________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(१८)
रथोद्धता
यंत्र रान्नरलगाः क्रमादमी, विश्रमो भवति वाजितुर्ययोः ।
Acharya Shri Kailassagarsuri Gyanmandir
तामवेत कविता- लता - फलस्वादि- कोविद मतां रथोद्धताम् ॥ २१ ॥
(अन्वयः) यत्र रात् न-र-ल-गाः श्रमीकमात्, वाजितुर्ययोः विश्रमः भवति, कविता-लता फल स्वादि- कोविद-मूतां तां रथोद्धताम् श्रवेत |
(ater) स्यात्परं नगगरगबौ लघुर्गुरुथ, इत्यमी क्रमेण भवन्ति, सप्तमे सप्तमे चतुर्थे चतुर्थं चाक्षरे यतिर्भवति, कविता- लता - फलानां स्त्रादिनोऽर्थात् काव्यमार्मिका ये कोविदा:= परितास्तेषां समतां तां रथोद्धता मवगच्छत । अत्र प्रतिपाद(Sisiiisisis) इत्येकादश स्वरवर्णाः ॥
मवगच्छत ।
: (प्रति०) रात्= रगणात् । न-र-ल-गा:- नगणरगण-लघु-गुरवः । वाजितुर्पयोः सप्तमचतुर्थयोः । अवेत=
12
( भाषा) जिस के प्रत्येक चरण में रंगण नगण रगण के अनन्तर एक लघु तथा एक गुरु हो और सातवें तथा चरण के अन्तिम अक्षर पर विश्राम हो उसे रथोद्धता उन्द जानो । इस के प्रति चरण में - ( SISHISS: 5 ) इस प्रकार स्वर चिह्न होते हैं ॥ २१ ॥
For Private And Personal Use Only