________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अयोध्यायां नगर्या सूर्ययशा नृप आसीत् , स च त्रिखंडभूमिस्वामी नीतिवित् अखंडशासनो दुष्टान् वैरिणः स्ववशे नीतवान, इंद्रेणोपढौकितं मुकुटं शिरसि घृतवान् , तस्य मुकुटस्यैव माहात्म्याच स नृपः सुरसेव्योऽप्यभूत, तस्य राज्ञो राधावेधपणात् प्राप्ता कनकविद्याधरपुत्री जयश्री मपट्टराज्ञी बभूव, अन्यान्यपि तस्य बहूनि कलत्राणि आसन्. स राजा चतुःपवीं विशेषेणाष्टमीं चतुर्दशी च प्रत्याख्यानपौषधादितपसा आराधयतिस्म, जीवितादरवत्पादरोऽस्य चेतसि अतिवल्लभोऽस्ति, तेनासौ जीवितादपि पर्वाणि रक्षति. अथैकदा सौधर्मेद्रः सुधर्मासभामाश्रितो ज्ञानात्तन्निश्चय ज्ञात्वा चमत्कृति प्राप, तदोर्वशी देवी विश्ववशीकरणसामर्थ्य बिभ्राणाऽकस्मात्सुरेंद्रशिरकंपं दृष्ट्वा
प्रोवाच. स्वामिन् सांप्रतं शिरःकंपनकारणं तु न किमपि दृश्यते, ततः किं निमित्तं तुष्टेन नाथेन शिर:कंपः कृतस्तदा * सुरेंद्रः उवाच मयाधुना ज्ञानदृष्ट्या भरतक्षेत्रे ऋषभस्वामिनः पौत्रो भरतचक्रिणः पुत्रोऽयोध्याधिपः सूर्ययशा नाम:
राजा सात्विकानां शिरोमणिदृष्टः, स चाष्टमीचतुर्दशीपर्वणोस्तपसः कृतबहुयत्नैः सुरैरपि चालयितुं न शक्यते, यदि सूर्यः पूर्वदिशमतिक्रम्य पश्चिमायाम युदेति तथा मेरुर्वांतः कंपते, समुद्रो वा मर्यादा लजेत्, कल्पवृक्षो वा निष्फलो | भवेत् तथाप्येषः कंठगतः प्राणैरपि जिनाज्ञावत् स्वकृतं निश्चयं न मुंचति. अथोर्वशींद्रवचः श्रुत्वा किंचिन्मनसि वि
चार्य प्रत्युत्तरमुवाच हे स्वामिन् युक्तायुक्तज्ञस्त्वं मनुष्येषु निश्चयं किं श्लाघसे ? यः सप्तधातुनिष्पन्नशरीरोऽन्नजीवकः ऊस देवैरप्यचाल्य इति कः श्रद्दधाति ? मद्द्वानरसपूरेण केषां विवेकप्रमुखा गुणा न विलयं यांति ? तत्र गत्वा तमप्यहं
सद्यो व्रताझंशयिष्ये, इति प्रतिज्ञां विधाय रंभया सहिता उर्वशी हस्तेन वीणां दधाना स्वर्गाद्भूमिमवतरतिस्म. अयो
For Private and Personal Use Only