAThya-granthoM meM sammilita hone yogya isa meM sAmagrI rakhI gayI hai| For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||shrii|| vRttabodhasya zuddhipatram / azuddhiH zuddhiH naikNvcnm| naikavacanam / saptabhiH virAmaH- virAme(yasyAM satyAM) ( yatyAM satyAM ) virAmeM virAme 00 varNa saptarmika 12 15 sAtaveM 25 8 27 14 tatajai0 jatajai. ythaa yayA 'kSara 'kSare aura laghu laghu aura guru (111555SSIIISSIIls) (15555SINUSSIS) 0vaNAH, varNAH, paJcabhiH paJcabhiH= paJcabhiH paJcabhiH macire mUcira For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vRttabodhasya 6 vissyaanukrmH| zloka chandonAma - pRSTha zloka indAnAma 1 maGgalAcaraNa 1 20. zrAkhyAnikI 2 paribhASA 21 rathoddhatA 3 gurulaghuvicAra 22 svAgatA 4 gaNavicAra 23 tATaka 5 gaNavicAra 24 pramitAkSarA chandovicAra. 25 bhujaGgaprayAta 6 anuSTue 26 jaloddhatagati 7 padya 27 drutavilambita mAtrAvRtti 28 hariNIplutA 8 AryA 6 26 vaMzastha 9 gIti 7. . 30 indravaMzA 10 upagIti 8 31 prabhAvatI samAkSara chandoM ke lakSaNa 32 praharSiNI 11 nagasvarUpiNI(pramANikA)- 33 vasantatilakA 12 vidyunmAlA 9 34 mAlinI 13 zAlinI 10 35 hariNI 14 campakamAlA 11 36 zikhariNI 15 rukmavatI (maNibandha) 12 37 pRthvI 16 dodhaka 13 38 mandAkrAntA 17 indravajrA 14 36 haMsI 18 upendravajrA 15 40 zArdUlavikrIDita 16 upajAti 16 41 sragdharA 37 For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 paNabandha 43 mattA 44 maNiguNanikara 45 kur3amaladantI 46 vaizvadevI 47 kusumavicitrA 48 sragviNI 4046 praharaNakalitA 47 50 bhramaravilasita 41 51 strak (mAlA) 43 52 viyoginI 53 puSpitAnA 45 54 drutamadhyA 46 / samAmizloka NMAN ATV HTTA For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir || zrI vItarAgAya namaH // 6 vRttavodhaH chandasAM suprasiddhAnA, - mAyAle buddhaye mayA / zrIjinendraM praNamyAdau, vRttabodho viracyate // 1 // pUjyAGgi - kamaladvandra, makarandamadhuvrataH / ghAsIlAlastanotImA, vRttabodha prakAzikAm // ( anvayaH) chandasAmiti - yAdI zrIjinendra pragAmya suprasidvAnAM chandasAm AvAle vRddha bhayA vRttabodha viyata ityanvayaH || (TIkA) prathamata: zrIjinendraM bhagavantamarhantaM pragAmya bAlaparyandramandamatibhirapIti yAvat suprasiddhAnAM chandasAM padyAnAM buddhaye bodhAya mayA zrIjavAhiralAlAcAryaNa 'vRttabova:' etannAmako grantho viracyate - nimayata ityarthaH / (pratizabdA:) Adau prathamataH / AbAlam bAlaparyanteH / ziSTaM spaSTam / ( bhASA) prathama zrIjina bhagavAna ko namaskAra karake buddhivAloM ko prasiddha prasiddha chandoM kA jJAna ho, isalie yaha vRttabodha banAyA jAtA hai // 1 // For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pribhaassaa| yasya yasyAsti yadyattu, lakSaNaM chandaso matam / tena tenaiva padyena, tattadanna pravakSyate // 2 // (anvayaH) yasya yasya chandasaH yadyat tu lakSaNaM manamasti atra vRttabodhe tattata tena tenaiva padyena pravakSyata ityandhayaH / (TIkA) tuzabdo'vadhAraNArthastena yasya yasya chandaso yadyadeva svarUpaM nirNItamasti (chandaHzAstre iti zeSa:) tattatena tenaiva padyenAtra vRttabodhe kathayiSyata ityarthaH / (prati0) chandasAmradyasya / tu-v| lakSaNa=myarUpam / pravakSyate kthyissyte| (bhASA) jisa jisa chanda kA jo jo lakSaNa hai isa vRttabodha meM usa ko usI chanda se kahA jAyagA // 2 // _ (gurulaghuvicAra) vA pAdAnte guru jJeya,-manusvAravisargayoH / saMyoge paratazcAdya, dIrgha ca syAdyadakSaram // 3 // (anvayaH) pAdAnte vA guru jJeyam, anusvAravisargayoH saMyoge ca parata zrAdyam, yaJcAkSaraM dIrgha syAdityanvayaH / / (TIkA) caraNAnte yadakSaraM tadvikalpena dvimAnaM bodhyana, anusvAre visarge tathA saMyuktavaNe pare pUrvam , kiJca dIrvaM yadakSa tadapi dvimAtramityarthaH / For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (3) Acharya Shri Kailassagarsuri Gyanmandir ( prati0) pAdAnte = caraNAntaM / gurudvimAtram | jJeyaM =bodhyam / saMyoge==saMyuktavarNe parataH = pare / =tathA / prA=pUrvam / catri | ( bhASA) pratyeka caraNa ke anta kA hasva akSara vikalpa se guru mAnA jAtA hai, arthAt jahAM guru bolane se zloka kI sundaratA AtI ho, vahAM guru aura anyatra laghu rahatA hai / isI prakAra anusvAra visarga tathA saMyukta varNa para ho to pahalA hrasva varNa guru hotA hai, evaM dIrgha bhI guru hotA hai // 3 // (gaNavicAra) chando jijJAsubhidhyA bhajasA, gharatA manau / sarvatra gaNA aSTau, go guruloM laghustathA // 4 // (anvayaH) chandojijJAsubhiH 'bhajasAH yaratAH mano' ye a gaNAH sarvatra bodhyA:, tathA gaH guru: la: laghuH / ( TIkA) chandojJAnamicchubhiH sarvatra bha-ja-sa-ya-ra-ta-mana- saMjJakA aSTau gayA bodhyA:, tathA gaH = gurusaMjJakaH, laHlaghusaMjJako boddhavya ityarthaH / ( prati0) pratizabdAH spaSTAH / ( bhASA) chanda ke jAnane vAloM ko sarvatra bhagaNa jagaNa sagaNa yagaNa ragaNa tagaNa magaNa aura nagA, ye ATha gaNa, tathA 'ga' se guru aura 'la' se laghu samajhanA cAhiye || 4 || For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (4) AdimadhyAntabhAgeSu bhajasA guravaH kramAt / yaratA laghutAyuktA manau gurulaghu tathA // 5 // - Acharya Shri Kailassagarsuri Gyanmandir (anvayaH) bhajasA zrAdimadhyAntabhAgeSu kramAt guravaH yaratA laghutAyuktAH, tathA manau gurulaghu / (TIkA) bhagaNa jagaNa - sagaNA AdimadhyAntabhAgeSu kramazo guravaH, arthAdAdibhAge gururbhagaNo, - madhyabhAge gururjagaNo 'nta bhAge guruH sagaNa iti / evaM yagaNa - ragaNa-tagayA lavava', arthA-' dAdibhAge laghuryagaNo madhyabhAge laghu ragaNo 'ntabhAge laghustagaNa iti / tathA sarvagururmagaNaH sarvalaghugagA irthaH / idamaMtra tattvam- pratigaNaM gurulaghurUpAstrayaH svaravarNA bhavanti, tatra guruciham - ( 5 ) iti, laghucihnam - (1) iti, evaM va Adigururmaga yathA - (Sii) iti, madhyagururjago yathA - (151) iti, antaguruH sago yathA - ( 115 ) iti vyAdilaghurvagaNAM yathA - (155) iti, madhyalabU ragaNo yathA - (DA) iti, antalaghustagaNo yathA(SI) iti, sarvagurugaNo yathA - (555) iti, sarvalaghurnaga yathA - ( 111 ) itIti / , (prati0) kramAt = kramazaH / laghutAyuktA:lagha baH / ziSTaM spaSTam / (bhASA) ina ukta gaNoM meM bhagaNa Adiguru jaise- (511). jagaNa madhyaguru jaise- (11). samaya antyaguru jaise- ( 115 ). yagaNa Adilavu jaise- (155) raMgaNa madhyalaghu jaise- (ja) tagaNa For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . antyalaghu jaise-(s).magaNa sarvaguru jaise-(''').aura nagaNa sarvalaghu jaise-(ii). tathA guru jaise-(s). evaM laghu jaise--(). jAnanA cAhiye / dhyAna rahe ki pratyeka gaNa tIna tIna svara voM se banatA hai // 5 // chandavicAra. anuSTupa. paJcamaM laghu sarvatra, guru SaSThamanuSTubhi / pAdayo rAdyayo dIrgha,-manyayolaghu saptamam // 6 // (anvayaH) anuSTubhi sarvatra paJcamaM laghu SaSThaM guru, zrAdyayoH pAdayoH saptamaM dIrvam anyayolaghu // (TIkA) anuSTupachandasi caturpu pAdeSu pratipAdaM paJcamamasaraM laghu SaSThaM ca guru tathA zlokapUrvadiparAAdyayo:-prathamatatIyayoH pAdayoH saptamaM guru avaziSTayoditIyacaturthayoH pAdayoH saptamaM laghu bhavatIti zeSa ityarthaH // ___ (prati0) sarvatra sarvapAdeSu / anuSTubhi anuSTupa chandasi / Adyayo: prathamatRtIyayoH / anyayo:-dvitIyacaturthayoH // (bhASA) anuSTupchanda ke cAroM caraNoM kA pAMcavA~ akSara laghu aura chaThA guru, tathA pahale aura tIsare caraNa kA sAtavA~ guru evaM dUsare aura cauthe caraNa kA sAtavA~ laghu hotA hai // 6 // For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir paJcamaM laghu SaSThaM ca, guru sarvatra nizcitam / yugmayoH pAdayoH padye, saptamaM ca tathA laghu // 7 // (anvayaH) padye sarvatra paJcamaM laghu SaSThaM ca guru tathA yugmayoH pAdayoH saptamaM ca laghu nizcitam // (TIkA) padyanAmake chandasi sarveSu pAdeSu paJcamamakSaraM laghu SaSTaM guru tathA dvitIyacaturthapAdayoH saptamaM ca laghu niytmityrthH| (prati0) nizcita niyatam / yugmayoH dvitIyacaturthayoH / spaSTamitarat / (bhASA) padyachanda ke bhI cAroM caraNoM kA pAMcavA~ akSara laghu tathA chaThA guru hI rahatA hai kintu kevala dUsare aura cauthe caraNa kA sAtavA~ akSara laghu hotA hai // 7 // mAtrAvRtti. AryA. prathame tathA tRtIye,bAdaza mAtrA bhavanti yadi paade| aSTAdaza dvitIye, turye cet pazcadaza sA''ryA // 8 // (anvayaH) yadi