________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acha
(१३) (प्रति०) अन्तिमवर्णन्यूनतया अन्तिमवर्णाभावेन । ऊचुः उक्तवन्तः । शुद्धधिया विद्वांसः॥
(भाषा) चम्पकमाला के प्रत्येक चरण के अन्तिम अक्षर को हटा देने से कितनेक कवि 'रुक्मवती' और कितनेक मणिबन्ध कहते हैं ॥१५॥
दोधक. " पत्र गुरु प्रथमं च तुरीयं,
सप्तमकं दशमं च ततोऽन्त्यम्। भत्रिक-गढयतः प्रतिपाद,
दोधकवृत्तमिदं प्रतिपाद्यम् ॥१६॥ (अन्वयः) यत्र प्रथमं तुरीयं च सप्तमकं दशमं ततोऽन्त्यं च गुरु, इदं प्रतिपादंत्रिक-गद्वयतः दोधेकवृत्तं प्रतिपाद्यम ।।
(टीका) यस्मिन् वृत्ते प्रथमं चतुर्थ सप्तमं दशममेकादशं चाक्षरं गुरु भवति तदिदं प्रतिचरणं भगणत्रय-गुरुद्वययोगेन दोध. कवृत्तं वक्तव्यम् । अत्र- (॥।॥5॥ऽऽ) इति स्वरवर्णक्रमः ॥
(प्रति०) यत्र-यस्मिन् । तुरीयं चतुर्थम् । अन्त्यम्एकादशम् । भत्रिकं भगणत्रयम् । गवयं-गुरुयुग्मम् । प्रतिपादप्रति चरणम् । प्रतिपाद्यं वक्तव्यम् ॥
(भाषा) जिस का पहला चौथा सातवां दशवां और ग्यारहवां अक्षर गुरु हो अतएव एक एक चरण तीन भगण भोर
१ स्वार्थिकः कात्ययोऽत्र ।
For Private And Personal Use Only