Book Title: Asthanhika Vyakhyanam
Author(s): Kshamakalyanak
Publisher: Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020076/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mmmmmmmmmmmmmmmmmmm .. // zrI ninAya namaH // .. Balasaylaslaaaaaaaaatpah // zrI aSTAhnikavyAkhyAnam // (kartA-zrIkSamAkalyANakajI) -: chApI prasiddha karanAra :viThalajI hIrAlAla haMsarAja-(jAmanagaravALI) vIra saM. 2468 ..... ....vikrama saM. 1998.... .... zrI sUryodaya pinTiMga presamA chApyu-jAmanagara. RON. mmmmmmmmmmmmmmmmmmms mmmmon sane 1942 (Haaaaaaaaaaaaaaaaaa ** For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aThThAi // 1 // Hua Wan Hui Wan Hui Hui Wan Hui Wan Hui Wan Hui 5Hui Wan Hua Wan Hui Wan Hui Wan Hui Wan www.kobatirth.org // zrI jinAya namaH // // zrI aSTAhikavyAkhyAnam // ( kartA - zrIkSamA kalyANakajI ) 1015 Acharya Shri Kailassagarsuri Gyanmandir zAMtIzaM zAMtikartAraM / natvA smRtvA ca mAnase / aSTAhikAyA vyAkhyAnaM / likhyate gadyabaMdhataH // 1 // iha ca sakaladuSkarmavAriNi cimaladharmakarmakAriNi iha paratra ca kRtaprabhUtazarmANi zrIparyuSaNAdiparvaNi samAgate sati sakalasurAsureMdrAH saMbhUya zrInaMdIzvaranAmani aSTamadvIpe dharmamahimAnaM kartuM gacchaMti; tatra tAvannaMdIzvaradvIpasya madhyabhAge caturdikSu catvAroMjanagirayaH saMti, aMjanavarNAH parvatA ityarthaH teSAM pratyekaM caturdikSu catasro vApyaH saMti, tAsAM vApInAM madhyabhAgeSu dadhimukhaparvatAH saMti, dadhivarNAH zvetA ityarthaH punardvayorvApyoraMtareSu ratikaraparvatau varttete, raktavarNA ityarthaH evaM caikaikAMjanagiriH, samaMtAccatvAro dadhimukhA aSTau ca ratikarAH saMmIlane dvAdaza trayodazamazca svayamaMjanagiriH, itthaM caturdikSu caturNAmaMjanagirINAM saparikarANAM mIlane jAtA dvipaMcAzadgirayaH te ca pRthagnAmasaMkhyayA catvAroMjanagirayaH 4 SoDaza dadhimukhAH 16 dvAtriMzadratikaraparvatAH 32 For Private and Personal Use Only dvau dvau saMti, Hui Wan Hui Wan Hui Wan Hui 5Hui Wan Hui Wan Hui Wan Hui Wan Hui Wan Hui Wan Hui 5Hui vyAkhyAna Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi vyAkhyAna 24555Hui Hui Hui 5Hui 5Hui 5Hui 1Hui 4Hui 5Hui 55045 teSAmuparthekaikaM jinabhavanamastIti dvApaMcAzajinabhavanAni saMti, teSu ca jinacaMtyeSu pratyekaM caturviMzatyadhikazata jinabiMbAni saMti, sarveSAM milane'STacatvAriMzadadhikacatuHSaSTizatAni jinayibAni bhavaMti (6448) tAni ca sarvANyapi caityAni caturdArANi zAzvatAni pravaratoraNAdibhiralaMkRtAni atisuMdarANi sati, tatra deveMdrA ma bahudevadevIparivRtAH pravarddhamAnabhAvenASTAhikImahotsavaM kurvati, jalacaMdanapuSpadhUpAyaSTadravyairjinabiMbAni pUjayaMti, jinaguNAn gAyaMti, nATakaM ca vidadhati, itthamaSTadivasAvadhi mahotsavaM samApya punaH svasthAnaM gacchati. evaM zrAvakairapi zrImattIrthakaraprakAzite'smin parvaNi samAgate dharmaNi yatno vidheyaH, tathA cAsmin parvaNi zrAvakANAM kRtyaanyaah-aashvkssaayrodhH| kartavyaH zrAvakaiH shubhaacaaraiH|| saamaayikjinpuujaa-tpovidhaanaadikRtypraiH||1|| satrAzravAH paMca te cAmI-prANAtipAtamRSAvAdAdattAdAnamaithunaparigrahAsteSAM rodho nirodhaH, arthAttatyAgaH karttavyaH, etAvatA prathama dIMdriyAdayo ye'tra sajIvAsteSAM virAdhanA zrAvakaivAH , sarvadAneSu abhayadAnameva zreSThaM, yaduktaM sUtrana kRdaMge-'abhayappahANamiti' anyatrApyuktaM ca-dIyate mriyamANasya / koTijIvitameva ca // dhanakoTIM na gRhNIyAt / sarvo jIvitamichati // 1 // api ca-yo dadyAtkAMcanaM mekaM / katlAM cApi vasuMdharAM // ekasya jIvitaM dadyA-nna hi tulyamahiMsayA // 2 // ato'bhayadAnakhyApanArtha kathAnakamucyate, tathAhi___vasaMtapure'ridamano rAjA, tasya paMca rAjyastAsu caikA durbhagA, catasro'tyaMtavallabhAH, ekadA caturvadhUsameto rAjA nijaprAsAdagavAkSastho nAnAvidhakrIDAvilAsaM kurvastiSTati, tasminnavasare ekazcauro rAjamArgeNa nIyamAno rAjJA sapa 905030050hGitH5090550 For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aThThAi navyAkhya Bu Hui Hui Hui Hui Hui Hui Hui Hui Hui Hui Hui A nIkena dRSTaH, sa ca kIdRzaH ? kaMThanyastaraktakaNavIramAlo raktavastraparidhAno raktacaMdanAnuliptagAtraH purastAdAdyamAnava DiDimaH, itthaM vividhaviDaMbanAbhirviDaMbyamAnaM taM cauraM dRSTvA rAjJIbhiH pRSTaM, kimakAryamanenAkArIti, tadA ekena rAjapuruSeNa tAsAM puraH kathitaM, paradravyApahAreNa rAjaviruddhamanena kRtamiti, tataH saMjAtakRpayA ekayA rAjyA vijJapto rAjA, svAmin yo bhavatA mA prAgvaraH pratipannaH so'ghunA dIyatAM, yenAhamekadinamupakaromi cauraM, tadA kathaMcidrAjJA pratipannaM tadvacaH, tatastayA snAnAdi purassaraM dInArasahasradhyayena vividhavastrAlaMkArairalaMkRtaH sa cauraH, tato dvitIyayA dvitIya dine rAjAnaM vijJapya dInAradazasahasravyayena sa satkRtaH, tatastRtIyayA tRtIyadine dInAralakSavyayena sa upacaritaH, tatazcaturthyAM dInArakoTivyayena caturtho divaso'tivAhitaH, tataH paMcamyA durbhagayA rAjyA paMcamadine rAjJaH samIpamAgatya vinayamAtrayA dInavacasA nRpo vijJaptaH, svAmin