cet prathama tathA tRtIya pAde dvAdaza, dvitIye'STAdaza, turye paJcadaza mAtrA bhavanti sA AryA // (TIkA) yadi cet prathama-tRtIyacaraNayodvAdaza, dvitIye'STAdaza tathA caturthe paJcadaza mAtrA: laghugurusaMkalanayA mAtrikA: svAvajA pante (tadeti zevaH) sA AryAnagamnI vRttirityarthaH / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mAtrAvRttiriyaM piGgalAdiSu prasiddhA, etatprabhede'pi mAtrA eva parigaNyante // (prati0) turya-caturthe / uktamavaziSTam / (bhASA) jisa ke pahale tathA tIsare caraNa meM bAraha bAraha, aura dUsare meM aThAraha, tathA cauthe meM pandraha mAtrAe~ hoM vaha AryA chanda kahalAtA hai // 8 // gIti pUrvArddhavadAryAyA,yatra parAI ca jAyate vRttau / kavikulatilakaiH sarveH, seyamihA''yava gIyate gItiH // 1 // (anvayaH) yatra vRttau AryAyAH pUrvArddhavat parArddha ca jAyate. sarvaiH kavikulatilakaiH iha sA iyam zrAyaiva gItiH gIyate // (TIkA) yasyAm AryAyAM prathamadvitIya caraNatulyastRtIyacaturthacaraNayorapi mAtrAnyAso jAyate, arthAt prathamavattatIye'pi dvAdaza, dvitIyavaccaturthe'pyaSTAdaza mAtrA bhavanti iha-chandaHzAstre seyamAyaiva gItiriti nAmnA sarvairmahAkavibhiH kathyata ityarthaH // (prati0) pUrvArddhavat prathamadvitIyacaraNadvayavat / parAI-tRtIyacaturthacaraNadvayam / ca= api / kavikulatilakai mahAkavibhiH / gIyate kathyate / For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (bhASA) AryA ke pahale dUsare caraNoM ke barAbara yadi tIsarA aura cauthA caraNa bhI ho jAya to use gIti chanda kahate haiM // 6 // upagoti. AryottarAIvasyA,-yasyAM pUrvArddhamapi baddham / tAmupagIti kvijn,-maanshNsaa:prbhaassnte| (anvayaH) yasyAm AryottarArddhavat pUrvArddhamapi tvaddhaM syAt, kavijanamAnasahaMsAH tAm upagIti prabhASante / / (TIkA) yasyAmAryAvRttaruttarArddhasadRzaM pUrvArddhamapi nirUpitaM bhavet arthAt prathamatRtIyayoH pAdayordAdaza dvAdaza mAtrA:, dvitIyacaturthayozca paJcadaza paJcadaza mAtrA: syuH kavikulaziromaNayastAm upagIti kathayanti / / (prati0) baddha nirUpitam / kavijanamAnasahasA:-kavikulaziromaNayaH / sphuTamanyat / (bhASA) AryA ke tIsare cauthe caraNoM ke samAna pahalA aura dUsarA bhI caraNa ho to use upagIti chanda kahate haiM / samAkSara chandoM ke lakSaNa nagasvarUpiNI (pramANikA) guru dvitIya- SaSThamaSTamaM ca yatra tAm / nagasvarUpiNI pare,-'pare pramANikAM jaguH // 11 // 1 dvitIyaM ca turthaM ca pa catyaSAM samAhAradvandranaikavacanam / For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 1 ) Acharya Shri Kailassagarsuri Gyanmandir (anvayaH) yatra dvitIyaturyaSaSTam aSTamaM ca guru, tAM pare nagasvarUpiNIm apare pramANikAM jaguH || ( TIkA ) yasyAM praticaraNamaSTAvaSTAvakSarANi teSu dvitIyaM caturtha SaSThamaSTamaM cAkSaraM guru bhavati tAM kecit ( kavaya iti zeSaH) nagaravarUpiNIm anye pramANikAmUcuH / atra praticaraNaM jagAragaNAbhyAM parato laghugurunyAsAt - (ISISISIS ) iti svaravarNakramo bodhyaH // > ( prati0) pare = kecit / apare=tato'nyaM / jaguH = UcuH / vyAkhyAtamanyat / ( bhASA) jisa ke pratyeka caraNa meM dUsarA cauthA chaThA aura mia akSara guru ho use koI nagasvarUpiNI aura koI pramANikA chanda kahate haiM / isa ke pratyeka caraNa meM (ISIS/SIS) itane svara varNa hote haiM // 11 // vidyanmAlA. turye turye vizrAmaH syAdyasyAM dIrghAH sarve varNAH / chandaH zAstre seyaM proktA, mAbhyAM gAbhyAM vidyunmAlA // (anvayaH) yasyAM tuyeM turye vizrAmaH syAt, sarve varNAH dIrghAH, chandaH zAstre seyaM mAbhyAM gAmyAM vidyanmAlA proktA / (TIkA ) yasyAM caturthe caturthe'kSare virAmaH syAt tathA sarve varNA guravaH syuH, seyaM praticaraNaM magaNadvayAt paraM gurudvaya For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMyuktA chandaHzAsne vidyunmAlA proktA / atra prathamaM magaNadvayaM tato gurudvayena praticaraNaM-('''''''') ityevamaSTau guravaH saMpadyante / (prati0) turya-caturthe / vizrAma: virAmaH (yatiH) / dIrghA:-guravaH / mAbhyAM magaNadvayena / gAbhyAM gurudvayena / anyat spaSTam / (bhASA) jisa ke sabhI varNa guru hoM aura pratyeka caraNa ke cauthe 2 akSara para yati vizrAma ho; ataeva do magaNa aura do guru akSaroM se jisa ke pratyeka caraNa kI pUrti hotI ho,use vidyanmAlA chanda kahate haiN| isake pratyeka caraNa meM-(55555555) isa prakAra ATha ATha guru hote haiM // 12 // zAlinI. SaSTho varNastadvadevASTamAntyaH, pAde pAde hasvatAM yAti yatra / turazvairvizrame sA kavIndraH, zAlinyuktA mAttatAbhyAM gurubhyAm // 13 // (anvayaH) yatra pAde pAra paSTo varNaH tadvadeva aSTamAntyaH navama': hrasvatAM yAti turyaiH azvaiHvizrame mAt tatAbhyAM gurubhyAM sA kavIndraH zAlinI uktA / / (TIkA) yasyAM praticaraNaM SaSTastathaiva navamo varNI laghutvaM prApnoti tathA Aditazcanubhistaduparitazca saptarbhivaNavirAmaH For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (11) Acharya Shri Kailassagarsuri Gyanmandir * (yasyAM satyAM) magaNAduttaraM tagaNadvayena saha gurudvayasaMnivezAt sA kavivare : zAlinI kathitA / atra praticaraNam- (ssssSssss) ityekAdaza svaravarNA jJeyAH // ( prati0) tadeva =tathaiva | aSTamAntyaH =navamaH / hrasvatAM=laghutvam | yAti=prApnoti / tuyaiH caturbhiH / azvaiH =saptabhiH / vizrame= virAmeM / mAt= magaNAt / tatAbhyAM=tagaNAbhyAm / ( bhASA) jisa ke pratyeka caraNa meM chaThA aura navA~ akSara laghu ho, tathA prathama akSara se lekara cothe, evaM pAMcaveM se lekara sAtaveM akSara para vizrAma ho, vaha magaNa lagA tagayA ke anantara do guruoM se pratyeka pAda kI pUrti hone ke kAraNa zAlinI nAmaka chanda kahalAtA hai| isa ke hara eka caraNa meM ( SSSSS155 55 ) itane svara varNa hote haiM / 13 // campakamAlA. Aye turIyaM paJcamaMSaSThaM, yatra guru syAdantyamupAntyam / paJcamavarNairlabdhavirAmA, bhAnmasagaiH sA campakamAlA || (anvayaH) yatra Adya - turIyaM paJcama- paSTham, upAntyam, antyaM guru syAt / paJcamavarNaiH labdhavirAmA sAbhAt masagaiH campakamAlA || 1 Aya turIyaJcetyanayoH samAhArAdekavacanam / 2 camaca SacetyanayoH samAhAraH / evamIdRzasthale'gre'pi bodhyam / For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri (TIkA) yasyAM pratipAdaM prathamaM caturtha paJcamaM SaSThaM navama dazamaM cAkSaraM guru syAt paJcamaiH paJcamaivaNaH prApto vizrAmo yayA tathAbhUtA sA bhagaNAduttaraM magaNa-sagaNa-gurubhihetumi zvampakamAlA bhavatItyarthaH / atra (s||''''')ityevaM svaravarNakramaH / / (prati0) Adya-turIyaM-prathama-caturtha / antya dazamam / upAntyaM navamam / labdhavirAmA prAptavizrAmA bhAtbhagaNAt / masagaiH-magaNasagaNa-gurubhiH / / (bhASA) jisake pratyeka caraNa kA pahalA cauthA pAMcavA~ chaThA navA~ aura dazavA~ akSara guru ho tathA pAMcaveM pAMcaveM akSara para vizrAma ho bhagaNa magaNa sagaNa tathA eka guru se yukta vaha chanda campakamAlA kahalAtA hai / isa ke pratyeka caraNa meM- (susssss) isa prakAra svaravarNa .jAnanA cAhie // 14 // rukmavatI (maNibandha) antimavarNanyUnatayA, campakamAlAmeva punaH / rukmavatImUcuH kavayo,-'nye maNibandhaM zuddhadhiyaH (anvayaH) kavayaH campakamAlAmeva punaH antimavarganyUnatayA rukmavatIm ucuH, anye zuadhiyo maNibandhama / / (TIkA) pratipAdamantimaM varNa nyUnIkRtya bhadatvetyarthaH kavayaH punazcampakamAlAmeva rukmavatoma, anye vidvAMso maNibandhamuktavantaH / atra pratipAdaM gaNA:- (sISSIS) iti // For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acha (13) (prati0) antimavarNanyUnatayA antimavarNAbhAvena / UcuH uktavantaH / zuddhadhiyA vidvaaNsH|| (bhASA) campakamAlA ke pratyeka caraNa ke antima akSara ko haTA dene se kitaneka kavi 'rukmavatI' aura kitaneka maNibandha kahate haiM // 15 // dodhaka. " patra guru prathamaM ca turIyaM, saptamakaM dazamaM ca tto'ntym| bhatrika-gaDhayataH pratipAda, dodhakavRttamidaM pratipAdyam // 16 // (anvayaH) yatra prathamaM turIyaM ca saptamakaM dazamaM tato'ntyaM ca guru, idaM pratipAdaMtrika-gadvayataH dodhekavRttaM pratipAdyama / / (TIkA) yasmin vRtte prathamaM caturtha saptamaM dazamamekAdazaM cAkSaraM guru bhavati tadidaM praticaraNaM bhagaNatraya-gurudvayayogena dodha. kavRttaM vaktavyam / atra- (|||||5||'') iti svaravarNakramaH // (prati0) yatra-yasmin / turIyaM caturtham / antyamekAdazam / bhatrikaM bhagaNatrayam / gavayaM-guruyugmam / pratipAdaprati caraNam / pratipAdyaM vaktavyam // (bhASA) jisa kA pahalA cauthA sAtavAM dazavAM aura gyArahavAM akSara guru ho ataeva eka eka caraNa tIna bhagaNa bhora 1 svArthikaH kAtyayo'tra / For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (14) Acharya Shri Kailassagarsuri Gyanmandir do guruoM se banatA ho use dodhakavRtta kahate haiN| isake praticaraNa kI svarasaMkhyA-- (SIS ISIS ) isa prakAra hai // 16 // indravajrA atyAhatAyAM kavibhiH prasiddhaiH, pratyaGghi yasyAM tatajA gayugmam / bANe rasairlabdhavirAmayogAM, tAmindravajrAM kathayanti dhIrAH // 17 // (anvayaH) prasiddhaH kavibhiH pratyAhatAyAM yasyAM pratyani tatajAH yugmam, vAgaNaiH rasaiH labdhavirAmayogAM tAM dhIrAindravajrAM kathayanti || ( TIkA) mahadbhiH kavibhiratizayenA''dRtAyAM yasyAM praticaraNaM tatajA arthAt tagA-tagaNa jagaNAstato gurudvayaM ca syuH mAditaH paJcabhistato'gre ca SaDabhirvarNaiH prAptavizramAM tAM cIrAindravajrAM kathayanti / atra praticaraNam ( SS SS IIS/SS ) ityekAdaza svaravarNAH / - ( prati0) pratyaGghri=praticaraNam / bANaiH=paJcabhiH / rasaibhiH / labdhavirAmayogAM= prAptavizrAmasambandhAm / ( bhASA) prasiddha kaviyoM ke priya jisa chanda ke pratyeka caraNa meM tagaNa tagaNa jagaNa aura do guru ho, tathA pahale se lekara pA~caveM evaM sAtaveM se lekara chaThe akSara para vizrAma ho For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (1.) Acharya Shri Kailassagarsuri Gyanmandir use indravajrA kahate haiM / isake pratyeka caraNa meM ( 55/5515.55 ) aise svaravarNa cihna hote haiM // 17 // upendravajrA. ihaiva pAdA''dimalAghavena, tathA virAme jatajairgurubhyAm | upendravajrAM jinapAdapadma, - stavecchave sAdhu vadanti santaH // 18 // ( anvayaH) santaH iheM tatajairgurubhyAM pAdA''dimalAghavena tathAvirAme jinapAdapadmamtavecchaye upendravajrAM sAdhu vadanti / (TIkA) vidvAMsaH ihaivendravajrAyAM pratipAdaM jata-jagaNAnAM gurudvayasya ca samAvezena caraNA''dyA'kSarANi laghukRtya pUrvavadvizrAme kRte sati jinapadakamalayugalastutimicchate janAya (jinacaraNakamalastAvakajanArtham) upendravajrAM samyag vadanti // ( prati0 ) iha = indravajrAyAm / pAdAdimalAghavena = caragAprathamAkSaralaghutvena / tathAvirAme = pUrvavadvizrAme / sAdhu=samyak / santaH = vidvAMsaH // ( bhASA) isI indravajrA ke pratyeka caraNa ke prathama akSara ko laghu karane se upendravajrA chanda banatA hai, vizrAma isameM bhI pahale kI bhA~ti hI samajhanA cAhiye, isa kA eka eka caraNa jagaNa tagaNa jagaNa aura do guruoM se banatA hai ta For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir eva isa ke pratyeka caraNa meM (ISISssiss) isa prakAra svaranyAsa hotA hai // 18 // upajAti. yatrendravajrA''dya-tRtIyayoH syA, ___ dupendrvjraayugturyyoshc| chandovidaH kovidakAmUryA, bruvanti vijJA upjaatimenaam||16|| (anvayaH) yatra zrAdyatRtIyayoH indravajrA, yugaturyayozca upendravajrA syAt. kovida kaJjasUryAzchandovido vijJA enAm upajAti bruvanti / (TIkA) yasyAM prathama-tRtIyayoH pAdayorindravajrAyAH tathA dvitIyacaturthayoMstayorupendravajrAyA lakSaNaM syAta, chanda:zAstravettAraH paNDitakulakamalabhAskarA vidvAMsastAmupajAti kathayanti // (prati0) vijJAH vidvAMsaH / enAM tAm / vyArakhyAtAnItarANi / (bhASA) jisa ke pahale tathA tIsare caraNa meM indravajrA ke, aura dUsare tathA cauthe caraNa meM upendravajrA ke sabhI lakSaNa 1 yadyapi yugmaM tu yugalaM yuganiti koSe yugazabdasya dvitvasaMkhyAvAcakatvamasti, tathApi chandaHzAstre'trAsyApi turyAdizabdavatpUraNAntArthabodhakatva sarvajanInam / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hoM usa ko upajAti kahate haiN| isa kA svaravicAra svayaM samajhalenA cAhiye // 16 // AkhyAnikI. AkhyAnikI kaizcidudAhRtA'sau, yadIndravajAcaraNena puurvH| upendravajrAcaraNaistrayo'nye, bhavanti pAdAH kramabhedbhadrAH // 20 // (anvayaH) kaizcit asau bhAravyAnikI udAhRtA, yadi pUrvaH indapa lAvaNena, anya prayaH pAdAH upendrava nAcaraNaH kamabhedabhadrAH bhavanti / / (TIkA) kezcita kavimirasAvupajAtistadA bhAsyAnikI nirdiSTA, yadi prathamaH pAda indravajA varaNena, manye trayaH paa| upendravajAvaraNaH kRtvA pUrvoktapramAd bhedena bhadrA:sunavA bhavanti // (prati0) udAhatA nirdiSTA / asau- upajAtiH / indravajAcaraNena- indravAvara pAhaNena / spaSTamanyasyAkhyAtaM ca // (bhASA) yadi kevala prathama caraNa meM indradhanA ke, aura zeSa caraNoM meM upendravatrA ke lakSaNa hoM to isI upajAti ko kaI eka kavi mAlyAnikI kahate haiM // 20 // For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (18) rathoddhatA yaMtra rAnnaralagAH kramAdamI, vizramo bhavati vAjituryayoH / Acharya Shri Kailassagarsuri Gyanmandir tAmaveta kavitA- latA - phalasvAdi- kovida matAM rathoddhatAm // 21 // (anvayaH) yatra rAt na-ra-la-gAH zramIkamAt, vAjituryayoH vizramaH bhavati, kavitA-latA phala svAdi- kovida-mUtAM tAM rathoddhatAm zraveta | (ater) syAtparaM nagagaragabau laghurgurutha, ityamI krameNa bhavanti, saptame saptame caturthe caturthaM cAkSare yatirbhavati, kavitA- latA - phalAnAM strAdino'rthAt kAvyamArmikA ye kovidA:= paritAsteSAM samatAM tAM rathoddhatA mavagacchata / atra pratipAda(Sisiiisisis) ityekAdaza svaravarNAH // mavagacchata / : (prati0) rAt= ragaNAt / na-ra-la-gA:- nagaNaragaNa-laghu-guravaH / vAjiturpayoH saptamacaturthayoH / aveta= 12 ( bhASA) jisa ke pratyeka caraNa meM raMgaNa nagaNa ragaNa ke anantara eka laghu tathA eka guru ho aura sAtaveM tathA caraNa ke antima akSara para vizrAma ho use rathoddhatA unda jAno / isa ke prati caraNa meM - ( SISHISS: 5 ) isa prakAra svara cihna hote haiM // 21 // For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svAgatA akSaraM guru bhavedazamaM tu, ___ vyatyayena navamaM laghu yatra / pUrvavadyatimatI prathitAsA, svAgateti kavayaH kathayanti // 22 // (anvayaH) yatra tu vyatyayena navamamakSaraM laghu dazamaM guru bhavet. pUrvavat yatimatI prathitA so svAgatA iti kavayaH kathayanti / / (TIkA) yasyAM puna: pUrvasmAta vaiparItyena navamamakSaraM laghu dazamaM guraH bhaveta, pUrvavadeva saptamacaturthAkSareSu yatiyuktA khyAtA sA svAgatA iti paNDitAH kathayanti // (prati0) tu= punaH / vyatyayenaH- pUrvoktavailakSaNyena / pUrvavat syoddhatAvata / yatimatI= yatiyuktA / prathitAkhyAtA // (bhASA) jina ke pratyeka caraNa meM navavA akSara ladhu aura dazavA guru ho,tathA rathodvatA ke samAna viznAma ho use svAgatA kahate haiM / isa ke pratyeka caragA meM guru laghu-nyAsa isa prakAra haiM - (55555) // 22 // toTaka sakalAzcaraNAH sagaNe racitA, viratizca tathA rsoruditaa| For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) racanAnipuNaiH kavibhiH kalitaM, kila toTakavRttamidaM lalitam // 23 // (anvayaH) rAkalA : caraNAH sagau: racitAH, tathA viratizva rasayoH uditA, lalitamidaM racanA nipuNaiH kavibhiH kila toTakavRttaM kalitam // (TIkA) catvArazcaraNAH sagaNe racitAH syuH (caturbhizcatubhiH sagaurekaikasya pAdasya nirmiteH) tathA virAmazca pratipAdamAditaH SaSThe SaSThe samAcaSa N 2 va prAdurbhavet, tadidaM nizcita sarvajanamanoharaM racanAkuzalaiH kavibhiH toTakataM kalitaM nirUpitam | patra ( Issss ) ityevaM pratipAda svaravarNakramaH // (prati0) virati:= virAmaH / rakSayoH SaSThe SaSThe | uditA prAdurbhUnA | racanAnipuNai: prabandha | kila= nizcitam | lalitam = manoharam // ( bhASA) jisa ke pratyeka caraNa meM cAra cAra sagaNa ho tathA chaThe chaThe akSara para vizrAma ho usako kaviloga toTaka vRtta kahate haiM / ata eva isa meM - (IIS/S/S/5 ) isa prakAra pratyeka caraNa kA svaravanyAsa hotA hai || 23 // pramitAkSarA guru paJcamaM yadi bhavellaghu ced,rasasaMkhyakaM punarihaiva tadA / For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shi (21) pramitAkSarAM sajasasai rucirA, - nigadanti kAvya-kamala bhramarAH // 24 // (anvayaH) yadi cet puna: ihaiva paJcamaM guru rasasaGkhyaka laghu bhaveta, tadA kAvyakamalamamarAH sajasasai: rucirAM pramitAkSarAM nigadanti // (TIkA) yadi cet punarihaiva toTake sarvapAdeSu paJcamamakSaraM guru SaSThaM laghu bhavet tadA sagaNa-jagaNa-sagaNa sagaNaiH zobhanAM kAvyakamala-bhamarAyamAsA: paNDitAH pramitAkSarAM katha. yanti / atra pAde pAde-- ( 