________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठाइ
व्याख्यान
24555回回回5回 5回 5回1回 4回5回55045
तेषामुपर्थेकैकं जिनभवनमस्तीति द्वापंचाशजिनभवनानि संति, तेषु च जिनचंत्येषु प्रत्येकं चतुर्विंशत्यधिकशत जिनबिंबानि संति, सर्वेषां मिलनेऽष्टचत्वारिंशदधिकचतुःषष्टिशतानि जिनयिबानि भवंति (६४४८) तानि च
सर्वाण्यपि चैत्यानि चतुर्दाराणि शाश्वतानि प्रवरतोरणादिभिरलंकृतानि अतिसुंदराणि सति, तत्र देवेंद्रा म बहुदेवदेवीपरिवृताः प्रवर्द्धमानभावेनाष्टाहिकीमहोत्सवं कुर्वति, जलचंदनपुष्पधूपायष्टद्रव्यैर्जिनबिंबानि पूजयंति, जिनगुणान् गायंति, नाटकं च विदधति, इत्थमष्टदिवसावधि महोत्सवं समाप्य पुनः स्वस्थानं गच्छति. एवं श्रावकैरपि श्रीमत्तीर्थकरप्रकाशितेऽस्मिन् पर्वणि समागते धर्मणि यत्नो विधेयः, तथा चास्मिन् पर्वणि श्रावकाणां कृत्यान्याह-आश्वकषायरोधः। कर्तव्यः श्रावकैः शुभाचारैः॥ सामायिकजिनपूजा-तपोविधानादिकृत्यपरैः॥१॥ सत्राश्रवाः पंच ते चामी-प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहास्तेषां रोधो निरोधः, अर्थात्तत्यागः कर्त्तव्यः, एतावता प्रथम दींद्रियादयो येऽत्र सजीवास्तेषां विराधना श्रावकैवाः , सर्वदानेषु अभयदानमेव श्रेष्ठं, यदुक्तं सूत्रन कृदंगे-'अभयप्पहाणमिति' अन्यत्राप्युक्तं च-दीयते म्रियमाणस्य । कोटिजीवितमेव च ॥ धनकोटीं न गृह्णीयात् । सर्वो जीवितमिछति ॥१॥ अपि च-यो दद्यात्कांचनं मेकं । कत्लां चापि वसुंधरां ॥ एकस्य जीवितं दद्या-न्न हि तुल्यमहिंसया ॥२॥ अतोऽभयदानख्यापनार्थ कथानकमुच्यते, तथाहि___वसंतपुरेऽरिदमनो राजा, तस्य पंच राज्यस्तासु चैका दुर्भगा, चतस्रोऽत्यंतवल्लभाः, एकदा चतुर्वधूसमेतो राजा निजप्रासादगवाक्षस्थो नानाविधक्रीडाविलासं कुर्वस्तिष्टति, तस्मिन्नवसरे एकश्चौरो राजमार्गेण नीयमानो राज्ञा सप
905030050hGitH5090550
For Private and Personal Use Only