mama durbhagAyA upari bhavadIyA tAdRzI kRpA nAsti, tena mayA kadApi bhavaMto na yAcitAH, adhunA'sya caurasya jIvitadAnaM mayA tvAM yAcyate, tadA rAjJApi jIvitapadAnapUrvaka cauraH pradatto'nayA ca taM cauraM khagRhe nItvA sAmAnyabhojyena bhojayitvA kathitaM, mayA tubhyaM jIvitaM pradattaM, punazcaurya mA kArSIstato'sau hRSTastadA sapatnIbhirhasitaM nAsya tvayA kiMcit sukhakAri kRtaM, tAsAM ca parasparaM bahapakAraviSaye = ghivAde saMjAte rAjJA sa eva cauraH samAhUya pRSTo'ho kayA tava bahUpakAraH kRta iti, tenApyabhANi bho mahArAja 5 caturo dinAn yAvanmaraNabhayabhItena mayA na kiMcitlAnabhojanAdisukhamajJAyi, adya paMcame'hani asyAH paMcamyA | OM rAjyA mukhAdabhayadAnAkarNanena paramasukhamanubhUyate, ata eva tasyA upakAraH sarvato mahAn , etaccauravacaH zrutvA / ca paraspara janAdisukhAkRta iti For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyAna aTThAi sarvairapi sA prazaMsitA, ataH sarvadAnAnAmabhayadAnaM zreSTamiti jJApitaM, tataH suzrAvakeNAtra parvaNi khaMDanapeSaNavastra-5 kSAlanAdyAraMbho vivarjanIyaH, tailikalohakArabhrASTrakarmakArakAdiSu vAcA dhanavyayena cAraMbho nivAraNIyaH, svazaktyA // 4 // padimokSazca kAryaH, grAmanagaramadhye'mArIghoSaNA kArayitavyA, yena kenApi prakAreNa jIvarakSA kAryeti // dvitIyAzravaparityAge mRSAvacanamatra parvaNi na vaktavyaM, gAlipradAnAdikaThinavANI na vAcyA, sarvathA vAkzuddhiH kAryA. tRtIyAzravaparityAge paradhanagRhaNaM vivarjanIyaM, dravyasya hi jaMtUnAM bAhyaprANarUpatvAt, tadapahArasya ca maraNarUpakaSTahetutvAt , caturthAzravaparityAge'tra parvaNi brahmacarya pAlanIyaM, strIsaMgo vivarjanIya ityarthaH, parastrIsevanaM tu lokadvayaviruddhatvAt suzrAvakeNAvazyameva vaya, paMcamAzravaparityAge dhanadhAnyAdinavavidhaparigrahe parimANaM kArya, parigra hatRSNA'parimitA na dhAryA, icchAparimANaM vidheyamityarthaH. tathA punarasmin parvaNi kaSAyarodhaH kartavyaH, kaSAyAzcaOM tvAraH krodhamAnamAyAlobhAkhyAsteSAM parityAgo vidheyaH, krodhodaye hi kalahotpattizciraMtanaprItinAzazca, mAnodaye vinayanAzastaza ca sadhdhyAnavatAmapi munInAM kevalAvAptI aMtarAyaH syAt, rAjarSirvAhubaliyat. evaM mAyodaye lobhodaye'pi ca bahavo doSA utpadyate, atazcatvAro'pi kaSAyAsyAjyAH, uktaM ca-koho piiM paNAsei / mANo viNayanAsaNo // mAyA mittANi nAsei / loho savvaviNAsaNo // 1 // tasmAt zubha AcAro yeSAM te zubhAcArAjastaiH zrAvakairAzravakaSAyarodhaH kartavya ityuktaM, atha punaratra parvaNi yatkartavyaM tadeva zrAvakavizeSaNadvAreNAha-kIdRzaiH zrAvakaiH? sAmAyikajinapUjAtapAMsi teSAM vidhAnaM karaNaM, tadAdIni tatprabhRtIni kRtyAni kAryANi teSu tatparairityarthaH. gAvazyameva parvaNi prayAcA vyasya hi jamadAnAdikaTinA For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra aTThAi // 5 // Hua Wan Hui Wan Le Wan Hui Wan Hui Wan Hui Wan Hui 5 Hui Wan Hua Wan Hui Wan Hui 5 Hui 1 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir etAvatAna parvaNi suzrAvakaiH sAmAyikaM kArya, sAmAyikasvarupaM cedaM - samatA sarvabhUteSu / saMyamaH zubhabhAvanA // vyAkhyAna AtaraudrapariyAga - staddhi sAmAyikaM vrataM // 1 // divase divase lakkhaM / dei suvaNNassa khaMDiyaM ego // ego puNa sAmAiyaM / karei na pahuppae tassa // 2 // AdipadAtpauSadhaM kArya, pauSadhaphalamidaM - posahi ya suhe bhAve / asuhAI khavei nasthi saMdeho || chidai niriitiriyagaha / posahaM vihei appamatteNa // 1 // tatkaraNasAmarthyAbhAve'smin parvaNi suzrAvayathAzakti jinAnAM dravyapUjA bhAvapUjA ca kartavyA, pUjAphalamidaM sayaM pamajjaNe punnaM / sahassaM ca vilevaNe // sAhassiyA mAlA / anaMtaM gIyavAie // 1 // manovAkkAyazudhdhyA'tra parvaNi pUjAsnAtrAdikaM vidheyaM, tadavasare ca bhagavata: chadmasthatvakevalitva siddhatvarUpamavasthAtrayaM bhAvanIyaM, yaduktaM - havaNacaNehiM chaumattha- vatthapaDihAragehiM kevaliya || paliyaM kussagohiya / jiNassa bhAvijjasiddhataM // 1 // dravyapUjAsAmagryabhAve tu bhAvapUjaiva kartavyA, sA cetthaM - prAtaH zrIjinagRhaM gatvA zuddhabhAvena bhagavaddarzanaM kArya, bhagavanmudrAM vilokya ca tadguNagaNasmaraNaM vidheyaM, tatphalaM yathA-- darzanAdduritadhvaMsI / vaMdanAvAMchitapradaH // pUjanAtpUrakaH zrINAM / jinaH sAkSAtsuradrumaH // 1 // punaH zrIjinadarzanAdeva bahUnAM bhavyAnAM bodhibIjAvAtirbhavatyArdra kumAravat, tad vRttAMtastvitthaM asmin bharatakSetre samudratIre Ardrako nAma yavanadezo'sti, tatrAIkapuraM nAma nagaraM tatrArdrakanAmA rAjA babhUva, tasya cArdrakA nAmnI paharAjJI, tayorArdrakumAro nAma putro'bhUt, sa ca krameNa saMprAptayauvanaH svecchayA manojJAn bhogAn bhuMjAnaH sukhena tiSTatisma, tasya cArdrakarAjasya zreNikarAjena saha paraMparAgatA paramaprItirabhUt, ekadA zreNiko nRpaH For Private and Personal Use Only // 5 // Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir makAna na pracuraM prAbhRtaM praguNI kRlya AIkarAjasamIpe nijAmAlaM preSIt, somAyo'pi kiyadbhirdinastatra gataH; ArdrakanRpeNa, aTThAi