555) ityevaM dvAdaza svaravarNA bodhyaaH|| (prati0) rasasaGkhyaka SaTham / rucirAM- zobhanAm / nigadanti: kathayanti / sphuTamanyat / (bhASA)jisa ke eka eka caraNa meM sagaNa jagaNa sagaNa 'sagaNa hone ke kAraNa pAMcavA ajhara guru tathA chaThA laghu ho aura zeSa akSaroM kA nyAsa toTaka ke samAna ho use pramitAkSarA chanda kahate haiM / isa ke prati caraNa kA svaranyAsakrama-(ISISIISIS ) isa prakAra hai // 24 // bhujaGgaprayAta caturbhiryakArarupanyastapAde, yatiH SaSTaSaSThAkSareSveti yasmin / For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri (22) bhujaGgAya gatyA padanyAsaheto, bhujaGgaprayAtaM sudhIbhistaduktam // 25 // (anvayaH) caturbhiryakAra: upanyastapAde yasmin SaSThaSaSThAkSareSu yatiH eti tat bhujaGgasya gatya padanyAsahetoH sudhIbhiH bhujaGgaprayAtam uktam / / (TIkA) caturbhizcatubhiyagaNarupanyastAH-- nirmitAH pAdA yasya tathAbhUte yasmin pratipAda paTapaTAkSareSu SaSThe vakSareSu yatiH-vizrAntiH eti--Agacchati tada gujaGgasya sarpasya gatyA - cAlena padAnAM zabdAnA nyAsAddhatAviti bhujaGgaprayAta muktam patra pratipAdaM - (155755ISSESS ) ityevaM svaravarNAkramaH || (prati0) yakAra:-yANaiH / spaSTa matarat // (bhASA) jisa ke pratyeka nAgA meM cAra cAra yagaNa hoM aura chaThe chaThe akSara para vizrAma hI usakI bhujaGgaprayAta chanda kahate haiN| isake eka eka caraNa ke svacihna ---- (ISS/SSISsss) isa prakAra haiM // 25 // jaloddhatagati yadi trikacatuSTayaM ja-sa-ja-saiH, krameNa caraNAH zrayanti sklaaH| matA kavijanAlinAmatha rasai-, ... rasaiH kRtayatijaloddhalagatiH // 26 // For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri (anvayaH) yadi sakalA: caraNA: krameNA ja-sa-ja-saiH trikacatuSTayaM zrayanti atha se saiH kRtayatiH kavijanAlinAM matA jalohatagatiH / / (TIkA) yadi sarve caraNA: krameNa --- kramazaH ekaikaza iti yAvat (pratipAdagityarthAta ) jagaNa-sagaNa jagaNa-samaNairhetubhistrayANAM (svr|gaaN) saGghAstrikANi teSAM catuSTayaM gaNacatuSTayagityarthaH zrayanti prApnuvanti tadA rasaH rasaiH SaDabhi. SaDbhiH kRtA= vihitA yati:- vizrAmo yasyAM sA tathAbhUtA kavijanA alantiH- bhUSayanti ye tanDIlA: vijanAlinasteSAM satkavInAmiti yAvata matA- satkavibhimanyeityartha: jaloddhatagatiH etannAmaka undo bhavatIti zeSaH / atra praticaraNam (Is||sis|| 5) iti svaranyAso bodhya: // (prati0) atha= DA / vyAkhyAtA anye // ... (bhASA) jisa ke pratyeka caraNa meM jagaNa samaNa jagaNA magaNa hoM aura chaTe chaTa akSara para vizrAma ho use jaloddhatagati nAgaka chanda kahate haiM, ata eva isa ke eka eka caraNa meM(ISIS:s!|Is) isa prakAra svaravarNa samajhanA cAhiye // 26 // drutavilambita guru caturthamuvati saptama, dazama-mantimakaM ca yadA'kSaram / (1) svArthikaH kH| Maunam For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (24) Acharya Shri Kailassagarsuri Gyanmandir na-bha-bha-rai: pratipAdamudAhRtaM, drutavilambitavRttamadastadA // 27 // (anvayaH ) yadA caturtha saptamaM dazamam antimakaM ca akSaraM guru udaJcati, tadA pratipAdaM na-ma-bha-rai: ladAhRtam padaH drutavilambitavRttam // 1 (TIkA) spaSTo'rthaH / atra pratipAdam - ( ||||||S(S) ityayaM svaravarNakramo draSTavyaH // (prati0) udaJcati= samApatati (sambhavati ) / antimakam = antimam / na-ma-ma-H nagaya- bhagaya- bhaga-ragaNaiH / udAhRtam = nirdiSTam | a:- etat // 2 (1) evamihApi / ( bhASA) nagaya bhagaNa bhagA aura raMga se pratyeka caraNa banane ke kAraNa jisa ke eka eka caraNa meM cauthA sAtavA~ dazavA~ tathA bArahavA~ akSara guruhI usa ko drutavilambita chanda kahate haiM, ata eva isa ke pratyeka caraNa meM - ( |||5||5||sis) aise svaracihna mAne gaye haiM // 27 // hariNIlutA prathamaM prathame ca tRtIyeke, na yadi cemvaraNe'kSaramAhitam / vo bruvate hariNIplutAM, drutavilambitameva tadAhatAm // 28 // For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (anvayaH) yadi cet prathame tRtIyake ca caraNe prathamam akSaraM na Ahitam , tadA kavayaH drutavilambitameva AtA hariNIplutAM bruvate / (TIkA) yadi ced drutavilambitasya prathame tathA tRtIye caraNe prathamAkSaraM na pAhitam = nopAttaM (na paThita) syAdarthAt prathama-tRtIyapAiyorAdyamakSaramanuktvA yadi drutavilambitaM paThyate tadaitadrutavilambitameva kavayaH prazastA hariNIplutAM vadanti // (prati0) tRtIyake= tRtIye / bruvate vadanti / pAhatAM prazastAm / vyAhRtAnpranyAni // (bhASA) yadi dutavilambita chanda ke pahale tathA tIsare caraNa se pahalA akSara haTA diyA jAya to usako hariNIpstutA chanda kahate haiM // 28 // vaMzastha catuSu pAdeSu jatau ja-au yadA, yatizca dhANeSu turaGgameSvapi / kavIndracUDAmaNicumbitAdhibhi. stadA tu vaMzasthamudIryate budhaiH // 29 // (anvayaH) yadA caturpu pAdeSu ja-tau ja-rau, bANeSu turaGgamaSvapi yatizca. tadA nu kanIndracUDAmaNicumbitAtibhiH budhaiH vaMzastham udIryate / For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (TIkA) gadA caturpu pAdeSu jagaNa-tagaNa-jagaNa-raMgaNA bhavantyarthAdetaizcatubhirgaNaiH pratyekapAdapUrtirbhavati, tathA mAditaH paJcame pazcame tadaparitazca saptame saptame'kSare cedyatistadA kavIndrajana-mAnyavidvadbhiH vaMzastha-nAmaka vRttmucyte| bhatra pratipAdam( ISISsIISISIS ) iti svAnyAsaH / (prati0) ghANeSu= paJcasu / turaGgameSu= saptasu / udIryate= racyate / spaSTaM ziSTam // (bhASA) jisake pratyeka caraNa meM jagaNa tagaNa jagaNa aura ragaNa hoM tathA pAMcaveM aura sAtave akSara para vizrAma ho usako kaviloga vaMzastha nAmaka chanda kahate haiN| isa ke eka eka caraNa meM- (Isss||5.51s) aise svAcihna hote haiM / / 26 // indravaMzA vaMzasthapAdevakhileSu te yayA, varNA bhavanti prathame dvimaatrikaaH| matkAvyaratnAkaramandhanoddharA stAmindravaMzAMbruvate kviishvraaH||30|| (anvayaH) yathA akhileSu vaMzayamAdeSu te prathame vaNa dvibhAtrikAH manti, satkAvyaratnAvarama banokSurAH kavIzvarAH tAm indravaMzAM trubate / / (TIkA) arthaH prasphuTa eva // (1) -- daNDena ghaTa ' iti vatRtIyA / For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (27) (prati0) te vaMzasthoktAH prathame aadimaaH| satkAvyaratnAkaramandhanoddharA:= satkAvyacyasamudramathanayatvavantaH / bruvate kathayanti // (bhASA) yadi vaMzastha chanda ke pratyeka caraNa kA pahalA akSara guru ho to indravaMzA chanda kahalAtA hai / // 30 // prabhAvatI turye tathA praticaraNe'ntime'kSare, yasyAM bhavedviratiratIya sundrii| mAnyA smRtA ta-bha-sa-ja-gaiH prabhAvatI, - seyaM mhaakvikulckrvrtibhiH||31|| (anvayaH) yasyAM prati caraNe turthe tathA antime'kSare atIva sundarI viratiH bhaveta, ta-ma-sa-ja-gaiH seyaM pagAvatI mahAkavi-kula-camatibhiH mAnyA smRtA / / (TIkA) yasyo ani nAmAviSaya caturtha evamantime'kSare zravaNasukhA'' vahAM patirbhaveta, tagA-bhagaNa -sagaNa-jagaNairguruNA copalakSitA (yuktA)seyaM prabhAvatI mahAkavijanamAnyaiH paNDitavaryAnyA-mAnanIyA smRtA-nizcitetyarthaH / atra praticAyAma--- (Sss||SIsis) ityeSa svaravarNanyAsaH // (prati0) turya= caturthe ! praticayo pratipAdam / (1). ityambhUtalakSaNe ' ityanena dRtIyA'tra , eghmiidshsthlessvmyvaapi| For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (28) atIva atyantam / sundarI suzravA / apaziSTama viziSTam / / (bhASA) jisa ke prati caramaNa meM tagaNa bhagaNa sagaNa jagaNa aura eka guru hoM, tathA cauthe evam antima akSara para vizrAma ho usa ko prabhAvatI chanda kahate haiN| isa ke pratyeka caraNa ke svaracihna (ssismssis) aise haiM // 31 // maharSiNI yatrA''yaM trikamabhito'STamaM navAntya, pAdAntyaM nikamapi nizcitaM gurutyaat| vizrAmakhibhiraya digbhirarthanIyo, vyAkhyAtAma-na-ja-ragaiHpraharSiNI saa|| (andhayaH) yatra abhitaH Adya vikam aSTamaM bhavAnya pAdAntyaM dvikamapi guru nizcita myAta, zratha tribhiH digbhiH vizrAmaHarthanIyaH, ma-na-ja-ra-gaH sA prahaSiNaH vyAkhyAtA / / (TIkA) yasyAM sarvapAdeSu prAyatrayam aSTamaM dazamaM caraNAntya-dvayaM cAkSaraM guru niyataM syAta, tathA prAditastribhizcatuthAdazabhizca virAmo -'bhilaSaNIya: , magaganagaNa-jagaNa-ragamA gurubhirupalakSitA sAmaharSigI protA / atra praticA gAM krameNa (sssisIS/SS) iti svaravAnyAsaH // . (prati0) Adyam pUrvam / trikatritayam / abhi. ta= sarvapAdeSu / navAntyaM = dazamam / dvikaM vyam