________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अट्ठाइ
।१२॥
न कथं मे पिता यास्यति ? आर्द्रकुमारोऽपि तन्मधुरं बालवचोवृंदं श्रुत्वा सुतलेहादेवमुवाच, हे पुत्र! यावद्भिस्तंतुभिर्मे ॥ पादौ बद्धौ तावति वर्षाणि पुनहे स्थास्यामि, गणयित्वा बंधनानि छोटय? ततो गणिता द्वादशबंधा अभवन् , तेन ॥
व्याख्यान ॐ सहादश वर्षाणि पुनहे स्थास्ये इत्युक्त्वाऽवायत्. म अथ प्रतिज्ञा पूर्णीभवनानंतरं स वैराग्यपूर्णमानसो रात्रे पश्चिमे प्रहरे इत्यचिंतयत् , मया प्राग्भवे मनसव व्रतं
भग्नं तेनाहमनार्यत्वं प्राप्तोऽस्मि, अत्र भवे पुनव्रतं गृहीत्वा मुक्तमतः का गतिमे भविष्यति? इदानीमपि प्रव्रज्यां गृहीत्वा तपसात्मानं शोधयामि, इति विचिंत्य प्रातःकाले श्रीमती पत्नी स्वसुतं च संभाष्य तदनुमती च लात्वा साधुलिंगं समादाय निर्ममत्वो गृहान्निययौ. अथ राजगृहं वजन अंतराले चौर्यवृत्तिं कुर्वाणां स्वसामंतपंचशतीं ददर्श, तैरप्युप
लक्ष्य भक्त्या वंदितः, स साधुस्तानवादीत् युष्माभिर्महापापहेतुरेषाजीविका किमाहता? तैरुक्तं हे प्रभो! अस्मान् - वंचयित्वा यदा त्वं पलायिष्टस्तदादितो लज्जया भूपतेमुख न दर्शयामः, तवैवान्वेषणे लग्नाः पृथ्वी भ्रमंतश्चौयवृत्त्यैव व जीवामः, मुनिरुवाच अयुक्ता वृत्तिर्भवद्भिराहता, केनापि पुण्ययोगेनेदं मानुष्यकं प्राप्य स्वर्गापवर्गप्रदो धर्म एव सेव्यो +हिंसाऽसत्यचौर्याब्रह्मपरिग्रहपरित्यागः कर्तव्यः, हे भद्रा यूयं खामिभक्ताः स्थ, प्राग्वदहं युष्माकं खामी अतो ममैव
मार्ग प्रपद्यध्वं, ततस्ते प्रोचुः पूर्व त्वमस्माकं स्वाम्येवाभूः, सांप्रतं तु गुरुरप्यसि यतस्त्वयास्मभ्यं धर्मो ज्ञापितोऽथास्मान् दीक्षयानुगृहाण, तत आर्द्रकुमारस्तान प्रव्राज्य तैः सहितः श्रीमहावीरं वदितु राजगृहाभिमुखं ययौ, मार्गे गच्छ-।
॥१२॥ तस्तस्य गोशालोऽभिमुखो मिलितो विवादं कर्तुं प्रवृत्तः, भूचराः खेचराश्चापि सहस्रश आयाताः कौतुकार्थिनस्तस्थुः.
मन+मन+न+050500900
For Private and Personal Use Only