bahAdareNa saMbhASya tena maMtriNA upanItAni prAbhRtAni gRhItAni, pRSTaM ca tasmai mahUMdhoH zreNikasya kuzalaM vartate ? vyAkhyAna // 6 // matatastenApi tatratyasakalakuzalodaMtanivedanena rAjJo manasi paramAnaMdaH saMpAditaH, tasminnavasare ArdrakumAro nRpaM papraccha, ma bho tAta! kaH zreNiko yena saha tavedRzI prItirvarttate, rAjA provAca, magadhadezasvAmI zreNikanRpo vidyate, tatkule na matkule ca paraMparAgatA prItirasti, etaspitRvacaH zrutvAkumAro'pi maMtriNamuvAca, bho maMtrina tvatsvAminaH kazcitsaM pUrNaguNopetaH putro'sti? tena sahAhamapi mainyaM kartumicchAmi, maMtryuvAca zreNikabhUpasya abhayakumAro nAma putro'sti, ma sa ca sakalakalAnidhiH sarvabuddhisamudro maMtrIpaMcazatyA adhipo mahAdayAvAna mahAdAtA'tidakSo nirbhayo dharmajJaH kRta jJazca vidyate, kiMbahunA te ke'pi jagati guNA na saMti ye'bhayakumAre nivAsaM na kRtavaMtaH, itthaM maMtrivacanAdabhayakumAraguNAna zrutvAkumAraH piturAjJA samAdAya maMtriNaM pratyuvAca, mAmanApRcchaya tvaM svadeza mAyAsIH, tatra gacchatA na tvayA'bhayaMprati hanumabIjatulyaM madvacaH zrotavyamiti, tato maMtryapi tadvacanamaMgIkRtya rAjJA vimRSTaH san vetriNAma nadarzitaM nivAsasthAnaM yayau. athAnyadAkanRpaH pravaramauktikAdIni prAbhRtAnyarpayitvA svapuruSaM taM maMtriNa ca zreNikapArzva preSIt , tadAkumAro'pi tasyaiva maMtriNo haste'bhayakumAranimittaM vidrumamauktikAdInyanupamavastUni preSitavAn. atha sa pumAna maMtriNA sArddha rAjagRhapuraM gatvA zreNikAya abhayAya ca prAbhRtAnyarpayAmAsa. tathA nRpaputra ArdrakumArastvayA saha maitryaM kartumicchatItyabhayAya maMtrI sNdeshmuvaac| tadA jinazAsane kuzalo'bhayaH svacetasi ityaciMtayat nizcitaM 5 Tong Le Tong Le Tong Le Hui Hui Ting Tong $Hui Hui Ting Hui 4 Hui 5Hui 5Hui For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie aTThAi vyAkhyAna phasa kumAro virAdhitazrAmaNyatvAdanAryeSu jAto'sti, paraMsa rAjaputro mahAtmA niyamAdAsannabhavyo'sti, yato'bhavyadara bhavyAnAM tu kadApi mayA saha maitryabhilASo na bhavet , tasmAtkenApyupAyena taM jinadharmaraktaM vidhAya dharmamArga pravattayAmi, tatra cAyamupAyo'sti, prAbhRtacchalena yadi tatrAhatpratimAMpreSayAmi, taddazanAcca yadi tasya jAtismaraNajJAnamutpa dyate tadeSTasiddhiH syAdityupAyaM viciMtya chatrasiMhAsanAdiprAtihAryavirAjitAM ratnamayIM prathamajinadrapratimAM peTImadhye jadhRtvA tadagre sakalAni dhUpaghaTikAdidevapUjopakaraNAni mumoca, tatastadvAre tAlakaM datvA'bhayo nijamudrayA tAM maMjUSAM mudrayAmAsa. atha kiyadbhirvAsaraiH zreNiko nRpastamAkezapuruSa priyAlApapUrvakaM prabhUtaiH prAbhRtaiH saha visarja, abhayo'pi tAM peTAM tasya haste samaya'taM satkRtya amRtatulyavANyA ityuvAca, eSA peTA ArdrakumArasya purastAdupaDhaukyatAM, tathA tasya madhoridaM vaktavyaM, tvayA ekAMtapradeze ekAkinA sthitvA iyaM peTA svayamudghATya tadaMtargataM vastu svayaM dRSTavyaM, anyasya kasyacinna darzanIyaM, tato'bhayoktaM vacoMgIkRtya sa pumAna svapuraM yayau, tAni ca prAmAni svasvAmine / khAmiputrAya cArpayAmAsa, tathAkumArAbhayoktasaMdezamAcakhyo. tataH kumAra ekAMte sthitvA tAM peTAmudghATya tanmadhyasthAM tamasyudyotakAriNIM tAM zrIRSabhasvAmipratimAM dRSTvA svacitte ciMtayAmAsa, kimidaM kiMciduttamaM dehAbharaNamasti, tat kiM mUrdhni AropyaM, kaMThe vA hRdaye vAnyatra kutracidAropyaM, kApIdaM dRSTapUrvamiva mAM pratibhAsate, paraM smRtipathaM nAyAti, itthamatyartha citayata ArdrakumArasya jAtismaraNajanikI mUrchA samajaniSTa, tata utpannajAtismaraNaH sa kumAraH OM saMprAptacetanaH san svayameva evaM nijapUrvabhavakathAM ciMtayAmAsa, tathAhi For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir na ito bhavAt tRtIye bhave magadhadeze vasaMtapure'haM sAmaTiko nAma kuTubI abhUvaM, mama baMdhumatI bhAryAbhUt , ekadA aTThAi vyAkhyAna ma susthitAcAryasamIpe tayA saha ahamahaddharmamazrauSaM, tataH sabhAryo'pi ahaM pratibuddho gRhavAsaviraktaH san tatpArce prtr||8|| Wan jyAM gRhItavAn , krameNa guruNA saha viharan ekasmina pattane'gAM, baMdhumatI sAdhyapi aparasAdhvIsaMgatA tatrAgAt, ma ekasminnahi tAM pazyan pUrvabhogAn smaran ahaM tasyAmanurakto'bhUvaM, taccAnyasAdhave ArayAM, so'pi pravartinyai Acakhyau, sA punarbadhumatyai Acarayau, tadA baMdhumatI viSaNNA satI pravartinI provAca, eSa gItArtho'pi yadi maryAdAM laMgheta tadA a kA gatiH! asau mAM dezAMtaraM gatAmapi yAvacchroSyati tAvanmohaprabhAvAnmayi rAgaM na tyakSati, tasmAt he bhagavati ! ahaM nizcitaM maraNaM prapatsye, yena nAsya nApi me zIlakhaMDanaM jAyate, ityuktvA sA sAdhvI anazanaM kRtvA zuddhabhAva+ nayA prANAMstatyAja, devatvaM ca prApa, tatastAM mRtAM zrutvA mayA viciMtitaM sA mahAnubhAvA nizcitaM vratabhaMgabhayAnmRtA, ahaM punarbhagnavratastato mamApi jIvitena alaM, tadAhamapyanazanaM kRtvA vipadya devo'bhUvaM, tatazcyutvAhamavAnAryadeze / - dharmahInaH samutpanno'smi, sAMprataM yo mama pratiyodhakaH sa me baMdhuH sa eva ca gururasti, kenApi