For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nizcita niyatam / digbhiH = dazabhiH / arthanIya:abhilaSaNIyaH / anya vyAkhyAtam // (bhASA) jisake pratyeka caraNa meM Adi ke tIna aura pAThavA tathA dasavA evam caraNa ke antima do akSara guru hoM, tathA tIso aura antima akSara para vizrAma ho, magaNa-nagaNa-jagaNa gaNa aura eka guru se yukta vaha chanda maharSiNI nAmaka hai| isa ke pratyeka caraNa meM ( 555||sis!'' ) itane svaravarNa cihna hote haiM // 32 // vasantatilakA Adhe dvikaM guru tathA paratazcaturtha, . yatrASTamaMcadazamAntimamantyayugmam / pAdA bhavanti ta-bha-jai ja-ga-gaiH kavInAM, ramyA vasantatilakA tilkaaytesaa|33| (anvayaH) yatra yAdyaM dvikaM tathA parata: caturtham aSTamaM dazamAntimama antyayugmaM ca guru. ta-bha-jaiH ja-ga-gaiH pAdA bhavanti sA ramyA vasantatilakA kavInAM tilakAyate // . (TIkA) yasyAM pratipAdamAdyadyaM tathA taduttaraM caturthamaSTamamekAdazamantyadvayaM cAkSaraM guru bhavati, ataeva tagaNa-bhagaNa-jagaNajagaNa-gurudvayaH pAdA bhavanti sA ramaNIyA vasantatilakA kavInAM tilakamiva pratibhAti / atra prativaraNam-(SSISISil. Si55) iti svrvrnnnyaas:|| For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (prati0) parataH= anantaram / dazamAntimam= ekAdazam / antyayugmam= trayodazacaturdaze / sphuTamanyat // (bhASA) tagaNa bhagaNa jagaNa jagaNa aura do guruoM se yukta hone ke kAraNa jisa ke pratyeka caraNa meM AThaveM aura chaThe. akSara para vizrAma ho tathA mAdi ke do aura cauthA AThavA gyArahavA evam antima do akSara guru hoM vaha vasantatilakA chanda hai| isake pratyeka caraNa meM svAnyAsa (SSISHISISIS isa prakAra jAnanA cAhiye // 33 // . mAlinI prativaraNamudIryaM SaTkamAdya laghu syA, dapica dazamamevaM dvAdazAnyaM ca ysyaaH| vasubhistha tuma labdhavizrAmayogA, na-na-ma-yaya-yunAsA mAlinI suprsiddhaa|| (manvayA)yasyAH prativaraNam zrAI SaTkam api ca dazamam evaM dvAdazAntyaM ca laghu udIya syAna, vasabhiH atha tura. labdhavizrAmayogAna-na-ma-ya-ya-gutA sAmAlinI suprasiddhA // (TIkA) yasyAH praticaraNamAditaH SaTakaM kiJca dazamamevaM dvAdazAntyamarthAt trayodazaM cAkSara laghu udArtha syAt, Adito'STAbhistadane saptabhizvAkSaravizrAntimatI nagaNa-nagaNa-magaNa-vANa yagaNairyuktA sA mAlinI khyAtA / atra praticaraNam (155. SSSISS) ityevamavagantavyo nyAsaH / / For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (31) (prati0) udIyam= uccAraNIyam / SaTkam = SaT / apica=kiJca / vasubhiH= aSTAbhiH / turaGgaiH= saptabhiH / spaSTamavaziSTam // . (bhASA) jisake pratyeka caraNa meM do nagaNa eka magaNa aura do yagaNa hoM ata eva Adi ke chaH evaM dasavA aura terahavA akSara laghu hoM use mAlinI chanda kahate haiM / isa ke pAThaveM aura sAtaveM akSara para vizrAma hotA hai / svara varNoM ke cihna yahAM para (MISSsISSISs) isa prakAra haiM // 34 // hariNI dadhati laghunA pUrve pazca trayodaza-tatparAvapica dazamAntyopAntyau dvaunsmaadrslaadgurau| bhavati viratiHSaDbhistuyaihayaizca yahA tadA,kavikula-ziroratnaiH pratnabudhairhariNI smRtA / / (anvayaH) yadA n-sa-mAt ra-sa-lAt gurau pUrve paJca trayodaza-tatparau api ca dvau dazamAntyopAntyau laghutA dadhati, viratizca SaDbhistuhathairbhavati, tadA kavikulaziroralaiH pralaiH budhaiH hariNI smRtA / / (TokA) yadA nagaNa sagaNAbhyAM parato magaNa-ragaNa-sagaNa lavavastataH pare gurau sati prativaraNamAdyAH paJca varNAstrayodazazvaturdazastathaikAdazaH Sor3azazca laghutAM dadhati- laghavo bhavanti, AdyAtSaDbhistatazcaturbhistataH saptabhizca , varNavirAmo .. bhavati, For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tadA kavi-kula-ziroratnaiH= mahAmAnyaiH prAcInavidvadbhihariNI proktA / atra praticaraNam (||||sssss/SISIS) ityasti kamo nyAsasya // (prati0) pUrva prAdyAH / trayodaza-tatparau trayodazacaturdazau |dshmaantyopaantyo ekAdaza-dhoDazau / lokaHsaptabhiH / tuH= caturthaiH / rasaiH SaDbhiH / pratnaiH- prAcInaiH / smRtA sammatA (proktA) samAnamanyat // (bhASA) jisa ke pratyeka caraNa ke Adi ke pAMca, aura gyArahavA terahavA caudahavA tathA solahavA akSara laghu ho ata eva namaNa sagaNa magA ramaNa sagamA eka laghu aura eka guru se caramA kI pUrti hotI ho, tathA chaThe dasaveM aura antima akSara para vizrAma hotA-ho usa ko kaviloga hariNI chanda kahate haiN| isa ke pratyeka caraNa ke svara cihna- ( Sssssss) isa prakAra haiM // 35 // hijaab laghuH pUrvo yasyAmanupatati SaSThAca parata,stathA, paJcopAntyAstraya iti ca varNAH pratipadam / yatiH SaDbhI rudraiH kavijana samArAdhitadhiyAM, . mahAmAnyA gAntaitha-ma-na-sa-bha-laiHsA shikhrinnii|| (anvayaH) yasyAM pratipadam pUrvaH laghuH anupatati, SaSThAtparataH paJca upAntyAlaya iti varNAzca tathA, SaDbhiH rudreH yati, For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gantaiiH ya-ma-na-sa-bha-laiH kavi-jana-samArAdhitadhiyAM mahAmA- . nyA sA zikhariNI / / (TIkA) yasyAM prativaraNaM prathamo varNo laghurAyAti, evaM SaSTAtparato'rthAt saptamAdArabhya paJca, upAntyAH - caturdaza-paJcadazaSor3azAntrapa ityete varNAzca laghava AyAnti virAmazca prathamaM SaDbhistata ekAdazabhirbhavati yagaNa-magaNa-nagaNa-sagaNa-bhagaNairlaghugurubhyAM copalakSitA kavivaraiH samArAdhitA- dhanyavAdapAtrIkRtA dhI:- buddhiryaSAM teSAM mahAkavInAmiti yAvat mahAmAnyAatimAnanIyA sA zikhariNItyarthaH / atra (15'''SIIISSIS) iti pratipAdaM svaravarNavinyAso draSTavyaH // (prati0) anupatati AyAti / upAntyAH antyapUrvasthAH / pratipadam prati caraNam / rudai: ekAdazamiH / gAntaH- gurvakSarAntaiH // / (bhASA) jisa ke pratyeka caraNa meM yagaNa magaNa nagaNa sagaNa bhagaNa aura laghu rahane ke kAraNa pahalA, tathA chaThe se lekara pA~ca, evaM caudahavA, pandrahavA, aura solahavA akSara laghu ho vaha zikhariNI chanda kahalAtA hai / isameM chaThe aura mantima akSara para vizrAma hotA hai / isa ke pratyeka caraNa ke svaravarNanyAsa kA krama(I'''''''|||s) isa bhAMti hai|36| pRthvI dvitIyamatha SaSThakaM guru tathA'STamaM dvAdaza, sapaJcadazamantimaM yadi caturdazaM rAjate / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (34) nagagrahamitAkSaraH zritayatiH kavIndrA''hatA, ja-sA jva-sa-ya lADerau kSititale'tra pRthvI tdaa|| (anvayaH) yadi dvitIyam atha SaSThakaM tathA aSTama dvAdazaM caturdazaM paJcadazam antimaM guru rAjate tadA jasAjasayalAdgurau nagagraha mitAkSaraiH zritayatiH kavIndrA''hatA atra kSititale pRthvI // (TIkA) yadi praticaraNaM dvitIyaM SaSTamaSTamaM dvAdazaM caturdazaM paJcadazaM caraNAntyaM cAkSaraM guru samulasati, tadA jagaNa magaNAbhyAM parato ye jagaNa-sagaNa yagaNa laghavastasmAtparatra gurau jAte sati aSTabhinavabhizcAkSaraiH prApta virAmA kavivarairAhatA atra bhUtale pRthvI bhavatItizeSaH / atra pratipAdam (ISISIS||sissis)iti svaravarNavinyAsaH / / (prati0) SaSThaka= SaSTham | sapaJcadazam paJcadazasahitam / antimam= paadaantym| (bhASA) yadi pratyeka caraNa kA dUsarA chaThA pAThavA bArahavA caudahavA pandrahavA evaM satrahavA~ akSara guru ho aura mAThaveM tathA antima akSara para vizrAma ho to usa ko pRthvI chanda kahate haiN| isa ke pratyeka caraNa meM jagaNa sagaNa jagaNa sagaNa yagaNa eka laghu aura eka guru rahate haiM ata eva svaracihna(ISISISISIssis) isa prakAra samajhanA cAhiye // 37 // For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mandAkrAntA prAkacatvArastadanu gurutAM ceddazaikAdazau dvau, prAptau varNI pratipadamaya chAdazAntyau tathA'ntyau / turyaH Sabhistadiha turagairlabdhavizrAmadhAmnI, mandA''krAntAMma-ma-na-ta ta gAdguna gAyanti dhiiraaH|| (anvayAH) cet pratipadaM pAka catvArastadanu dazaikAdazau dvau atha dvAdazAntyau tathA antyau vrnnai| gurutAmprAptau, tat turyaiH SaDabhiH turagaiH landhavizrAmadhAmnIm iha dhIrAH ma-bhana-ta-ta-gAdna mandA''krAntAM gAyanti / (TIkA) yadi cet pratipAdaM pUrva catvAroM varNAstatpazcAdazaikAdazau do vargoM, anantaraM dvAdazAntyo= trayodaza-caturdazI, evamantyau= Sor3aza-saptadazau guravaH syuH, tadA krameNa caturbhi: SabhiH saptabhizca prAptavirAma chandaHzAstre paNDitAH magaNabhagaNa-nagaNa-tagaNa-tagaNebhyaH paratra gurubhyAmupalakSitAM mandA'' krAntAM kathayanti / atra praticANam ('''sillssssiss) iti svaravarNacihnAni // (prati0) tadanu= tatpazcAt / pratipadam prtipaadm| turagaiH saptabhiH / tat tadA ! iha-chandaHzAstre labdha vizrAmadhAmnI prAptavirAmasthAnAm / gAyanti= bhaassnte| dhIrAH paNDitAH // (1) dvAdazasyAntyAviti vigrahaH / / For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (36) ( bhASA) jisake pratyeka caraNa meM pahale ke cAra aura dasavA~ gyArahavA~ terahavA~ caudahavA~ evam anta ke do akSara guru hoM aura pahale cAra taba chaH tathA anta meM sAta akSaroM se vizrAma ho usa ko mandAkrAntA chanda kahate haiM / isa kA pratyeka caraNa maga bhagaNa nagaNa tagaNa tagaNa aura eka guru se banatA hai ata eva svara cihna - (sssssss) isa prakAra jAnanA cAhiye // 38 // haMsI mandA''krAntA ''dyayatiyugalA, pAde pAde vilasati yadA / chandovidbhiH kavibhiruditA, seyaM haMsI ma-bha-na-gayutA // 39 // (anvayaH) yadA pAde pAde AdyayatiyugalA mandA''kAntA vilasati, ma-a-na- gatA sA iyaM chandovidbhiH kavibhiH haMsI uditA // (TIkA) mandA''kAntAyAM praticaraNaM yatitrayaM tatra yadA pAde pAde madyaM yatidryaM yasyAM tathAbhUtA'rthAnpratipAdamantyabhAgataH saptabhi: sahabhirakSara rahitA mandA''kAratA vilasati virAjate ( atra tadetyasya zeSaH ) magaraNa - bhagaNa-nagaNa-gurubhirupalakSitA (upanibaddhA) chandaH zAstrajJeH kavibhi ha~sI proktA / atra praticaraNam ( SSSS | 5 ) iti svaravarNanyAsaH // For Private And Personal Use Only 3 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (37) - (prati0) uditA uktA / spaSTaM vyAkhyAtaJcAnyat / / (bhASA) yadi mandAkrAntA ke pratyeka caraNa se antima sAta akSara nikAla diye jAye to use haMsI chanda kahate haiM | isa ke praticaraNa meM magaNa bhagaNa nagaNa tathA eka guru rahate haiM ata eva svara cihna (5335!!|||5 ) aise hote haiM // 36 // ___ zArdUlavikrIDitam - yatrA''dyA guravastrayo vinihitAH SaSThastathaivASTamaH, kiJcaikAdazataH pare traya ito'pyaSTAdazAdyau paraH / AdityaisturaMgaigRhItavirati zreyaskaraM zrAviNAM, tabyaktama-sa-jas-ta-taiHsagurubhiHzArdUlavikrIDitam (anvayaH) yatra zrAdyAstrayaH tathaiva SaSThaH aSTamaH kicca ekAdazataH pare trayA ito'dhi-aSTAdazA''dhau paraH guravaH vini-- hitAH, AdityaiH turagaiH gRhItavirati zrAviNAM zreyaskaraM sagurubhiH ma-sa-na-s-ta-taiH vyaktaM tat zArdUlavikrIDitam / (TIkA) yasmin praticaraNamAdyAstrayo vaH tathaiva SaSThaH aSTama : evamekAdazata: pare trayaH ito'pi pare'STAdazasyA''dyoSor3azasaptamau tathA para:- pAdAnlya: gurato vinihitAH syuriti zeSaH prAdita dvAdazabhistrayodazAsaptavizva praptavimaM zrotaNAM zrAvayitaNAM ca kalyANakAraka mAma-sagaNa-jagaNa-sagaNa-tagaNa - - - - - - (1) aSTAdazasyA''yAnitivigrahaH / (2) zavanti zrAvayanti vA tacchIlaM yeSAmiti tAcchIlye giniratra / For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra (38) tagaNairguruNA ca vyaktam = utpannaM tat zArdUlavikrIDitam / - atra praticaraNam ( Sss || 5 |||||S5 (5) iti svaravarNakamo jJeyaH // www.kobatirth.org ( prati0) vinihitAH = dattAH | para:= antyaH | Adityai: = dvAdazabhiH / turagaiH = saptabhiH | zreyaskaraM = kalyANakArakam / vyaktam = utpannam // prakAra Acharya Shri Kailassagarsuri Gyanmandir ( bhASA) jisa ke pratyeka caraNa meM Adi ke tIna chaThA AThavA~ bArahavA~ terahavA~ caudahavA~ solahavA~ satrahavA~ aura unnIsavA~ akSara guru hoM, tathA bArahaveM aura antima akSara para vizrAma ho use zArdUlavikrIDita chanda kahate haiM / isa ke prati caraNa meM magaNa sagaNa jagaNa sagaNa tagaNa aura eka guru rahane ke kAraNa svara cihna - ( SSS IS / Silts 515 ) isa haiM // 40 // stragdharA varNAzcatvAra AdyA vijahati laghutAM SaSThakaH saptamazca, pratyaGghri dvau tathA'nyau zrutipathalalitau SoDezAdyau tadantyau / vizrAntiryatra dattA rasikajanamude saptabhiH saptabhizca, yo patrikeNa sphuTamiha viditA sragdharA'sau gha rAyAm // 41 // (1) Sor3azasyA''yAviti vigraha: / ( 2 ) tasya Sor3azasyAntyau / For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shr (anvayaH) yatra pratyati AdyAzcatvAraH SaSThakaH saptamazca tathA zrutipathalalitau dvAvantyau SoDazA''dyau tadantyau varNAH laghutAM vijahati, rasikajanamuda saptabhiH saptabhiH vizrAntica dattA, mranebhyo patrikeNa iha dharAyAM sphuTaM viditA asau sragdharA / (TIkA) yasyAM praticaraNamAditazcatvAra: SaSThaH . saptamaH tathA suzravau dvAvantyo Sor3azA''dyau caturdaza-paJcadazau tadantyau= saptadazASTAdazau ityete varNA laghutAM tyajanti arthAdvo bhavanti, tathA rasikajanAnAmAnandAya saptabhiHsaptabhirvaNavizrAntizca dattA, magaNa-gaNa-bhagaNA-nagaNebhyaH parastAt tribhiyagaNairasyAM pRthivyAM sphuTa viditA'sau sragdharA atra praticaraNam-55ss/5silluss/ssss) ityevaM svaravarNanyAsaH / (prati0) vijahati= tyajanti / pratyAnipraticaraNam / tadantyau= SoDazAntyau / rasikajanamude rasikajanAnandAya / viditA vijJAtA / spaSTaM ziSTam // (bhASA) jisa ke prati caraNa meM Adi ke cAra, chaThA sAtavA~ caudahavA~ pandrI satrahavA~ aThArahavA aura anta ke do akSara guru hoM, tathA sAtave 2 akSara para vizrAma ho usa ko sragdharA chanda kahate haiM / magaNa ragaNa bhagaNa nagaNa aura tIna yagaNa se yukta rahane ke kAraNa isa ke pratyeka caraNa ke svara 'cihn-(''''|'''''') isa prakAra haiM // 41 // For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40) paNabandha catvAro yadi laghavo vaNAH, . pratyadhri syuriha hi mdhysthaaH| pANairAtavirati takRta, nirNItaM khalu pnnbndhaa''khym||42|| (andhayaH) iha hi yadi pratyati madhyasthAH catvAraH varNAH laghavaH syuH, ANaiH zrAmavirati tat vRttaM khalu pUNabandhA''khyaM nirNItam / / (TIkA) iha-chandaHzAstre hi yadi praticaraNaM dazasu dazasvakSareSu madhyasthAzcatvAra catvAro varNA lavayo bhaveyuH tata= tadA bAga:- paJcabhiH- paJcabhiH- prAptA vitiH= virAmo yena tathAbhUtaM vRttaM khalu= niyamena paNabandhA''khyaM nirNItam // patra pratipAdam-(555555) iti svarAH // _(prati0) paNaSandhA''khya= ' paNabandha ' nAmakam / vyAkhyAtAnItarANi // (bhASA) yadi pratyeka caraNa ke madhya ke cAra cAra akSara laghu hoM aura pAMcaveM pAMcaveM akSara para vizrAma ho to use paNabandha chanda kahate haiM / isa ke prati caraNa ke svara cihna(SS5Isss) isa prakAra haiM ! // 42 // mattA catvArazcenniyamitarUpAH, prAga tyAbhyAM yadi laghavaH syuH| For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIdhairanyaviracittaveSA, mattA saiSA ma-bha-sa-ga-yuktA // 43 // (anvayaH) yadi cet antyAbhyAM prAk catvAraH niyamitarUpAH laghavaH syuH, anyaiH dIrghaH viracitavaSAma-bha-sa-gayuktA sAeSA 'mattA' // (TIkA) sphuTo'rthaH / atra prativaraNam-(Ssssss) iti svrnyaasH|| (pati0) niyamitarUpA:= nirdhAritasvarUpAH / ma. tyAbhyAm pAdAntyavarNAbhyAm / bhanyaiH avaziSTaiH / viracitaSA- nibaddhasvarUpA / ma-bha-sa-gayuktAmagaNa-bhagaNa-sagaNa-guruvarNavinyastA // - (bhASA) jisa ke pratyeka caraNa ke mantima do akSaroM se pahale ke cAra 2 akSara laghu aura pa kI sabhI prakSara guru hoM usa ko mattA chanda kahate haiM / isa kA pratyeka caraNa magaNa bhagaNa sANa aura eka guru se yukta rahatA hai ata eva svaracihna(Ssssss) isa prakAra jAnanA cAhiye // 43 // _. maNiguNanikara praticaraNacaramavinihitaguruko-, vasuHturaga-viratimanusarapti tathA / (1) viracito= nirmito veSaH- svarUpaM yasyAH sA / For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) na-na-na-na-para laghu laghu-guru- caraNo ramayati yatimapi maNiguyA nikaraH // 44 // (anvayaH) praticaraNa caramavinihitagurukaH vasuturagaviratima anusarati tathA na-na-na-na-para-laghu laghu-gurucaraNa:maNiguNanikaraH yatimapi ramayati / / ( TIkA ) yadi praticaraNaM carame:- ante vinihita:= kRtaH guryasmiMstathAbhUtaH praSTasu saptasu ca virAmaM prApnoti tathA evam nagaNacatuSTyAtvarI laghudvayasahito gururyeSu tAdRzAzraraNAH pAdA yasya sa ' maNiguNAnikaraH' yati parityaktamukhaduHkhAdibhedabhAvamapi ramayati- prasAdayati / bhatra parArjuna kasyAzcijjJAtayauvanAyA navodAyAcaraNagRhItamanUpurAyA: kelI guhadehalI mabhyupetAyAH svAtmAnaM prati patimanobhAvamAtraSTuM surataprArambhe nakArastadvaya pAraM viphalayantyAH kSaNe mandaM kSaNe satvara - mabhigacchantyAzcaraNastha maNiguNanikaro'pi vyajyate, atra pakSe ma na na na parau= nahi nahi nahi nahIti niSedhodhaka laghulaghu