________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उस को वैश्वदेवी छन्द कहते हैं । इस के प्रत्येक चरमा में दो मगया तथा दो या रहते हैं अत एव स्वर चिह्न- (ssSsss (SSISS ) इस प्रकार जानना चाहिये ॥ ४६ ॥
कुसुमविचित्रा
न-य-न-य-कामा रस-रस यामा, प्रतियतदेशे गुरुयुगयुक्ता ।
श्रुतिपचित्रा 'कुसुमविचित्रा' मृदुतमवर्णा सुकविभिरुक्ता ॥ ४७ ॥
(अन्वयः) न-य-न-य-काना रस-रस-यामा प्रतियत देशे गुरुयुगयुक्ता श्रुतिपचित्रा मृदुतमवरण सुकविभिः कुसुमविचित्रा उक्ता
(टीका) न-य-न-यानी नगण-यगणानां कामोऽभिलाष: सम्बन्ध इति यावत् यस्यास्तथाभूता प्रतिपादं नगण-यगानगण-वगणोपेनेत्यर्थः, रसेषु रसेषु षट्सु षट्सु वर्णेषु यामः यतिर्यस्यां तथोक्ता, यता: यतियुक्ता: देशा: प्रदेशा यतदेशा: यतदेशान् यतदेशान् प्रतीति प्रतियतदेशं तस्मिन् प्रत्येकयतिप्रदेश इत्यर्थः, गुरुयुगयुक्ता = गुरुद्वग्रसहिता भत एव जनानां श्रुतिपय चत्रा = श्रवणयोग्या मृदुत्तमा:= अतिकोमलाः वर्णाः = अक्षराणि यस्यां तादृशी सुकविभिः कुसुमविचित्रा उक्त= कथिता । अत्र प्रतिचरणम् (IIIISS||||SS ) इत्येष स्वरवर्णकमः । watseतरमप्यभिप्रेतं, तथा हि
For Private And Personal Use Only