bhAgyodayenAbhayakumAnaramaMtriNAhaM bodhitaH, paramadyApi maMdabhAgyo'smi yatastaM dRSTumasamarthaH, tasmAt pitaramanujJApyAryadeza gamiSyAmi, ma yatra me gururabhayakumAro'sti. itthaM manorathaM kurvan AdimAhataH patinAM pUjayannAdrakumAro divasAnativAyatisma. ekadA kumAro nRpamevaM vyajijJapat he tAta! svamitramabhayakumAraM dRSTumicchAmi, AIkanRpo'vAdIt , he vatsa tvayA tatra gamanecchA na karttavyA, asmAkamapi sthAnasthitAnAmeva zreNikena saha maitryamasti, tadA pitryAjJayA nibaddho'bha 503005010050+05050hay For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandie DLE aThThAi Le Hui Zhong Jian Shao Hui Hui Ting Hui Hui Hui Hui Hui Hui Hui + yasaMsarga prati utkaMThitazcAIkumAro'pi na tasthau na ca jagAma, tathA sa Asane zayane yAne bhojane'nyakriyAsu ca vyAkhyAna abhayakumAreNAzritAM dizaM netrayoragre cakAra, punaH kIdRzo magadhadezo, rAjagRhapuraM ca kIhak, tatra gamane kaSko mArga itthaM pArzvavartino janAna papraccha; tasminnavasare AIkanRpo dadhyau, kadApi kumAro mAmakathayitvaiva nizcitamabhayasamIpe ma yAsyatyato yatnaH kartavyastato nRpaH paMcasAmaMtazatAni ityAdizat, aho ayaM kumAro dezAMtaraM gacchan bhavadbhI rakSajaNIyastadA te sAmaMtA dehacchAyeva tatpAvana tyajatisma, kumAro'pyAtmAnaM dehadhRtamivAmasta. tato'bhayasamIpagamanaM - manasi avadhArya pratyahamazvavAhanabhUmau azvavAhanaM kartumArebhe, te sAmaMtAzca azvArUDhA aMgarakSakAH saMtaH pArthe tasthuH, va kumAro'zvaM vAhayan tebhyaH kiMcidagre gatvA nyavattata. evaM cAzva vAhayana so'dhikAdhikaM yayau, punaH punarvyAghuTyAyayau ca. itthaM teSAM vizvAsamutpAdyAnyadAkumAro nijaiH pratItimatpuruSaiH samudre yAnapAtraM praguNaM kArayitvA tacca ratnAdibhiH 5 prapUrya jinapratimAM ca tatrAropya tathaiva hayaM vAyan dUragamanAdadRzyIbhUya tayAnapAtramAruhya AryadezaM yayau. tato na yAnapAtrAduttIrya tAM pratimAmabhayakumArAya saMprekSya saptakSetryAM dhanAnyuptvA yatiliMgaM gRhItavAn , sa ca yAvatsAmAyikamuccArayitumArebhe tAvadAkAzasthitayA devatayA uccaiHsvareNoce, yadyapi tvaM mahAsatvastathApi sAMprataM dIkSAM mA grahIH, adyApi te bhogaphalaM karmAsti, tad bhuktvAvasare vrataM gRhNIthAH, yato bhogyaM karma tIrthakRtAmapyavazyaM bhoktavyaM, // 9 OM tasmAt he mahAtman ! tena vratenAlaM yad gRhItamapi tyakSyate, yathA tena bhojanena kiM yad bhuktamapi vamyate, itthaM bahudhA // niSiddho'pyAkumAraH svapauruSamaMgIkRtya devIvAcamanAdRtya svayaM dIkSAmAdade, sa pratyekabuddho munistIkSNaM vrataM pAlayanna For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aThThAi vyAkhyAna // 10 Le Xiang Ting Hui Hui Ting Hua 5Hui Hui Hui Hui Hui Hui Suo Hua na bhUmaMDale vicaran anyadA vasaMtapurapattanaM prApya kasmiMzcidevakule kAyotsargeNa ca tasthau. itazca tasminnagare devadatto nAma mahAzreSTayabhUt, tasya dhanavatI nAma pallyAsIt, atha sa baMdhumatIjIvo devalokAccyutvA zrImatInAma OM adbhutarUpA tayoH putrI samajani, sA ca dhAtrIbhiAlyamAnA krameNa rajaHkrIDocitaM vayaH prApa; ekadA tatra devakule paurakanyAbhiryuktA zrImatIkanyA pativaraNakrIDayA raMtumAyayau, tadA sarvAH kanyA bhartAraM vRNutetyUcustataH kayApi na ko'pItyevaM sarvAbhiH svarucivarA vRtAH, zrImatyoktaM sakhyo mayA tu ayaM pUjyo vRtastadA sAdhu vRtaM sAdhu vRtamiti devatA provAca, punargarjitaM tanvAnA sA eva devI tatra ratnAnyavarSat, zrImatI garjitAgItA tasya muneH pAde'lagat, sa ke muniH kSaNamAtraM sthitvAciMtayat, iha tasthuSo mamAnukula upasargo'bhUt, atotra na stheyamiti vicitya so'nyatrAjagAt. tadA asvAmikaM dhanaM rAjJa eveti nizcayaM kRtvA tAni ratnAnyAdAtuM rAjA tatrAjagAma, rAjapuruSAstadravyasthAnaM nAgasaMkulaM dadRzuH, devatayA coktaM etadravyamasyai kanyAyai mayA varake pradattamasti, iti zrutvA nRpo vilakSaH san svasthAnaM yayau, tatastatsarva dhanaM zrImatIpitA zreSTI jagrAha. atha kiyatA kAlena zrImatI pariNetuM bahavo varA aDhokaMta, tatsvarupaM pitrA putryai uktaM, tadA zrImatI jagAda he tAta yo maharSirmayA vRtaH sa eva mama varaH, taddharaNe devatA yadradhyamadAt tad dravyaM gRhNatA tvayApi tadanumatameva, tatastasmai mAM kalpayitvAnyasmai dAtuM nAhasi, uktaM ca-sakRjalpaMti raajaanH| sakRjalpaMti saadhvH|| sakRtkanyAH pradIyaMte / triNyetAni sakRt sakRt // 1 // etat zrutvA zreSTinoktaM sa tu bhramara iva ekatra nAvatiSTate'taH kathaM prApyate, punaratrAyAsyati na vA, AyAto'pi kathaM jJAyate? kiM tasyAbhijJAnaM ? For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi tadA zrImatyA uktaM he tAta ! mayA taddine garjitabhItayA taccaraNe vilagnayAbhijJAnaM dRSTamasti, tasmAdatAparaM tathA kuru vyAkhyAna / yathA pratidinaM yAta AyAtazca sarvAnapi sAdhUna pazyAmi, zreSTinoktaM iha pattane ye ke'pi maharSayaH samAyAMti // 11 // tebhyastvaM pratyahaM svayaM bhikSAM dehi, yena sarveSAM darzanaM syAt, tataH sApi pratyahaM tathaiva cakre, tallakSaNaM dIkSamANA maca munInAM caraNAnavaMdata. atha dvAdaze varSe