pratisasvarau ( melotkaNTayA) guru = mandatarau lenApAravazyena mandharau caraNau yasminnevambhUto maNiguNanikaro yati jitendriyamapi ramayatItyAdirItyA'rtho bodhyaH / matraM zloke praticaraNam (iii) ityeSa svaranyAsaH / ka , (prati0) vasu-turaga virattim= aSTa- sapta- virAman / tathA kizca / spaSTamadutam // For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (bhASA) jisa ke pratyeka caraNa kA kevala antima makSara guru ho aura pAThaveM tathA antima akSara para vizrAma ho usako maNiguNanikara chanda kahate haiM / isa ke praticaraNa meM cAra nagaNa do laghu tathA eka guru rahane ke kAraNa svaraciha- (1. mis) isa prakAra haiM || 44 // kumaladAtI yA pratipAdaM zara-rasayAmA, kAvyarasajJeSu vihitpaamaa| paNDitamukhyariha kathitA sA, kuDmaladantI bha-ta-na-ga-gA''sA45|| (anvayaH)yA pratipAdaM zara-rasayAmAbha-ta-na-ga-gAlA, kAvyarasajJeSu vihitapAmA sA paNDitamukhyaiH iha kuDmaladantI kthitaa| (TIkA) yA pAdampAdamprati zareSu= paJcasu raseSu= SaTsu (ca) yAmaH = yatiyasyAM tathAbhUtA, evam bhagaNa-tagaNa-nagaNagurudvayopetA , kAvyarasajJeSu vihitA= kRtA pAmAkhajaH (pravaNa-paThana-nirmANAdhabhilASabAhulyena ) yayA evaMbhUtA mA pa. NDitapradhAnaH iha-chandaHzAstre kuDmaladantIkathitA proktA / atra pratipAdam-(Suss|liss) ityevaM svaravarNanyAsaH // . (prati0) vyAkhyAtAH pratizabdAH / / For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri (bhASA) jisa ke prati caraNa meM bhagaNa tagaNa nagaNa tathA do guru hoM aura pAMcaveM tathA antima akSara para vizrAma ho usako kuThabhaladantI chanda kahate haiM / isa ke pratyeka caraNa ke svaraciha- (Issiuss) aise haiM // 45 // vaizvadevI hastho varNavetsatamo'tho nadhAntyo, vANairazvaiH syAyatra vizrAmayogaH / mAbhyAMyAbhyAMsAnirmitakaikapAdA, proktA kAvyAdau vaizvadevI sudhiibhiH||46|| (anvayaH) yatra saptamaH atho navAnnyaH varNa : haravazcet vANaiH azvaiH vizrAmayogaH syAta, mAbhyAM yAbhyAM nirmitakaikapAdA sA sudhIbhiH kAvyAdau vaizvadevI proktA / (TokA) yatra= yasyAM praticaraNaM saptamaH aAyo athaca navAntyaH = zama: varNa: hasvazcat tathA bANaiH paJcabhistatazca prazvaH saptamiNavizrAmayoga:- patisambandha: syAt , magaNa magaNa vagaNa-yagaNainirmita ekaikaH pAdo yasyAstathAbhUtA sA kAvyAdau sudhIbhizvadevI protAsathitA / atra prativaraNama (ssssssississ) ityeSa svaravarNanyAsaniyamaH / / (prati0) vyAkhyAtAH sarve // (bhASA) jisa ke eka eka caraNa meM sAtavA aura dasaveM akSara laghu ho evaM pAMcaveM tathA antima akSara para vizrAma ke For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir usa ko vaizvadevI chanda kahate haiM / isa ke pratyeka caramA meM do magayA tathA do yA rahate haiM ata eva svara cihna- (ssSsss (SSISS ) isa prakAra jAnanA cAhiye // 46 // kusumavicitrA na-ya-na-ya-kAmA rasa-rasa yAmA, pratiyatadeze guruyugayuktA / zrutipacitrA 'kusumavicitrA' mRdutamavarNA sukavibhiruktA // 47 // (anvayaH) na-ya-na-ya-kAnA rasa-rasa-yAmA pratiyata deze guruyugayuktA zrutipacitrA mRdutamavaraNa sukavibhiH kusumavicitrA uktA (TIkA) na-ya-na-yAnI nagaNa-yagaNAnAM kAmo'bhilASa: sambandha iti yAvat yasyAstathAbhUtA pratipAdaM nagaNa-yagAnagaNa-vagaNopenetyarthaH, raseSu raseSu SaTsu SaTsu varNeSu yAmaH yatiryasyAM tathoktA, yatA: yatiyuktA: dezA: pradezA yatadezA: yatadezAn yatadezAn pratIti pratiyatadezaM tasmin pratyekayatipradeza ityarthaH, guruyugayuktA = gurudvagrasahitA bhata eva janAnAM zrutipaya catrA = zravaNayogyA mRduttamA:= atikomalAH varNAH = akSarANi yasyAM tAdRzI sukavibhiH kusumavicitrA ukta= kathitA / atra praticaraNam (IIIISS||||SS ) ityeSa svaravarNakamaH / watsetaramapyabhipretaM, tathA hi For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri (TokA) nayane yAti prApnotIti nayanaya:- vizAlanetra sundaraH puruSa iti yAvata, nayanayasya kAmaH = abhilASo yasyAH sA nayanayakAmA tathArase rase-pratirasaM ( zRGgArAdirUpe) yAma: praharo yasyAH sA (ekaikarasaM- cumbanAdirUpaM prati praharasamayayApinI) kiJca- pratiyataH vastrAdinA saMvRto yo dezastarimanna. dakSaHsthale gurudayasahitA= vizAlastanadvayopetA evaM mRduttamaHpratikomalo varNa: sapalAvaNyaM yasyAH sA zrutipathe== zravaNanAgeM citrA= pAzcaryakAriNI kusumaiH= pupavicitra:= yathAsthAnavi. nyastaSpatayA rasikajanamanohAriNo ata eva nAmnA'pira. mavicitrA' suphavibhiruktati // (pati) vyAkhyAtAH pratizabdAH / / (bhASA) nagaNa yagaNa nagama tathA yAya se yukta rahane ke kAraNa jisa ke pratyeka caraNa ke chore 2 akSara para vizrAma ho aura pAMcavA tathA chaThA evaM gyArahavA tathA bArahavA akSara guru hoM usa kI kaviloga kusumavicitrA chanda kahate haiM / isa ke svacihna- (Assnss) isa prakAra haiM // 47 // gviNI madhyama madhyamaM cellaghutvaM vrajeta, sarvapAdeSu sarvatra vrnntrike| antyavarNaviratyA sadArai-rasA, sragviNImaciretAMsadA kovidaa||48|| For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .. (anvayaH) cet sarvapAdeSu sarvatra varNatrike madhyama madhyama laghutvaM vrajet, antyavargaviratyA sadA raiH ratAM tAM tadA kovidAH sragviNIm acire / / (TIkA) yadi cet sarveSu pAdeSu sarvasmin varNatrayasaMdhe madhyamaM madhyamamakSaraM laghutvaM vrajet= prApnuyAt , antyavarga:pAdAntasthairvarNaviratyA= virAmeNa upalakSitAm ( upalakSaNe tRtIyA ) sadA sarvadA :- ragaNaiH saha ratAM raMgaNairbadvAmiti yAvat tAM tadA kovidA:-- vidvAMsaH sragviNIm uktavantaH / tenAtra-(SISSISSISSIS) ityeSa pratisAda svaravarNanyAso bodhyaH ihApi pakSAntaraM, tathAhi-- (TIkA) sarvatra varNatrike brAhmaNa-kSatriya-vaizyAtmake (zU. deSu tAiksaundaryasya kacidapyadRSTacaratvAta) (kule utpannAyA:) . pasthAH sarvapAdeSu prativaraNanikSepeSu madhyama- madhyamasthAna kA TipradezarUpamiti yAvat laghutvaM brajet, antyavargaH- cANDA lAdibhiH saha viratyA motyakaraNena viziSTajAtIyakaiH sadAre: strIsahitairapi saha ratAm = anuraktAM, yadvA sata= sajjanAn : antiH prApnuvantIti sadArAstaiH saha ratAma, athakA saMdA sarvahArApi-dhane ratAM dhanavatI stragviNIM-mAlAvatI kovidA uktavanta iti // ... (prati0) laghutva= laghutAm / acire- uktavantaH / vyAkhyAtamanyat // For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (bhASA) jisa ke pratyeka caraNa meM cAra raMgaNa hoM tathA antima varNa para hI vizrAma ho use sragviNI banda kahate haiN| isa ke svara cihna-(sISSISSISSIS) isa prakAra haiM // 48 // - praharaNAlatA guru-para-turagopari-kRtaviramA, n-n-mn-sugNnnlghuguru-ghrmaa| praharaNakalitA'kali kRtimukharai-, rasikarasakalocitajayalalitA / 46 / (pranyayaH) guru-para-turagoparikRtaviramA na-na-ma-na-sugagalavugurucaramA rasika-rasa-kalocita-jayalalitA kRtimukharaiH praharaNakalitA akali // (TIkA) guru:= guruvargaH para:= bhansyo yeSAM ta dazA ye turagA:- sapta sapta varNAstadupari teSAM teSAmante'rthAtsaptame saptame varNa kRto virama:- vizrAmo yayA lA nagaNa-gaNa-bhagaNanagaNa-rUpasundaggaNaH saha (sahAthe tRtIyA) laghuvarNo guruvarNazca krameNa caramaH= antyo yasyAH sA, rasikAnAM sakalAyA u. cito yo jayaH- jayazabdastena lalitA kAvyamArmika nai duHteti yAvat, kRtimukhI- paNDitapravaraiH paharaNakalitA' (1) 'pRthagvinAnAnAbhi' rityAdivat ' sahenApradhAna ' iti nyAsenaivasiddha yurUgrahaNa sazabdaprayogA'bhAve'pi tadarthasattAmAtre'pi tRtIyeti bodhanArthamata eka padvoM yUnetinidezaH sAcchate / spaSTa vedaM sayukta ' iti sUtre zabdendu thepre|| For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akali= niracAyi= nizcitetyarthaH / atra grahANe = saMgrAme kalinA= praharaNAyodyatA kAcita stryapi vyajyate, sA kIdRzI? guru:- sthUla: para:= kATipathAdbhAgo yasya tAdRzo yasturama: yastadupari (tamAmahya) kRto vimo-vizrAmo yayA, puna: nana-mananAmakaiH sundaragaNaiH arthAt nana-bhanAdinAmakayoddhagaNairupalakSitA, punazca laghugurUn= nudrAhadUpAn carAn- guptadUtAn mAti= parimAtiH- paricinonIti yAvat iti laghugurucaramA ata eva amiH-- badbhaH kareSu yeSAM te ca te sakalA asikarasakalAbadAmabhakalamatyAsteSAmucitA yo jayaH- jayadhvanistena samitA kRtigumvara:= mahAcataraiH (vipakSimataiH ) akalimAnAAgianubhineti / bhatra praticara yAm-(15|||s) iti svaravarNanyAsa: // (prati0) vyAkhyAtAH pratizabdAH / (bhASA) jisa ke pratyeka caragA kA sAtavA~ tathA caudahaba makSA guru ho aura vahIM para vizrAma ho usa ko praharaNakalitA chanda kahate haiN| isa ke pratyeka caraNa meM nagaNa nagama gagaNa gagarA eka laghu tathA eka guru rahate haiM ata eva svAciha-( I|||||||||||) isa prakAra jAnanA cAhiye / 49 // bhramaravilasita pAde pAde maM-bha-na-la-ga-citaM, turthairazvaiH kRtayatilalitam / For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (50) Acharya Shri Kailassagarsuri Gyanmandir kAvyAmbhojAvanimanucalitaM, padmA''zvaryaM bhramaravilasitam // 50 // (anvayaH) pAde pAde ma-ma-na-la-ga-ciMtaM turyairazvaiH kRtayatilalitaM kAvyAmbhojAvanam anu calitam Azcarya 'bhramaravilasitaM pazya | (TIkA) pAde pAde = praticarAM maga bhagavA-nagA-laghugurubhizcitaM = vyAptam, turyaiH = caturyaiH zvaiH = saptamaizca varNai: kRtA yA patistayA lalitam = sundarama, kAvyAmbhojAva nim = kAvyarUpakamalasthAnam anu - lakSyIkRtya calitam grasthitam ataeva Azcaryam AzcaryakAri bhramara vilasitam etajAnakaM vRttaM bhramaravilAsaM ca pazya avalokaya / atra praticaraNam ( SSSS||||||5) iti svaravarNanyAsa: / ( prati0) pratizabdA vyAkhyAtAH / ( bhASA) jisa ke pratyeka caraNa meM magaNa bhagaNa nagaNa eka laghu tathA eka guru ho tathA cauthe aura antima akSara para vizrAma ho usa ko bhramara vilasita chanda kahate haiM / isa ke eka eka caraNa ke svaracihna - (SSSS IIIIIIS) isa prakAra haiM ||50 // ka (mAlA) vasu-haya-patiratizayitamRdupadA, praticaraNakacara makalitaguphtA / For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (51) stragiha kavihRdayakamalaviracitA, sukhayati jagatitukamapi sukRtinm|51|| (anvayaH) vasu-haya-patiH atizayita-mRdu-padA praticaraNaka-carama-kalita-gurutA kavi hRdaya-kamalaviracitA saka tu iha jagati kam api sukRtinaM sukhayati / / (TIkA) pUrva vasuSu- bhaSTasvaSTasu ( tadanantaraM ) hayeSusaptasu saptasu vIvarthAt pratipAdaM pUrvamaSTame tata: saptame varNa ca yatiryasyAM sA tathAbhUtA, atizayitAniH atizayaM prAptAni muni-- komalAni padAni yasyAH sA, praticaraNakam pratiyaraNaM pratyekacaraNasyeti yAvata carame- ante kalitA- dhatA gurutA yayA sA, kavInA hRdayAnyeva kamalAni teviracitA-mirmitA saka-mAlA (etanAmaka vRttaM mAlAvizeSazca)tu iha jagati kamapidivyaguNazAlinaM sukRtinaM= canyaM janaM sukhayati= AnandayasotyarthaH / atra praticaraNam-( s)iti svarasaMsthAnam // (prati0) vyAkhyAtAH pratizabdAH, spaSTAzca ziSTAH // (bhASA) jisa ke pratyeka caraNa ke chaThe aura antima akSara para vizrAma ho tathA caraNa kA antima 2 akSara guru ho usa ko strak ( mAlA) chanda kahate haiN| isa kA pratyeka caraNa cAra nagaNa do laghu evaM eka guru se banatA hai ata eva svaracita- (Immmmms ) isa prakAra haiM // 51 // For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viyoginI. sa-sa-ja-tritayAtparo guru-, viSame sthAcaraNa dvaye'dha cet / sa-bha-rA apAtra lo guruH, kavinA tatkathitA viyoginI // 52 // (anvayaH)atha cata vipame carA Traya sa -sa-ja-tritayAta para: guruH syAta, aparatra sama rA; la: guruH tata kavinA viyo. ginI kthitaa|| .. (TokA) atha-yadi ceta vidhame prathama-tRtIyarUpe caraNadvaye - pAdayugale sagaNa sagA -jamagArU pAna tripAtpara:= paratra guru., apAtra-aparasmina- sama cA magadUye sagaNa-bhagaNa 22730 - laghu-guravaH syuH tat - tadA kavinA viyoginI kathitA / stra prathama- tRtIyayozca yo: (155SIS) iti, dvitIya- catuze-- yozca (ISSISISIS ) ityevaM svaravarNakramo boddhavyaH / / (prati0) lA= laghuH / spaSTamanyayAlyAtaca / / (bhASA) yadi pahale tathA tIsare caraNa meM do sagaNa eka jagA aura guru ho tathA dUsare evaM cauthe caraNa meM sagaNa-bhagama gaNa ke anantara eka laghu tathA anta meM eka guru ho use viyoginI chanda kahate haiM / ata eva isa ke pahale aura tIsare caraNa ke svaracihna-(IISc:55) isa prakAra tathA dUsare aura cauthe caraNa ke-(IISSIS/S15) isa prakAra haiM / / 5.2|| For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (53) puSpitAgrA funeraorna-nau ra-yau ce-, nna ja-ja-ragAzca tadnyapAdayoH syuH / kavikulamadhupAn pramodayantI, tadiha matA'jalateva puSpitAgrA // 53 // ( anvayaH) cet vipamacaraNayoH nanaura-yau, tadanyapAdayoH na-ja-ja-ragAva syuH, tat iha kavikulamadhupAn pramodantI aorate puratAyA matA // ( TIkA ) yadi cena viSamacaraNayo:, arthAt prathama-tRtIyapAdayo: nagamA - nagaganagagA yagaNAH tadanyapAdayoH dvitIya- caturthacaraNayo: nagagA- jagaNa jagaraNa -gaNa-guravaH syuna tat sadA iha chandaHzAstra kavikulamadhupAn = katijanAmarAna pramodayantI harSayantI puSpitaH agra:- agrabhAgI yasthAstAdRzI majalateva=== kamalavalIva puSpitAgrA matAkhyAnA atra krameNa prathama-tRtIyayo: - ( |||||Sisis) iti, dvitIyacaturthayoca (IPS|sisiss) iti svaravarNakramaH || ( prati0) vyAkhyAtA: pratizabdAH // ( bhASA) jisa ke pahale tathA tIsare caraNa meM do nagara eka ragaNa aura eka yagaya ho, tathA dUsare aura cauthe meM eka do jaga eka raMga aura eka guru ho usako puSpitAgrA , For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik banda kahate haiM / isa ke pahale aura tIsare caraNa ke svaracihna( Isis/ss) isa prakAra, tathA dUsare aura cauthe caraNa ke ( ||5||SISIS5) isa prakAra haiM !! 53 // drutamakSyA ced bha-bha-bhaiH saha ga-kSya yukto, prathama-tRtIyapadI niyamAt staH / nA-ja-ja-yai racitAvavaziSTI, bhuvi viditA tadasau drutamadhyA // 54 // (anvayaH) cat prathamatatIyapado niyamAta ma.ma. maha ga-dvayayukto, avaziSTau nAta ja-ja-yai racitau rataH tata zAsau bhuvi drutamacyA viditA // (TokA) yadi cet prathama-tRtIya caraNau bhagaNa-bhagaNa bhagaNagurudvaga-yuktau, avaziSau- dvitIya-caturthacaraNo nagaNAta parato ye jagaNa-jagaNa-yagaNAste racita nirmitI staH bhavataH tata tadA asau-sA muvi bhUtale drutamadhyA viditA- khyAtA / atra prathamatatIyacaraNayo:-( ISHSS ) iti, dvittIya-caturtha caraNayozca-- (Insususs) iti svaravarNanyAso'vagantavyaH / (prati0) pratizabdA vyAkhyAtAH // (bhASA) yadi tIna bhagaNa aura do guru akSaroM se pahalA layA sIsarA caraNa , evaM eka nagaNa do jagaNa tathA eka yagaya . For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) se dUsarA aura cauthA caraNa banatA ho to use dutamabhyA chanda kahate haiM / ata eva isake pahale aura tIsare caragA ke svaracihna 9 ( | ) isa prakAra aura dUsare tathA cauthe caraNa ke ( ||||||SS) isa prakAra haiM / 54 // samAptizloka varSe sindhu-vasu-grahendu-tulite pakSe site paJcamI-, tithyAmagrapaNe jinendracaraNAmbhojadrayaM dhyAyatA / lAlAntena javAhireNa muninA''cAryeyA tatvArthinAM, protyai sthAnakavAsinA viracito'sau vratabodho mayA // // iti vRttabodhaH samAptaH // ( anvayaH) sindhu- vasu-prahendu-tulite barSe, azrayaNe 4 site pakSa paJcamItiyAM jinendracaraNAgbhonadvayaM dhyAyatA sthAnakavAsinA sudhiyA lAlAntena javAhireNa zrAcAryeNa mayA tArthinI vRttabodhaH viracitaH // , (TIkA) sindhavaH catvAra, bamava: aSTau grahAH nava, induH ekaH, tattalite== tanmite maryAdaGkAnAM vAmato gatyA 1684 etatparimite varSa abhaya agrayaNa-mAse litezukre pakSa paJcamItibhyAM jinendra-caraNa-kamaladvayaM dhyAyatA sthAnakavAsinA (sAdhumArgaNA ) muninA lAlAntena javAhireya (1) saMjJAttrAnavattvam / For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ in aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir javAhilAlena AcAryaga gayA tattvArthinAma- azlIlArthaparityAgena sAragrAhiNAM prItyai- pramodAya asau vRttabodho vircitH|| (prati0) aprathaNe= mArgazIrSa / mpaSTamanyadvayAkhyAtaM ca / / bhannatsindhuvarsa-graha.., candramita'vagaNamAmi gurubhaktaH / ahi tithi-valakSapakSa, ghAsIlAlo vyadhA-TIkAm // ||iti vRttavAdhIkA samAnA (bhASA) zrI jina bhagavAna ke caraNa kamaloM ko hatya meM kara sthAnakAmI muni zrIjavAhiralAla mAvArya ne mAragrAhI majanoM ke mantora ke liye 1684 varSa ke mRgaziA ma. hIne ke zukla pakSa kI paJcamI tithi meM ina pRtabodha ko racA // 55 // iti vRttayodhabhASA samApta // mamApto'yaM grnthH|| For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pustaka milane kA patAagaracanda bhairoMdAna seThiyA jaina zAsabhaNDAra (lAibrerI) bIkAnera rAjapUtAnA] SIRRORRENERPRERA seThiyA jaina priMTiMga presa bIkAnera meM mudrita 17 For Private And Personal Use Only