sa mahAmunirdigmUDhaH san tatrAgatastallakSaNadarzanAttayopalakSitazca, tadA OM zrImatI tamRSimuvAca he nAtha! tatra devakule tadA yo mayA vRtaH sa mama varastvamevAsi, madbhAgyairevAdhunAgato'si, atha mAM mugdhAM tyaktvA kva yAsyasi, yadA tvaM dRSTanaSTo'bhUt taddinAdArabhya mama hA duHkhena kAlo'gamat , tasmAtprasAdaM vidhAya mAmaMgIkuru, evaM sthite'pi mAmavamanyase tarhi agnipraveza kRtvA tubhyaM strIhatyApAtakaM dAsye, tadAnyairapi tatpitrAdibhirmahAjanairvivAhAya abhyarthitaH sa sAdhuvratAraMbhaniSedhakaM taddevIvacanaM sasmAra, tatastadrogyakarmodayAdRNamokSamiva kartu tAM zrImatI paryaNaiSIt. atha zrImatyA saha cira bhogAn bhujAnasya tasya krameNa putraH saMjAtaH, sa ca krameNa varddhamAno rAjazuka iva vaktumullasajjIho'bhavat , tAvati putre sajAte sati sa ArdrakumAro harSitaH san zrImatI provAca, ataH paraM te putraH sahAyo'stu, ahaM pravrajAmi, tadA buddhinidhiH zrImatI sutaM pratyavasaraMka va jJApayituM tUlapUNikAsahitaM tarkumAdAya samupAvizat, tadA tUlakarttanakriyAM kurvANAM tAM vilokya sa bAlakaH papraccha, mahe aMba ! etatpAmaralokocitaM karma kiM prArabdhaM ? sA proce he putra! tava pitA tvAM mAM ca tyaktvA pravrajyArtha gaMtumano // 11 // vartate, gate cAsmin patihInAyA me tarkureva zaraNaM, tadA bAlako bAlyAnmanmanAkSarairuvAca ahaM badhdhvA dhArayiSyAmi, HID0005manamAna For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi / 12 // na kathaM me pitA yAsyati ? ArdrakumAro'pi tanmadhuraM bAlavacovRMdaM zrutvA sutalehAdevamuvAca, he putra! yAvadbhistaMtubhirme // pAdau baddhau tAvati varSANi punahe sthAsyAmi, gaNayitvA baMdhanAni choTaya? tato gaNitA dvAdazabaMdhA abhavan , tena // vyAkhyAna OM sahAdaza varSANi punahe sthAsye ityuktvA'vAyat. ma atha pratijJA pUrNIbhavanAnaMtaraM sa vairAgyapUrNamAnaso rAtre pazcime prahare ityaciMtayat , mayA prAgbhave manasava vrataM bhagnaM tenAhamanAryatvaM prApto'smi, atra bhave punavrataM gRhItvA muktamataH kA gatime bhaviSyati? idAnImapi pravrajyAM gRhItvA tapasAtmAnaM zodhayAmi, iti viciMtya prAtaHkAle zrImatI patnI svasutaM ca saMbhASya tadanumatI ca lAtvA sAdhuliMgaM samAdAya nirmamatvo gRhAnniyayau. atha rAjagRhaM vajana aMtarAle cauryavRttiM kurvANAM svasAmaMtapaMcazatIM dadarza, tairapyupa lakSya bhaktyA vaMditaH, sa sAdhustAnavAdIt yuSmAbhirmahApApahetureSAjIvikA kimAhatA? tairuktaM he prabho! asmAn - vaMcayitvA yadA tvaM palAyiSTastadAdito lajjayA bhUpatemukha na darzayAmaH, tavaivAnveSaNe lagnAH pRthvI bhramaMtazcauyavRttyaiva va jIvAmaH, muniruvAca ayuktA vRttirbhavadbhirAhatA, kenApi puNyayogenedaM mAnuSyakaM prApya svargApavargaprado dharma eva sevyo +hiMsA'satyacauryAbrahmaparigrahaparityAgaH kartavyaH, he bhadrA yUyaM khAmibhaktAH stha, prAgvadahaM yuSmAkaM khAmI ato mamaiva mArga prapadyadhvaM, tataste procuH pUrva tvamasmAkaM svAmyevAbhUH, sAMprataM tu gururapyasi yatastvayAsmabhyaM dharmo jJApito'thAsmAn dIkSayAnugRhANa, tata ArdrakumArastAna pravrAjya taiH sahitaH zrImahAvIraM vaditu rAjagRhAbhimukhaM yayau, mArge gcch-| // 12 // tastasya gozAlo'bhimukho milito vivAdaM kartuM pravRttaH, bhUcarAH khecarAzcApi sahasraza AyAtAH kautukArthinastasthuH. mana+mana+na+050500900 For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi 13 Le Hui 5Hui Hui Ting Hui Ting Hui Hui De Hui Ting Xie Ting Hui Hui Hui f atha gozAlo'vadat bhavatAM tapaHkaSTaM vRthaiva, yataH zubhAzubhaphalAnAM kAraNaM niyatirevAsti, tato muniravAdIt pauruSa-navyAkhyAna mapi kAraNaM manyaskha, yadi sarvatra niyatimeva kAraNaM manyase tarhi abhISTasidhdhyartha sarvAH kriyA vRthA prasajyeran , a tathAhi he niyativAdina ! sarvadA svasthAne eva kiM na tiSTasi ? bhojanAdyavasare ca bhojanAdyartha ca kathamudyamaM karoSi? evaM khArthasiddhaye niyativatpauruSamapi sAdhyasti, arthasiddhau niyaterapi pauruSamAdhikyaM bhajate, tathAhi-AkA zAtpAnIyaM patati, paraM bhUkhananAdapi tadbhavet , yato niyatibalIyasI, paraM niyaterapi pauruSaM balIyaH, evaM sa munigo- zAlaM niruttarIcakre tadA jayajayazadaM kurvadbhiH khecarAdyaizca tasya mahAmunehI prazaMsA kRtA. tata ArdraRSihastitApasAni zramasamIpe Ayayau, tatrasthAstApasAzca eka mahAMtaM hastinaM hatvA tanmAMsa bhuMjAnA bahUn divasAna vyatIyaMti, te caiva mUcuH, ekasyaiva hastino hananaM baraM, yata ekajIvaghAtena bhUyAn kAlo'tigamyate. mRgatittiramatsyAdyairdhAnyaizca bahuma bhirapi na tathA, tasmAttakSaNaM na yuktaM bahupApasadbhAvAt , tadA ca te mithyAdharmaniSTAstapasvino mAraNArtha ekaMna mahAmataMgajaM babaMdhuH, yatra zRMkhalAbaddhaH sa gaja AsIttenaiva mArgeNa karuNAnidhiH sa maharSirjagAma, tadA sa hastI munipaMcazatIyutaM bahubhirjanaivedyamAnaM taM maharSi dRSTvA ladhukarmatvAdiyaciMtayat , ayamapyenaM muniM vaMdeyaM yadi baddho na ke na bhaveyaM, baddhastu kiM karavANi ? evaM ciMtayatastasya maharSerdarzanAtsadyo'yAzRMkhalA vyazIryata, atha sa hastI nirargalaH + san ta muni vaMditumabhyAgAt , tadA lokA eSa munihato hata iti bruvANAH palAyaM cakrire, munistu tathaiva tasthau, gajo'pi namrIkRtakuMbhasthalaH san taM muniM namatisma, zuMDAdaMDaM prasArya munipAdau spRSTvA paramaM sukhaM pApa, tataH sa gajaH FBAnamanamAnaphanadhanadhAnamanana For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aThThAi na samutthAya bhaktyA muniM pazyan avyAkulaH san araNyAnI praviveza, tadAtyadbhutaM tatprabhAvaM dRSTvA'tikopaM prAptAsta) vyAkhyAna tApasA api ArdrakumArasAghunA pratyabodhyaMta, tatastatpreSitAzcaite zrIvIrasamavasaraNe gatvA dIkSAM jagRhuH. / 14 // atha zreNikarAjApi tathA gajamokSaNa tApasapratibodhaM ca zrutvA'bhayakumArayuktastatrAgAt , munirbhaktyA baMdamAnaM marAjAnaM dharmalAbhAziSa dadau. atha zuddhabhUtale AsInaM muni rAjA papraccha, he bhagavan ! hastimokSaNAnmama mahadAzcarya samajani, munirUce he rAjan ! hastimokSaNaM na duSkaraM, kiMtu AmataMtupAzamokSaNaM mAM duSkaraM pratibhAsate. rAjJA pRSTaM @ khAmin tatkathaM ? tadA sa muniH sakalAmapi khAM kathAM kathayAmAsa. tata ArdrakumAro'bhayaM pratyabhASata tvaM mama niSkA raNopakArI dharmabAMdhavo'bhUt , he mitra ! tvatpreSitAhatpratimAdarzanAdahaM jAtismaraNaM prApya jinadharmAnurakto'bhUvaM, Ida+ zopAyaM vinA mama jainadharmaprAptiH kutaH? anAryatvamahApaMke nimagno'haM tvayovRtastvatprasAdAdeva ca me cAritrAvApti jarjAtA, tataH zreNikAbhayakumArAdayaH sarve'pi lokAstamRSi vaditvA tuSTamanasaH khasthAnaM yayuH, tato munI rAjagRhapurAbhyaNe samavasRtaM zrIvIrakhAminamabhivaMdya taccaraNakamalasevayA svakIyaM janma saphalIkRkha krameNAyuHkSaye zivaM prApa // iti zrIjinadarzanamAhAtmye ArdrakumAradRSTAMtaH // punaH anna parvaNi yatkartavyaM tadAha-tapovidhAnAdi, yathAzakti tapasi yatno vidheyaH, caturthaSaSTASTamAditapaH kAryamityarthaH, tatra yadi kazcit snehavazAttaniSedhaM karoti tathApi tallopavuddhirna dhAryA zrIbharataputrasUryayazonRpavat, tatkathA ceyaM Hui de4Hui 4Hui 405045Hui 5Hui 5Hui 4Hui 5Hui 45Hui janamahota_OF0900904 For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ayodhyAyAM nagaryA sUryayazA nRpa AsIt , sa ca trikhaMDabhUmisvAmI nItivit akhaMDazAsano duSTAn vairiNaH svavaze nItavAna, iMdreNopaDhaukitaM mukuTaM zirasi ghRtavAn , tasya mukuTasyaiva mAhAtmyAca sa nRpaH surasevyo'pyabhUta, tasya rAjJo rAdhAvedhapaNAt prAptA kanakavidyAdharaputrI jayazrI mapaTTarAjJI babhUva, anyAnyapi tasya bahUni kalatrANi Asan. sa rAjA catuHpavIM vizeSeNASTamIM caturdazI ca pratyAkhyAnapauSadhAditapasA ArAdhayatisma, jIvitAdaravatpAdaro'sya cetasi ativallabho'sti, tenAsau jIvitAdapi parvANi rakSati. athaikadA saudharmedraH sudharmAsabhAmAzrito jJAnAttannizcaya jJAtvA camatkRti prApa, tadorvazI devI vizvavazIkaraNasAmarthya bibhrANA'kasmAtsureMdrazirakaMpaM dRSTvA provAca. svAmin sAMprataM ziraHkaMpanakAraNaM tu na kimapi dRzyate, tataH kiM nimittaM tuSTena nAthena zira:kaMpaH kRtastadA * sureMdraH uvAca mayAdhunA jJAnadRSTyA bharatakSetre RSabhasvAminaH pautro bharatacakriNaH putro'yodhyAdhipaH sUryayazA nAma: rAjA sAtvikAnAM ziromaNidRSTaH, sa cASTamIcaturdazIparvaNostapasaH kRtabahuyatnaiH surairapi cAlayituM na zakyate, yadi sUryaH pUrvadizamatikramya pazcimAyAma yudeti tathA merurvAMtaH kaMpate, samudro vA maryAdA lajet, kalpavRkSo vA niSphalo | bhavet tathApyeSaH kaMThagataH prANairapi jinAjJAvat svakRtaM nizcayaM na muMcati. athorvazIMdravacaH zrutvA kiMcinmanasi vi cArya pratyuttaramuvAca he svAmin yuktAyuktajJastvaM manuSyeSu nizcayaM kiM zlAghase ? yaH saptadhAtuniSpannazarIro'nnajIvakaH Usa devairapyacAlya iti kaH zraddadhAti ? maddvAnarasapUreNa keSAM vivekapramukhA guNA na vilayaM yAMti ? tatra gatvA tamapyahaM sadyo vratAjhaMzayiSye, iti pratijJAM vidhAya raMbhayA sahitA urvazI hastena vINAM dadhAnA svargAdbhUmimavataratisma. ayo For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTThAi dhyAnikaTodyAne ca zrIRSabhasvAminazcaitye mohotpAdakamaladbhutaM rUpaM kRtvA gAyatisma. tadgAnamohitAH pakSimRgasAMdyA navyAkhyAna api AlekhyalikhitA iva pASANaghaTitA iva vA nizcalanetrAstasthuH. itazca sUryayazA azvaM vAhayitvA pazcAdalamAnaH 16 // pathi tayoratimadhuragAnadhvanIn zuzrAva, tadA vAjigajapattayaH padamapi yAne'samarthA abhUvan. etatsvarUpaM dRSTvA nRpo' mAtyaM prati sAdaramuvAca bho maMtrina ! saMsAre nAdasamaH sukhadaH ko'pi na dRzyate; yavazAtpazavo'pyamI IdRgmohitAH saMti. nAdena devadAnavanRpakAminyAiyaH sarve'pi prAyo vazIbhavaMti. tato vayamapi RSabhasvAminaM namaskatu tatra caitye - yAmastatra gatvA etadneyasvAdamapi lasyAmahe. itthamAmaMtrya tadgAnamohito bhUpAlo maMtriNA saha jinacaityAMtarjagAma.) tatra hastayorvINAM bibhratyau, gItadhvani kurvatyau kAmabhAryeva divyasauMdarye he kumArike vilokya lehacakSurvimuktaH kAmabANairhadi viddho nRpazciMtayAmAsa. etayoridamatyadbhutaM rUpaM kasya puNyavato bhogAya bhaviSyati? tato rAjA muhurmuhustayozcakSuSI kSipan yugAdIzatuH pAdau praNamya caityAnniHmRkha bahiHpradeze upaviSTastayoH kulAdikaM jJAtuM maMtriNe AdipTavAna. maMtryapi nRpAdezAttayoH samIpaM gatvA sudhAmadhurayA vAcA saMbhASya itthamAlapat. he kanyake yuvAM ke ? yuvayoH patiH kaH? kimarthamihAgamanaM cetyetatsarva vadata? atha maMtrivacaH zrutvA tayorekA uvAca-AvAM maNicUDavidyAdhararAjasya putryau, AbAlyAtkalAsvevAdaravalau abhUtAM, krameNa yauvanaM prApte vIkSyAsmatpitA varacitAM kartu lagnaH. AvAM svasadRzaM patimalabhamAne sthAne sthAne arhacaityAnAM namasyAbhirnijaM janma saphalaM kurvahe. punarmAnavo bhavaH kva ? iyamayodhyApi tIrthabhUtAsti, ato'tra bharatakArite caitye Adijina namaskartumAvayorAgamanamabhUt. evaM kathayaMtyostayomaitrI Hui Ting . Ting Tong Bu Hui 5Hui Hui Hui Hui Hui Ting Hui Ting Hui 5Hui For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aThThAi uvAca-amunA sUryayazasA nRpeNa saha yuvayoH saMgamaH zreSTo yato'sau RSabhasvAminaH pautro bharatacakriNaH putraH vyAkhyAna sarvakalAsaMpUrNaH saumyaH sadguNavAn balavAMzca asti. tasmAnnizcitaM RSabhasvAmI yuvayostuSTo yaduta akasmAtsUryayazA, varaH prAptaH. maMtriNi evaM vadati sati te tamUcatuH, AvAM hi svAdhInaM pati muktvAnyaM patiM naivAzrayAvahe. tato'mAtyo nRpAjJayA ityavocat , yuvayorvAcamanyathA kurvannRpatirmayA niSedhyaH, maMtriNA evamukte sati tadaiva zrIyugAdIzasamakSa teSAM pANigrahotsavaH saMjAtastatastayoHprItirasAkRSTo bhUpatiH saMsAre tadbhogameva sAraM manyamAno'harnizaM tAbhyAM saha - vividhAna bhogAn bhuMjAno vismRtAnyakRtyaH sukhena kAlaM ninAya. . ekadA saMdhyAsamaye tAbhyAM patnIbhyAM yutaH sUryayazA nRpo gavAkSaM yayau, tadA bho lokAH zvo'STomIparva bhAvi, tatastadArAdhane sAdarairbhAvyamiti padahodghoSaNAM tAbhyAM kapaTastrIbhyAM zrutvA tato'vasaraM vijJAya raMbhA'jAnatIva OM nRpatiprati sAdA satI bhaMbhAvAdanakAraNamapRcchat. nRpatiruvAca he raMbhe zRNu ? asmAkaM tAtenoktaM caturdazyaSTamIrUpaM parvAsti. yathAmAvAsyA paurNamAsI aSTAhikAdayaM caturmAsItrayaM paryuSaNAkhyaM vArSikaM ca parva, etAni anyAnyapi, parvANyuktAni saMti; jJAnArAdhanArtha paMcamI ca proktAsti. eteSu parvadineSu vihitaM puNyaM svargamokSasukhapadaM bhavet . tasmAccatuHpAmakhilaM gRhavyApAraM parityajya zubhaM karma vidheyaM, punazcatuHpA lAnastrIsaMgakalahadyUtakrIDAparahAsya5 mAtsaryakrodhAdikaSAyasaMgapramAdAdi na kimapi karttavyaM, priyeSvapi mamatA na vidheyA, parameSTismaraNAdizubhadhyAnavatA bhAvyaM, sAmAyikaM pauSadhaM ca SaSTASTamapramukhaM tapazca kartavyaM, jinapUjAzca vidheyAH, itthametAni parvANyArAdhayan janaH janajAmAnanananananananana For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Hui Wan Jian Wan Hui Wan @SOS@ SOSOS@ @5Hui aDDAi ka || 18 || www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir puNyAnyarjayati, tataH krameNa karmANi kSapayitvA muktiM yAti ato he kAMte saptamyAM trayodazyAM ca lokaprabodhAya pha ayaM podghoSo madAdezAtprajAyate. athovaMzI etannRpavacaH zrutvA tannizcayacamatkRtApi mAyAvacanaprapaMcena jagAda . he nAtha ! idaM manuSyatvamidaM rUpamidaM rAjyaM sarve tapaklezAdibhistvayA kathaM viDadhyate ? yathecchaM sukhAni bhuMkSva ? punarmAnavo bhavaH ka ? rAjasadbhogAzca ka ? atha karNayostatatraputulyaM tasyAstadvacanaM zrutvA nRpa uvAca - re re dharmaniMdAmalinasvabhAve'dhame iyaM tava vANI manAgapi vidyAdharakulAcArocitA na dRzyate tava sakalaM cAturya dhik ! yena tvaM jinapUjAdikaM saddharmakRtyaM niMdasi, punarmanuSyatvasa dUpArogyarAjyAdIni tapasA prApyaMte, tattavaH kaH kRtajJo nArAdhayet ? yo nArAdhayet sa kRtana eva. dharmArAdhanato hi dehasya viDaMbanaM na syAt, dharma vinA kevalaM viSayaistu viDaMbanameva, tasmAdyathecchaM dharmaH karttavyaH, punaH punarmAnavo bhavaH ka ? vratadhIrA mRgasiMhAdivAlA api aSTamyAM pAkSike cAhAraM na gRhNati tarhi ahaM kathaM gRhNAmi ? teSAM jJAtRtvaM ca dhigastu ye sarvadharmakAraNaM parvArAdhanaM na kurveti. zrIyugAdijinopadiSTamidamuttamaM parvAsti, tadahaM tapovinA kaMThagataprANairapi parva vRdhA na kurve, he stri mama rAjyaM prayAtu, prANayosstu, paraM parvatapaso'haM bhraSTo na bhavAmi tata itthaM krodhAkulaM nRpavacaH zrutvA urvazI mohamAyAM kurvatI punaruvAca svAmin bhavataH kAyaklezo mAbhUditi premarasata eva mayaitadvacaH proktaM, tasmAtkrodhAvasaro'tra nAsti. pUrva tu AvAbhyAM pitRvAkyavimukhIbhyAM svacchaMdacArI nRpatirna vRtaH, sAMprataM pUrvakarmaparipAkAt tvaM varo vRtastenAvayoH saMsArasaukhyaM zIlaM ca sarvamakasmAdgataM, yadi svAdhInapuMstriyoryogo bhavettadA sAMsArikaM sukhaM syAt, anyathA rAtri For Private and Personal Use Only vyAkhyAna // 18 // Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi / 19 // divasayogavadviDaMbanameva. he svAmin ! purA nAbheyajinAgre tvayA tu madvAkyakaraNamaMgIkRtameva, ahamekadA tvatparIkSArtha vyAkhyAna tvattastadyAcitavatI, tvaM tu hahA svalpena kAryeNa krodhavazaM gataH, he nAtha! ahaM zIlAdapi sukhAdapi ubhayasmAdbhaSTA, tasmAnmama citAgnisevanameva zreyaH zaraNamastu. iti tadvacaH zrutvA tanmanamAnaso nRpaH svavAkyaM smaran jagAda, he 5 priye ! tAtatAtena yaduktaM tAtena ca yatkRtaM tatparvaNo nAzaM tatputro'haM kathaM kurve? he hariNAkSi mama sakalAM pRthvI kozaM gajAzcAdIMzca sarvAn tvaM svayaM gRhANa, paraM yena na saukhyaM, na ca dharmastadakRtyaM mAM mA kAraya? tataH sApi - ISadvihasya komalavANyA provAca, he rAjan ! bhavAdRzAM satyavacanameva sadavRttaM, yato yena pApinA svAMgIkRtavighAtaH va kRtaH so'zucistasya bhArAtpRthivI atiSIdati. he nAtha yadi tvayA idamapi kArya na sidhdhyati tadA rAjyAdidA* tRtvaM kathaM setsyati ? tvadartha mayA piturvidyAdharaizvarya tyaktamathaitadrAjyAdinA kiM kurve ? atha he svAmin ! yadi parvabhaMgaM OM na karttA, tarhi matpurato yugAdIzaprAsAdaM pAtaya ? iti tadvacanazravaNamAtreNaiva nRpo vajrAhata iva mUrchA prApya gata caitanyo bhuvi papAta. tadaiva maMtriNa AdezAdAkulaistatparikarajanaiH zItalajalAdisaMsekAnnRpo labdhacaitanyo bhuvi na vihitaH. atha sUryayazA nRpaH svapuraH sthitAM tAM striyaM dRSTvA kupito jagAda, re adhame ! ayaM tavAcAro vANyA matpuraH svakulAdhamatAM vikirati, yata udgAravadAhAro bhavet , tvaM vidyAdharaputrI na kiM tu cAMDAlaputrI dRzyase, mayA maNibhraWan meNaiva kAcakhaMDAdarazcakre, yo devastrailokyanAthastralokyavaMditastatprAsAdabhaMgakRt ko'pi kathaM bhavet ? tasmAt he stri! svayaM svavacasA baddhaM mAmanRNaM kartu dharmalopaM vinA'nyadyAcasva ? parvalopaM caityadhvaMsaM cAhaM sarvathA na karomi. tat zrutvA / 15Wan AnamanamanamanamanamAnadhana For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aTThAi 504 :05manamanafa sApi ISadvihasya punastamuvAca, he nAtha ! anyadanyaditi ca tvadvaco dUrato yAti, yadIdaM tvaM nAMgIkartA, tarhi tvN|| vyAkhyAna svayaM svaputrasya zirazchitvA sadyo mahyaM dehi ? atha rAjA vimRzya vadatisma, he sulocane ! matsuto matto'bhavat , tasmAnmama zirastava karatalasthamastu. ityuktvA nRpaH kareNa khaDgaM gRhItvA yAvat svazirazchedArthamudyato bhatati, tAvadeva sA tasya khaDgadhArA vabaMdha, na punastasya satvasya. tato rAjA khaDgadhArAbaMdhanAdvilakSaH san kaMThanAlaviDaMbakaM navaM navaM khagaM gRhItavAna, yadAsau bhUpatirmanAgapi sattvAnna cacAla tadA te striyo svakIya rUpaM prAduHkRtyA'tyAdarAjayajayetyUcatuH, punazca jaya tvaM vRssbhsvaami-kulsaagrcNdrmaaH|| jaya satvavatAM dhuryaH / jaya ckriishnNdnH||1|| aho! tava dhairya ! U aho! te manaso nizcayaH! yatvasya vinAze'pi manAk khatrataM na tyaktavAn. deveMdraH khaHsabhAyAM devAnAM purastavAtulaM sattvaM vizeSataH prazazaMsa, he rAjan ! AvAbhyAM azraddhAnAbhyAM svargAdAgatya svanizcayAttvaM kSobhayitumArabdhaH, paraM tvAM kSobhayituM ko'pi na samarthaH. he jagatprabhukulAvataMsa! he vIra! tvayaiva iyaM pRthvI ratnasUriti satyaM nAma bibhAta. itthaM tayoH stuvatyostatra deveMdra upAgamat. jayazabdamuccaran puSpavRSTiM ca kRtavAn, tadA pratijJAbhraSTA urvazI iMdreNa sopahAsaM nirIkSitA satI tatpurato nRpaguNAn jagau. iMdro'pi tasmai varamukuTakuMDalAMgadahArAn datvA ca tAbhyAM saha svarga yayau. sUryayazA api satyapratijJaH pramuditaH san sannItyA pRthvIM pAlayatima. atha sa rAjA bharatezavat pRthvIM jinagRhamaMDitAM kurvan zrIsaMghayAtrayA janma pavitrayan zrIyugAdijinacaraNavat nityaM caturdazyaSTamIparva ArAdhayAmAsa. tathA 5 %3D 20 For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyAkhyAna + PhDEFEEDEDGE090 vratadhAriNaH zrAvakAn svagRhe bhojayAmAsa. pUrva bharatena kAkiNIratnarekhAbhiH zrAvakA akitAH, sUryayazasA tu sauvagopavItena tena teMcitAzcakrire. tasya rAjJa udAracaritA bahavaH kumArA Asana. yathA RSabhasvAmina IzvAkuvaMzo vavRte, tathA sUryayazasaH sUryavaMzo'bhavat. so'pyekadA pitRvatsvaratnadarpaNe pazyan saMsArAsAratAM dhArayan kevalajJAnaM prApya bahan bhavyAn pratibodhya mukti prApa // iti nijaniyamadRDhapAlane sUryayazopakathA // bhavyAtmabhiraSTAhikAparvaNItthaM dharmakarmANi vidhAya tatparAdhanIyaM, yeneha paratra ca srvessttsiddhiH|| saMvadvayomarasASTarAtripramite mAse zucau zobhane / pakSe projjvalatAyute suvihite samyadvitIyAtithau // pUjyazrIjinaharSasUriMgaNabhRdrAjye mudASTAhikA-vyAkhyAnaM sugama hitaM suvihitaM zrIjesalAdrau pure // 1 // zrImaMto guNazAlinaH samabhavan prItyAdimAH sAgarA-stacchiSyA'mRtadharmavAcakavarA Asan svdhrmaadraaH|| tacchiSyarjinarAjarAjicaraNAMbhojaprasaktaiH kSamA-kalyANAbhidhapAThakaiH sumanasAM zraddhAvatAM prItaye // 2 // yugmaM / / munerudayaraMgasyA-grahAdayAkhyAnamAdarAt // idaM vyadhAyi prAcInaM / padyabaMdhaM vilokya tat // 3 // NAyaSTAhnikavyAkhyAnaM samAptam // // 21 // For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir NGOLAGAALALAA FeSH5R KUTHURSE kNRkNddREE kNgaaNgaagaagaagaagaa * || 3T THI3reri RARA || 14 " HI LEAR GO rv DEFA566 kN For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only